Dictionaries | References

नक्षत्रम्

   { nakṣatram }
Script: Devanagari

नक्षत्रम्     

नक्षत्रम् [nakṣatram]   [न क्षरति; cf. [Uṇ.3.15] also]
A star in general.
A constellation, an asterism in the moon's path, lunar mansion; नक्षत्राणामहं शशी [Bg.1.21.] नक्षत्र- ताराग्रहसंकुलापि [R.6.22;] (they are twenty-seven).
A pearl.
A necklace of 27 pearls. -Comp.
-ईशः, -ईश्वरः, -नाथः, -पः, -पतिः, -राजः   the moon; [R.6.66.]
-उपजीविन्   an astrologer.
-कान्तिविस्तारः   the white Yāvanāla flower.
चक्रम् the sphere of the fixed stars.
the lunar asterisms taken collectively.-जातम् birth when the moon is in a particular Nakṣatra.
-दर्शः   an astronomer or astrologer.
नेमिः the moon.
the pole-star.
an epithet of Viṣṇu. (-मिः f.) Revatī, the last asterism.
-पथः   the starry sky.
-पाठकः   an astrologer.
पुरुषः (in astr.) the figure of a man's body on the limbs of which are shown the various asterisms.
-भोगः   the diurnal period of a Nakṣatra; भभोगोऽष्टशती लिप्ता Sūrya-siddhānta.
माला a group of stars.
a necklace of twenty-seven pearls; 'सैव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः' Ak.; [Śi.18.35;] नक्षत्रमालाभरणमिव मदनद्विपस्य; K.; [Kau.A.2.] 11.
the table of the asterisms in the moon's path.
a kind of neck-ornament of elephants; अनङ्गवारण- शिरोनक्षत्रमालायमानेन मेखलादाम्ना [K.11.]
-मालिनी  N. N. of a flowering creeper (Mar. जाई).
-योगः   the conjunction of the moon with the lunar mansions.
-लोकः   the starry region, the firmament.
-वर्त्मन्  n. n. the sky.
-विद्या   astronomy or astrology; [Ch. Up.7.1.2.]
-वृष्टिः  f. f. shooting of falling stars.
-साधनम्   calculation for the fixation of auspicious periods of Nakṣatras.
-सूचकः   a bad astrologer; तिथ्युत्पत्तिं न जानन्ति ग्रहाणां नैव साधनम् । परवाक्येन वर्तन्ते ते वै नक्षत्रसूचकाः ॥ or अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥ [Bṛi. S.2.17,18.]

नक्षत्रम्     

noun  विशिष्टया आकृत्या युक्तः तारकाणां समूहः।   Ex. अष्टाविंशतिः नक्षत्राणि सन्ति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
Wordnet:
malനക്ഷത്ര സമൂഹം
oriନକ୍ଷତ୍ରପୁଞ୍ଜ
noun  (खगोलशास्त्रम्)उष्णानां वायूनां खगोलीयः पिण्डः यस्मात् ऊर्जा स्रवति।   Ex. सूर्यः नक्षत्रम् अस्ति।
HYPONYMY:
सूर्यः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
तारा तारकम् तारका तारः
Wordnet:
kokनक्षत्र
urdتارہ , اسٹار
noun  सः कालः यदा चन्द्रमाः स्वस्य मार्गे वर्तमानेषु सप्तविंशतिषु तारकासमूहेषु गच्छति।   Ex. नक्षत्रम् अनुसृत्य देवतावाहनं करणीयम्।
HYPONYMY:
उत्तराषाढा श्रवणः धनिष्ठा शतभिषा पूर्वाभाद्रपदः उत्तराभाद्रपदः रेवती आर्द्रा पूर्वाषाढा मघा अश्लेषा पुष्यः मृगशिरः रोहिणी भरणी कृत्तिका अश्विनी मूलम् ज्येष्ठा अनुराधा विशाखा चित्रा स्वातिनक्षत्रम् उत्तरा फाल्गुनी पूर्वाफल्गुनी जन्मनक्षत्रम्
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
gujનક્ષત્ર
kasتارَک مال
tamநட்சத்திரம்
urdنِچھَتّر
noun  खगोलशास्त्रदृष्ट्या त्रयोदश अंशाः विंशतिः कलाः इति परिमाण युक्ताः चन्द्रगतेः मार्गाः।   Ex. सप्तविंशति नक्षत्राणि सन्ति।
HYPONYMY:
आषाढा अभिजितः शतभिषा पूर्वभाद्रपदा रेवती उत्तरभाद्रपदा धनिष्ठा श्रवणा मूलं पूर्वाषाढा उत्तराषाढा विशाखा अनुराधा ज्येष्ठा हस्ता चित्रा आश्लेषा मघा पुनर्वसू उत्तरफाल्गुनी पूर्वाफाल्गुनी नक्षत्रम् पुष्या मृगशिरः आर्द्रा स्वाति अश्विनी कृत्तिका भरणी रोहिणी नाडीनक्षत्रम् अस्तमननक्षत्रः
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
ऋक्षम्
Wordnet:
asmনক্ষত্র
bdनक्षत्र
benনক্ষত্র
gujનક્ષત્ર
hinनक्षत्र
kanನಕ್ಷತ್ರ
malനക്ഷത്രം
mniꯊꯋꯥꯟꯃꯤꯆꯥꯛ꯭ꯃꯄꯨꯟ
nepनक्षत्र
panਨਛੱਤਰ
telనక్షత్రరాశి
urdنچھتر
See : तारा

Related Words

पूर्वाफाल्गुनी नक्षत्रम्   नक्षत्रम्   भरणी नक्षत्रम्   constellation   നക്ഷത്ര സമൂഹം   ନକ୍ଷତ୍ରପୁଞ୍ଜ   ਨਛੱਤਰ   نچھتر   నక్షత్రరాశి   ତାରକା   નક્ષત્ર   নক্ষত্র   नक्षत्र   ନକ୍ଷତ୍ର   پوٗروا پَھالگُنی تارک مَنڑَل   تارک مال   ਪੂਰਵਾ-ਫਾਲਗੁਣੀ   ಪೂರ್ವ ಪಾಲ್ಗುಣ   नखेत्र   पूर्वा   നക്ഷത്രം   പൂരം   பூரம்   పూర్వఫాల్గుణం   পূর্বফাল্গুনী   ପୂର୍ବା ଫାଲ୍ଗୁନୀ   તારો   तारा   ನಕ್ಷತ್ರ   ਤਾਰਾ   তারা   पुर्वा फाल्गुनी   पूर्वा फाल्गुनी   நட்சத்திரம்   પૂર્વા ફાલ્ગુની   star   ऋक्षम्   तारः   निधनः   तारकम्   उत्तरभाद्रपदा   अर्धक्षेत्रम्   भ्राजस्वत्   निष्ट्या   मृगशिरः   उत्तरफाल्गुनी   पुष्यः   कूटः   फल्गुनी   विचृत्   ब्राह्मणः   विशाखा   शतभिषा   तारका   भरणी   अधस्   जन्मन्   चित्रा   उपसर्ग   रोहिणी   कुलम्   रेवती   लग्न   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   foreign exchange ban   foreign exchange broker   foreign exchange business   foreign exchange control   foreign exchange crisis   foreign exchange dealer's association of india   foreign exchange liabilities   foreign exchange loans   foreign exchange market   foreign exchange rate   foreign exchange regulations   foreign exchange reserve   foreign exchange reserves   foreign exchange risk   foreign exchange transactions   foreign goods   foreign government   foreign henna   foreign importer   foreign income   foreign incorporated bank   foreign instrument   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP