Dictionaries | References

कुलम्

   { kulam }
Script: Devanagari

कुलम्     

कुलम् [kulam]   1 A race, family; निदानमिक्ष्वाकुकुलस्य संततेः [R.3.1.]
The residence of a family, a seat, house, an abode; ददर्श धीमान्स कपिः कुलानि [Rām.5.5.1;] वसन्नृषि- कुलेषु सः [R.12.25.]
A high or noble family, noble descent; कुले जन्म [Pt.5.2;] कुलशीलसमन्वितः [Ms.7.54,62;] so कुलजा, कुलकन्यका &c.
A herd, troop, flock; collection, multitude; मृगकुलं रोमन्थमभ्यस्यतु [Ś.2.6;] [U.2.9;] अलिकुलसंकुल [Gīt.1;] [Śi.9.71;] so गो˚, कृमि˚, महिषी˚ &c.
A lot, gang. band (in a bad sense).
A country.
The body.
The front or fore part.
A tribe, caste, community.
A blue stone.
-लः   The head of a guild or corporation.
-ला   See कुलतिथि. -Comp.
-अकुल   a.
of a mixed character or origin.
middling. ˚तिथिः m., f. the second, sixth, and the tenth lunar days of a fort-night in a month. ˚नक्षत्रम् N. of the lunar mansions आर्द्रा, मूला, अभिजित् and शतभिषा. ˚वारः Wednesday.
-अङ्कुरः   the scion of a family; अनेन कस्यापि कुला- ङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् [Ś.7.19.]
-अङ्गना   a respectable or high born (chaste) woman.
-अङ्गारः   a man who ruins his family; [Pt.4.]
-अचलः, -अद्रिः, -पर्वतः, -शैलः   a principal mountain, one of a class of seven mountains which are supposed to exist in each division of the continent; their names are: महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ -अन्वितa. born in a noble family.
-अभिमानः   family pride.-अभिमानिन् a. proud of birth or family descent; कुलाभिमानी कुलजां नराधिपः [Ki.1.31.]
-आख्या   family-name, surname; कुलाख्या लोके गोत्रावयवा इत्युच्यन्ते Mbh. on [P.IV. 1.79.]
-आचारः, -कर्मन्  n. n.,
-धर्मः   a duty or custom peculiar to a family or caste.
आचार्यः, गुरुः a family priest or teacher.
a geneologist.
-आधारकः   a son.
-आपीडः, -शेखरः   the glory of a family; तस्मिन्कुलापीडनिभे निपीडं सम्यग्महीं शासति शासनाङ्काम् [R.18.] 29.
-आलम्बिन् a.  a. maintaining a family. वरमेकः कुलालम्बी यत्र विश्रूयते पिता [H.]
विद्या knowledge handed down in a family, traditional knowledge.
one of the three आन्वीक्षिकी lores.
-विप्रः   a family-priest.
-वृद्धः   an old and experienced member of a family.
-व्रतः, -तम्   a family vow; गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् [R.3.7;] विश्वस्मिन्नधुनाऽन्यः कुलव्रतं पालयिष्यति कः [Bv.1.13.]
-शीलम्   character or conduct honourable to a family. -श्रेष्ठिन्a. well-born, of a good family. (-m.)
the chief of a family or a guild.
an artisan of noble birth.
संख्या family-respectability.
inclusion among respectable families; कुलसंख्यां च गच्छन्ति कर्षन्ति च महायशः [Ms.3.66.] -संततिः f. posterity, descendants, continuation of a lineage; दिवं गतानि विप्राणामकृत्वा कुलसंततिम् [Ms.5.159.] -सन्निधिः m. the presence of witnesses; [Ms.8.194,21.] -संभवः a. of a respectable family.
-सेवकः   an excellent servant.
-स्त्री   a woman of good family, a noble woman; अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः [Bg.1.41.] -स्थितिः f.
antiquity or prosperity of a family
family observance or custom; [U.5.23.]
ईश्वरः the chief of a family.
 N. N. of Śiva. (-रा) N. of Durgā.
-उत्कट, a.  a. high born. (-टः) a horse of a good breed.
-उत्पन्न, उद्गत, -उद्भव a.  a. sprung from a noble family, highborn; आमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्भवम् [Ms.7.141.] -उद्वहः the head or perpetuator of a family; see उद्वह.-उपदेशः a family name.
-कज्जलः   one who is a disgrace to his family.
-कण्टकः   one who is a thorn or trouble to his family.
-कन्यका, -कन्या   a girl of high birth; विशुद्धमुग्धः कुलकन्यकाजनः [Māl.7.] 1; गृहे गृहे पुरुषाः कुलकन्यकाः समुद्वहन्ति [Māl.7.]
-करः, -कर्तृ  m. m. the founder of a family.
-करणिः   A hereditary clerk or officer; E.I.XV.91.
-कलङ्कः   one who is a disgrace to his family.
-कलङ्कितः a.  a. causing disgrace to a family; न चाप्यहं गमिष्यामि कथां कुलकलङ्किताम् [Ks.22.216.]
क्षयः ruin of a family.
extinction of a family; कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् [Bg.1.39,4.]
-गरिमा  m. m. family pride or dignity.
-गिरिः, -भूभृत्  m. m.,
-पर्वतः, -शैलः   see कुलाचल above.
-गृहम्   a noble house; पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् [Ṛs.6.21.]
-घ्न a.  a. ruining a family; दोषैरेतैः कुलघ्नानाम् [Bg.1.43.]
-ज, -जात   a.
well-born, of high brith; प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः । वक्तव्यं कुलजातेन तन्नि- बोध महामते ॥ [Rām.1.71.2.]
ancestral, hereditary; [Ki.1.31] (used in both senses).
-जनः   a high-born or distinguished person.
-जाया a.  a. high-born lady; कुलजाया सा जाया केवलजाया तु केवलं माया Udb.
-तन्तुः   one who continues or perpetuates a family.
-तिथिः  m. m., f. an important lunar day, viz: the 4th, 8th, 12th or 14th of a lunar fort-night.
-तिलकः   the glory of a family, one who does honour to his family.
-दीपः, -दीपकः   the glory of a family.
-दुहितृ  f. f. also कुलपुत्री; cf. [P.VI. 3.7,] [Vārt.9;] see कुलकन्या.
-दूषण a.  a. disgracing one's family; [Mk.]
-देवता   a tutelary deity; the guardian deity of a family; तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता [Ku.7.27.]
-धन a.  a. one whose wealth is the preservation of the good name of the family; कष्टो जनः कुलधनैरनुर- ञ्जनीयः [U.1.14.] (-नम्) the dearest and most valued treasure of the family; इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः [U.7.6.]
-धर्मः   a family custom, a duty or custom peculiar to a family; उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन [Bg. 1.44;] [Ms.1.118;8.14.]
-धारकः   a son.
-धुर्यः   (a son) able to support a family, a grown-up son; न हि सति कुलधुर्ये सूर्यवंश्या गृहाय [R.7.71.]
-नन्दन a.  a. gladdening or doing honour to a family.
-नायिका   a girl worshipped at the celebration of the orgies of the lefthand Śāktas.
-नारी   a high bred and virtuous woman.
नाशः ruin or extinction of a family.
an apostate, reprobate, outcast.
a camel.
-नाशनम्   conducive to the extinction of the family; मुसलं कुलनाशनम् Mb.-परंपरा the series of generations comprising a race.
पतिः the head or chief of a family.
a sage who feeds and teaches 1, pupils; thus defined: मुनीनां दशसाहस्रं योऽन्नदानादिपोषणात् । अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः ॥ अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात् [Ś.1;] [R.1.95;] [U.3.48.]
The head-servant (Gīrvāṇa); [Bhāg.5.18.1.]
 N. N. of Kṛiṣṇa; कुन्दस्रजः कुलपतेरिह वाति गन्धः [Bhāg.1.3.11.]
-पांसन a.  a. one who disgraces one's family; इत्युक्तः स खलः पापो भोजानां कुलपांसनः [Bhāg.19.1.35.]
-पांसुका   a woman disgracing her family, an unchaste woman.
-पालकम्   an orange.
-पालिः, -पालिका, -पाली  f. f. a chaste or high-born woman.
-पुत्रः   a nobly-born youth; इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः [Mk.4.1.] -पुत्री (See -दुहितृ).
पुरुषः a respectable or high-born man; कुश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि [Bh.1.59.]
an ancestor.
-पूर्वगः (कः)   तवापि सुमहाभागे जनेन्द्रकुलपूर्वकम् (v. l. जनेन्द्राः कुलपूर्वगाः) [Rām.2.73.24.] -भरः (कुलंभरः)
One who maintains the family.
-बीजः   the head or chief of a guild.
-भार्या   a virtuous wife.-भृत्या the nursing of a pregnant woman.
-मर्यादा   family honour or respectability.
मार्गः a family custom, the best way or the way of honesty.
the doctrine of the Kaulas (कौलमार्ग).
-योषित्,   -वधूf. a woman of good family and character. त्यागिनां कुलयोषिताम् [Ms.3.245;] ब्रूते ब्रूते व्रजकुलवधूः कापि साध्वी ममाग्रे Udb.
-लक्षणम्   The characteristics of a noble family; आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् । निष्ठा वृत्तिस्तपो दानं नवधा कुललक्षणम् ॥
-वारः   a principal day; (i. e. Tuesday and Friday).

कुलम्     

noun  एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।   Ex. श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
HYPONYMY:
हैहयवंशः अष्टकुलम् नीचकुलम् राजपूतः राजवंशः तोमरः बुन्देलावंशः उच्चकुलम् चन्द्रवंशः सूर्यवंशः अमुष्यकुलम्
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
वंशः अन्वयः अन्ववायः कुटुम्बः जातिः गोत्रम् प्रवरम्
Wordnet:
asmবংশ
bdफोलेर
benবংশ
gujકુળ
hinकुल
kanವಂಶ
kasقبیلہٕ
kokकूळ
malകുലം
marकूळ
mniꯁꯥꯒꯩ
nepकुल
oriକୁଳ
panਕੁੱਲ
tamகுலம்
telవంశం
urdخاندان , نسل , قبیلہ , گھرانہ , کنبہ
See : यूथ्या, गोत्रम्

Related Words

कुलम्   अन्ववायः   प्रवरम्   त्वाष्ट्रेयः   कातिः   कार्तिः   दक्षिः   नीचकुलम्   कारीषिः   बिदकुल   प्रतीहारः   मिहिरः   कुटुम्बः   दण्डिः   अन्वयः   पुनः   गोत्रम्   जातिः   गौरवम्   भृगुः   अवगाढ   वंशः   दण्डी   अवदात   मण्डूक   तनय   क्लिश्      अरि   वाच्   राजन्   भर   तार   कपिल   गो   देव      ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   نَزدیٖک   نَزدیٖکُک   نزدیٖکی   نَزدیٖکی   نزدیٖکی رِشتہٕ دار   نٔزلہٕ   نزلہ بند   نٔزلہٕ بَنٛد   نَژان   نَژر   نژُن   نَژُن   نَژناوُن   نَژنَاوُن   نَژُن پھیرُن   نَژُن گٮ۪وُن   نَژَن واجِنۍ   نَژن وول   نَژَن وول   نَژی   نَس   نِسار   نَساوُ   نساؤو   نس بندی   نَسبٔنٛدی   نس پھاڑ   نَستا   نستالیٖک   نسترنگ   نسترنٛگ   نستعلیق   نَستہِ روٚس   نَستہٕ سۭتۍ وَنُن   نَستہِ کِنۍ وَنُن   نَستِہ ہُںٛد   نستہِ ہُنٛد پھٮ۪پُھر   نستہِ ہٕنز أڑِج   نسخہ   نَسَری   نسل   نَسل   نَسٕل   نسل کش   نَسٕل کٔشی کَرٕنۍ   نسلی   نَسلی   نِسُنٛد   نَسہٕ نٲس   نُسِہنٛتاپنی مذۂبی کِتاب   نسوانی تہاجم   نٔسۍ   نٔسۍ آواز   نٔسۍ نٔے   نِسی   نِش   نِشٲنۍ   نِشٲنی   نِشا تیل   نشاد   نِشاد   نشان   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP