Dictionaries | References

ब्राह्मणः

   
Script: Devanagari

ब्राह्मणः     

noun  यः ब्रह्मम् जानाति।   Ex. कर्मणा ब्राह्नणो जातः करोति ब्रह्मभावनाम्। [श.क.]
HYPONYMY:
शतपथब्राह्मणम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
विप्रः द्विजातिः द्विजः भूदेवः अग्रजन्मा सूत्रकण्ठः वक्त्रजः बाडवः वेदवासः गुरूः मैत्रः
Wordnet:
panਬ੍ਰਾਹਮਣ
urdبرہمن
noun  हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमो वर्णः यस्य शास्त्रनिरूपितधर्माः अध्ययनं यजनं दानञ्च सन्ति।   Ex. ब्राह्मण्यां ब्राह्मणात् जातो ब्राह्मणः न संशयः। क्षत्रियायां तथैव वैश्यायाम् अपि चैव हि।
HYPONYMY:
द्रविडः याज्ञिकः
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
द्विजः विप्रः द्विजोत्तमः द्विजातिः द्विजन्मा अग्रजन्मा भूदेवः अग्रजातकः सूत्रकण्ठः ज्येष्ठवर्णः वक्त्रजः मैत्रः वेदवासः नयः षट्कर्मा गुरूः ब्रह्मा
Wordnet:
gujબ્રાહ્મણ
kanಬ್ರಹ್ಮಣ
kasبرہمَن , برہمِن
malബ്രാഹ്മണന്
marब्राह्मण
mniꯕꯔ꯭ꯝꯍꯟ
tamபிராமணன்
telబ్రాహ్మణుడు
urdبرہمن , پنڈت , بامھن
noun  हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।   Ex. न क्रुध्येत् न प्रहृष्येत् च मानितोऽमानितश्च यः। सर्वभूतेषु अभयदस्तं देवा ब्राह्मणं विदुः॥
HOLO MEMBER COLLECTION:
परिषत्
HYPONYMY:
आथर्वणः अमरद्विजः भण्डः ब्राह्मणपुत्रः अजामिलः सारस्वतः मैथिलः गौडः उत्कलः पुरोहितः देवलः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
द्विजः विप्रः द्विजोत्तमः द्विजातिः द्विजन्मा अग्रजन्मा भूदेवः अग्रजातकः सूत्रकण्ठः ज्येष्ठवर्णः वक्त्रजः मैत्रः वेदवासः नयः षट्कर्मा गुरूः ब्रह्मा
Wordnet:
asmব্রাহ্মণ
bdब्राह्मण
benব্রাহ্মণ
gujબ્રાહ્મણ
hinब्राह्मण
kanಬ್ರಹ್ಮಣ
kasبرٛہمن
kokब्राह्मण
malബ്രാഹ്മണന്‍
marब्राह्मण
mniꯕꯔ꯭ꯥꯝꯍꯟ
nepब्राह्मण
oriବ୍ରାହ୍ମଣ
panਬ੍ਰਹਾਮਣ
tamபிராமணன்
telబ్రాహ్మణులు
urdبراہمن
noun  एकं नक्षत्रम् ।   Ex. ब्राह्मणः इति चान्द्रनक्षत्रेषु 28 नक्षत्रं वर्तते

Related Words

ब्राह्मणः   برہمن   ਬ੍ਰਾਹਮਣ   ବ୍ରାହ୍ମଣ   બ્રાહ્મણ   ബ്രാഹ്മണന്   బ్రాహ్మణుడు   ব্রাহ্মণ   ब्राह्मण   ਬ੍ਰਹਾਮਣ   பிராமணன்   ಬ್ರಹ್ಮಣ   गुरूः   भूदेवः   द्विजातिः   विप्रः   वेदवासः   वक्त्रजः   मैत्रः   अग्रजातकः   ज्येष्ठवर्णः   नयः   द्विजोत्तमः   षट्कर्मा   बाडवः   अग्रजन्मा   सूत्रकण्ठः   द्विजः   ब्रह्मदैत्यः   मैथिलः   वाचस्पतिमिश्रः   अजामिलः   गङ्गापुत्रः   अष्टमानम्   यजुर्वेदीय   पञ्चाङ्गम्   पुरोहितः   लोहजङ्घः   अनाहिताग्नि   यास्कः   मल्लकः   त्रिवर्णः   धारणम्   शुचिभूमिगतं तोयं   सारस्वतः   आथर्वणः   चन्द्रदेवः   निष्ठावत्   वर्णानां ब्राह्मणो गुरुः।   द्विजन्मा   ग्रहयोगः   अपात्रकृत्या   उत्कलः   द्रविडः   विस्रब्ध   शूद्रः   वर्णः   brahmin   गौडः   सिद्धः   priest   brahman   घृणिन्   अभयदक्षिणा   बाल्यम्   caste   जयन्तः   ब्राह्मणक   प्रव्रज्   शंसित   शतपथिक   उपादानम्   ब्रह्मदत्तः   यौन   पद्मः   शौद्र   अतिव्याप्ति   अव्याप्ति   प्रत्यवाय   शॄ   अधिकृत   अम्बष्ठ   पङ्क्ति   क्षत्रिय   वैश्य   सूत्रम्   मैत्र   शिनि   सुदामा   अन्त   धीर   अङ्गम्   जाति   सोम   ब्रह्मा   महा   लॄ   वेद   देव   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP