मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
श्रीवेंकटेश्वराय नमः । ...

श्रीवेंकटेश्वरमंगलस्तोत्रम् - श्रीवेंकटेश्वराय नमः । ...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


श्रीवेंकटेश्वराय नमः ।

श्रियः कांताय देवाय कल्याणनिधयेऽर्थिनाम् । श्रीवेङकटनिवासाय मंगलम् ॥ १ ॥
लक्ष्मीसविभ्रमालोकसद्मविभ्रमचक्षुषे । चक्षुषे सर्वलोकानं वेंकटशाय मंगलम् ॥ २ ॥
श्रीवेंकटाद्रिश्रृंगाय मंगलाभरणांघ्रये । मंगलानां निवासाय श्रीनिवासाय मंगलम् ॥ ३ ॥
सर्वोवयवसौंदर्यसम्पदा सर्वचेत्तसाम् । सदा संमोहनायास्तु वेंकटेशाय मंगलम् ॥ ४ ॥
नित्याय निरवद्याय सत्यानंतचिदात्मने । सर्वांतरात्मने श्रीमद्वेंकटेशाय मंगलम् ॥ ५ ॥
स्वतः सर्वविदे सर्वशक्तये सर्वशेषिणे । सुलभाय सुशीलाय वेङकटेशाय मंगलम् ॥ ६ ॥
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने । प्रपन्नपरतत्त्वाय वेंकटेशाय मंगलम् ॥ ७ ॥
अकालतत्त्वविश्रांतावत्मानमनुपश्यताम् । अतृप्तामृतरूपाय वेंकटेशाय मंगलम् ॥ ८ ॥
प्रायः स्वचरणौ पुंसां शरणत्वेन प्रीणितौ । दृश्येते कृपया श्रीमद्वेकटेशाय मंगलम् ॥ ९ ॥
दयमृततरंगिण्यास्तरंगैरपि शीतलैः । अपाङ्गैः सिंचते विश्वं वेंकटेशाय मंगलम् ॥ १० ॥
स्त्रग्भूषांबरहेतीनां सुषमावहमूर्तये । सर्वार्तिशमनायास्तु वेंकटेशाय मंगलम् ॥ ११ ॥
श्रीवैकुंठविरक्ताय स्वामिपुष्करिणीतटे । रमया रममाणाय वेंकटेशाय मंगलम् ॥ १२ ॥
श्रीमत्सुन्दरजामातृमुनिमानसवासिने । सर्वलोकनिवासाय श्रीनिवासाय मंगलम् ॥ १३ ॥
नमः श्रीवेंकटेशाय शुद्धज्ञानस्वरूपिणे । वासुदेवाय शांताय श्रीनिवासाय मंगलम् ॥ १४ ॥
मंगलाशासनपरैर्मदाचार्यपुरोगमैः । सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मंगलम् ॥ १५ ॥
इति श्रीवेंकटेशमंगलस्तोत्रं संपूर्णम् ।

N/A

References : N/A
Last Updated : July 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP