मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
श्रीमान् वेंकटनार्थायः कव...

गोपालविंशतिस्तोत्रम् - श्रीमान् वेंकटनार्थायः कव...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.

श्रीमान् वेंकटनार्थायः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा ह्रदि ॥ १ ॥
वंदे वृन्दावनचरं बल्लवीजनवल्लभम् ।
जयंतीसंभवं धाम वैजयंतीविभूषणम् ॥ २ ॥
वाचं निजाङकरसिकां प्रसमीक्षमाणो वक्त्रारविदविनिवेशितपाञ्चजन्यः ।
वर्णत्रिकोणरुचिरे वरपुंडरिके बद्धासनो जयति बल्लभचक्रवर्ती ॥ ३ ॥
आम्नायगंधरुचिरस्फुरिताधरोष्ठमस्त्राविलेक्षणमनुक्षणमंदहासम् ।
गोपालडिंभवपुषं कुहनाजनन्याः प्राणस्तनंधयमवैमि परं पुमांसम् ॥ ४ ॥
आविर्भवत्यनिभृतभरणं पुरस्तादाकुंचितैकचरणं निहितान्यपादम् ।
राधानिबद्धमुकुरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ॥ ५ ॥
कुंदप्रसूनविशदैर्दशनैश्चतुर्भिः संदश्य मातुरनिशं कुचचूचुकाग्रम् ।
नंदस्य वक्त्रमवलोकयतो मुरारेर्मदस्मितं मम मनीषितमातनोतु ॥ ६ ॥
हर्तु कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं दृष्ट्‌वा दामग्रहणचटुलां मातरं जातरोषम् ।
पायादीषत्प्रचलितपदो नापगच्छन्नतिष्ठन्मिथ्यागोपाः सपदि नयने मीलयन् विश्वगोप्ता ॥ ७ ॥
व्रजयोषिदपांगवेदनीयं मथुराभाग्यमनन्यभोग्यमीडे ।
वसुदेववधूस्तनंधयं तत्‌ किमपि ब्रह्म किशोरभावदृश्यम् ॥ ८ ॥
परिवर्तितकंधरं भयेन स्मितफुल्लाधरपल्लवं स्मरामि ।
विटपित्वनिरासककयोश्चिद्विपुलोलूखलकर्षकं कुमारम् ॥ ९ ॥
निकटेषु निशामयामि नित्यं निगमांतैरधुनापि मृग्यमाणम् ।
यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवतं युवानम् ॥ १० ॥
पदवीमदवीयसीं विमुक्तेरटवीसंपदमंबु वाहयंतीम् ।
अरुणाधरसाभिलाषवंशां करुणां कारणमानुषं भजामि ॥ ११ ॥
अनिमेषनिषेवणीयमक्ष्णोरजहद्योवनमाविरस्तु चित्ते ।
कलहायितकुन्तलं कलापैः करुणोन्मादकविग्रहं मनो मे ॥ १२ ॥
अनुयायिमनोज्ञवंशनालैरवतु स्पर्शितबल्लवीविमोघैः ।
अनघस्मितशीतलौरसौ मामनुकंपासरिदंबुजैरपाङ्गैः ॥ १३ ॥
अधराहितचारुवंशनाला मुकुटालंबिमयूरपिच्छमालाः ।
हरिनीलशिलाविहंगलीलाः प्रतिभासंतु ममांतिमप्रयाणे ॥ १४ ॥
अखिलानवलोकयामि कालान्महिलादीनभुजांतरस्य यूनः ।
अभिलाषपदं ब्रजांगनानामभिलापक्रमदूरमाभिरूप्यम् ॥ १५ ॥
महसे महिताय मौलिना विनतेनांजलिमंजनन्त्विषे ।
कलयामि विदग्धबल्लवीवलयाभाषितमंजुवेणवे ॥ १६ ॥
जयतु ललितकृतं शिक्षको बल्लवीनांशिथिलवलयसिजाशीतलैर्हस्ततालैः ।
अखिलभुवनरक्षागोपवेषस्य विष्णोरधरमणिसुधाया वंशवान्वंशनालः ॥ १७ ॥
चित्राकल्पश्रवसि कलयँल्लांगलीकर्णपूरं बर्होत्तंसस्फुरितचिकुरो बंधुजीवं दधानः ।
गुंजाबद्धामुरसि ललितां धारयन्‍ हारयष्टिं गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥ १८ ॥
लीलायाष्टिं करकिसलये दक्षिणे न्यस्य धन्यामंसे देव्याः पुलकनिविडे सन्निविष्टान्यबाहुः ।
मेघश्यामो जयति ललितं मेखलादत्तवेणुर्गुंजापीडस्फुरितचिकुरो गोपकन्या भुजङ्गः ॥ १९ ॥
प्रत्यालीढस्मृतिमधिगतां प्राप्तगाढांगपालीं पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।
भस्त्रायंत्रप्रणिहितकरो भक्तिजीवातुरव्याद्वारिक्रीडानिबिडवसनो बल्लवीवल्लभो नः ॥ २० ॥
वासो ह्रत्वा दिनकरसुतासंनिधौ वल्लवीनां लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।
सव्रीडाभिस्तदनु वसनं ताभिरभ्यर्थ्यमानः कामी कश्चित्करकमलयोरंजलिं याचमानः ॥ २१ ॥
इत्यनन्यमनसा विनिर्मितां वेंकटेशकविना स्तुतिं पठन ।
दिव्यबेणुरसिकैः समीक्षते दैवतं किमपि यौवतप्रियम् ॥ २२ ॥
इति गोपालविंशतिस्तोत्रं संपूर्णम् ।

N/A

References : N/A
Last Updated : July 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP