मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
श्रियः कान्ताय कल्याण निध...

कर्पूर आरती मन्त्रः - श्रियः कान्ताय कल्याण निध...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


श्रियः कान्ताय कल्याण निधये निधयेऽर्थिनां
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥१॥
लक्ष्मीचरणलाक्षाङ्कसाक्षिश्रीवत्सवक्षसे ।
क्षेमङ्कराय सर्वेषां श्रीरङ्गेशाय मङ्गलम् ॥२॥
समस्तजीवमोक्षाय श्रीरङ्गपुरवासिने ।
कन्द्वादमुनिपूज्याय श्रीनिवासाय मङ्गलम् ॥३॥
अस्तु श्रीस्तनकस्तूरीवासनावासितोरसे ।
श्रीहस्तिगिरिनाथाय देवराजाय मङ्गलम् ॥४॥
कमलाकुच कस्तूरी कर्दमाङ्गित वक्षसे ।
यादवाद्रिनिवासाय सम्पत्पुत्राय मङ्गलम् ॥५॥
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये ।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥६॥
श्रीमद्गोपालबालाय गोदाभीष्टप्रदायिने ।
श्रीसत्यासहिताथास्तु कृष्णदेवाय मङ्गलम् ॥७॥
नीलाचलनिवासाय नित्याय परमात्मने ।
सुभद्राप्राणनाथाय जगन्नाथाय मङ्गलम् ॥८॥
आजन्मनः षोडशाब्दं स्तन्याद्यनभिलाषिणे ।
श्रीशानुभवपुष्टाय शठकोपाय मङ्गलम् ॥९॥
श्रीमत्यै विष्णुचित्तार्यमनोनन्दनहेतवे ।
नन्दनन्दनसुन्दर्यै गोदायै नित्य मङ्गलम् ॥१०॥
श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।
कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥११॥
मङ्गलाशासन परैर्मदाचार्य पुरोगमैः
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥१२॥
श्रीमते रम्यजामात्रे मुनीन्द्राय महात्मने
श्रीरङ्गवासिने भूयात् नित्यश्रीर्नित्यमङ्गलम् ॥१३॥

N/A

References : N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP