मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|
पान्त्वस्मान् पुरुहूत वैर...

नख स्तुति - पान्त्वस्मान् पुरुहूत वैर...

भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.
Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu.


पान्त्वस्मान् पुरुहूत वैरि बलवन् मातङ्ग माद्यद्घटा ।
कुंभोच्चाद्रिविपाटनाऽधिकपटु प्रत्येक वज्रायिताः ।
श्रीमत्कण्ठीरवास्यप्रततसुनखरा दारिताराऽतिदूर ।
प्रद्ध्वस्त ध्वांत शांत प्रवितत मनसा भाविता भूरिभागैः ॥१॥
लक्ष्मीकांतसमंततोऽपिकलयन् नैवेशितुः ते समम् ।
पश्याम्युत्तमवस्तु दूरतरतो पास्तं रसो योऽष्टमः ।
यद्रोशोत्कर दक्षनेत्रकुटिलः प्रांतोत्थिताऽग्नि स्फुरत् ।
खद्योतोपमविस्फुलिङ्ग भसिता ब्रह्मेशशक्रोत्कराः ॥२॥
 इति श्रीमदानंदतीर्थ भगवत्पादाचार्य विरचितं
श्री नृसिंहनखस्तुतिः संपूर्णम्
॥भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णार्पणमस्तु ।

N/A

References : N/A
Last Updated : July 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP