एकादशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततः स्कन्धस्थितः प्राह वेतालः प्रहसन्मुहुः ।
अहो राजन्निरुद्वेगो व्यवसायस्तवायतः ॥५५३॥
राजा धरम्ध्वजो नाम बभूवोज्जयिनीपतिः ।
तिस्रस्तस्याभवन्भार्यास्तरुण्यः कान्तिभूषणाः ॥५५४॥
इन्दुलेखाभिधानैका कान्ता तारावली परा ।
अन्या मृगाङ्कवत्याख्या चेत्युन्नतकुचोद्धताः ॥५५५॥
कदाचिद्दक्षिणमरुत्तरङ्गितलतावने ।
वसन्ते संततोत्फुल्लचूतचम्पककेसरे ॥५५६॥
काले केसरिणि स्मेरसिन्दुवारसटोद्भटे ।
मानिनीमानमातङ्गदारणे कलिकानखे ॥५५७॥
शर्वरीकबरीपाशत्विषि षट्पदमण्डले ।
दिक्शु कालागरुस्यन्दपत्रभङ्गतुलास्थिते ॥५५८॥
सेव्यतां ललनाभोगः पीयतां पातलं मधु ।
न ह्यनन्तो वसन्तोऽयं वदतीवेति कोकिले ॥५५९॥
राजा चूतरजःपुञ्जपिञ्जरे वल्लभासखः ।
विजहार निजोद्याने विराजितमधूत्सवः ॥५६०॥
( अथ तत्रेन्दुलेखायाः केलिलोलदिशा दिशः ।
इन्दीवरदलोदारा बभूवुर्नन्दनोत्सवे ) ॥५६१॥
अत्रान्तरे मृगदृशस्तस्या भ्रमणविभ्रमात् ।
कर्णोत्पलेन पतता क्शिप्रमूरुरभज्यत ॥५६२॥
निजमन्तःपुरं नीत्वा दासीभिः कथमप्यसौ ।
तस्थौ स्फतिकपर्यङ्के मूर्च्चामोहनिमीलिता ॥५६३॥
ततस्तिमिरमायूरतालव्रुन्तसमाहृते ।
जगद्गृहे गृहपतौ गते दीप इवाखिले ॥५६४॥
सीत्काराचार्यतां याते निशीथे हरिणीदृशाम् ।
संकुचत्पद्मकोशाग्रबद्धभृङ्गरवैरिव ॥५६५॥
उदिते व्योमनलिनीराजहंसे सितत्विषि ।
कान्तास्मितामृतासक्त इवालोके विलासिनि ॥५६६॥
रजनीराजतनयाकन्दुकेनेन्दुना मुहुः ।
यामिनीकामिनीहारैः करैरापूरितेऽम्बरे ॥५६७॥
उत्सवेन विलासस्य विभ्रमेण मदश्रियः ।
जीवितेन मनोजस्य शशिना भूषिते मधौ ॥५६८॥
आखण्डलद्विपाखण्डदन्तदण्डोरुडम्बरैः ।
रश्मिखण्डैः शशाङ्कस्य मण्डिते क्षितिमण्डले ॥५६९॥
तारावलीसखो राजा सौधे लीलारतालसः ।
कर्पूरशुभ्रः सुष्वाप द्वितीय इव चन्द्रमाः ॥५७०॥
मधुमत्ता रतिक्लान्ततनुवल्ली श्रमाम्बुभिः ।
संमृष्टतिलका क्षिप्रं देवी निद्रां समाययौ ॥५७१॥
तस्याः शीताभिलाषिण्यास्तत्र गात्रे निरम्बरे ।
पतितैश्चन्द्रकिरणैरुत्तस्थौ स्फोटकावली ॥५७२॥
ततो भुजगदष्टेव प्लुष्टेव शिखिनोत्थिता ।
ययावाश्वासिता राज्ञा कदलीशयनं शनैः ॥५७३॥
मृगाङ्कवत्यथाहूता रतये भूभुजा निशि ।
समाययौ विभ्रमभूः क्कणन्नूपुरमेखला ॥५७४॥
निःशब्दजनसंचारे कुतोऽपि मुसलध्वनिम् ।
श्रुत्वा तदा जातकिणौ धुन्वाना करपल्लवौ ॥५७५॥
दष्टा इवैत्य मधुपैरुत्फुल्लकमलाशया ।
हा हतास्मीति चुक्रोश तारसीत्कारशालिनी ॥५७६॥
श्रीखण्डरससंसिक्तकरामाशु स भूपतिः ।
परिसान्त्व्य क्षपां क्षिप्रं क्षीणां वीक्ष्य समुत्थितः ॥५७७॥
कथयित्वेति वेतालः पप्रच्छ वसुधाधिपम् ।
सुकुमारतरा राजन्का तासां कथ्यतामिति ॥५७८॥
नृपोऽवदन्मृदुतनुः सुकुमारतरैव सा ।
यस्या मुसलशब्देन जातौ पाणी किणाङ्कितौ ॥५७९॥
इति श्रुत्वैव वेतालः सहसादर्शनं गतः ।
वृक्षाग्रात्पुनरादाय ययौ राजा महाजवः ॥५८०॥
इत्येकादशो वेतालः ॥१३॥

N/A

References : N/A
Last Updated : October 23, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP