विंशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


स शीघ्रगामिनं प्राह नृपं स्कन्धगतः पुनः ।
निःशब्देऽस्मिन्निरालोके दीर्घाध्वनि कथां श्रृणु ॥१०६६॥
चन्द्रावलोक इत्यासीच्चित्रकूटपुरे नृपः ।
जहार भूरिरत्नौघः सदा रत्नाकरश्रियम् ॥१०६७॥
स मृगव्यरसाकृष्टः कदाचिद्वातरंहसा ।
तुरगेण हृतः प्राप वनं रुचिरपादपम् ॥१०६८॥
तत्र फुल्ललताजालकलितालिकुलोत्सवे ।
विशालतालहिन्तालतमालश्यामलावलौ ॥१०६९॥
ददर्श दर्पणस्वच्छं सरो नीरजराजितम् ।
स्नातसिद्धवधूवृन्दकुचकुङ्कुमपिञ्जरम् ॥१०७०॥
समाश्वास्य कृताहारस्तत्र बालबिसाङ्कुरैः ।
ददर्श कन्यां त्रैलोक्यसारं सारङ्गगामिनीम् ॥१०७१॥
कटाक्षमधुपां हासपुष्पां किसलयाधराम् ।
स्तनस्तबकिनीं मूर्तां काननस्येव देवताम् ॥१०७२॥
तां वीक्ष्य मन्मथशरव्याकुलीकृतचेतनः ।
दत्तशाप इवानेकसायकाभिहतैर्मृगैः ॥१०७३॥
मुनेः कण्वस्य तां ज्ञात्वा तत्सख्याभिहितां सुताम् ।
इन्दीवरप्रभां नाम सुभगां मेनकात्मजाम् ॥१०७४॥
गत्वा ययाचे प्रणतः स्थितं निजतपोवने ।
मुनीन्द्रं चन्द्रवदनां स चास्मै तां ददौ मुदा ॥१०७५॥
ततः प्रतिनिवृत्तस्तामादाय तरुणीं नृपः ।
व्रजन्प्राप सरस्तीरं संध्ययालिङ्गितेऽहनि ॥१०७६॥
अस्तं च तिग्मकिरणे याते भुवनभूषणे ।
अभूतां रोदसी भूरितिमिरैरावृताम्बरे ॥१०७७॥
ततो हरकिरीटेन माद्यन्मदनबन्धुना ।
शर्वरी शर्वरीशङ्खवलयेनेन्दुनोदितम् ॥१०७८॥
केतकीदलतां कर्णे तनौ कर्पूरपूरताम् ।
हारतां च ययौ ज्योत्स्ना कुचयोर्हरिणीदृशाम् ॥१०७९॥
अथाश्वत्थतरोर्मूले बालपल्लवसंस्तरे ।
एलावल्लीलताकुञ्जे राजा भेजे नवां वधूम् ॥१०८०॥
सद्भावभोगसुभगं मन्दलज्जाभरं शनैः ।
सिषेवे चारुसुरतं सविदग्धोऽतिमुग्धया ॥१०८१॥
ततः प्रभाते विकटाकारदंष्ट्रोत्कटाननः ।
ज्वालामुखाभिधोऽभ्येत्य प्राह तं ब्रह्मराक्षसः ॥१०८२॥
अस्मिन्ममाश्रमे पाप कन्यया दुर्विनीतया ।
अहो निज इवोद्याने रमसे विगतत्रपः ॥१०८३॥
व्यात्ताननगताटालविकटैर्दन्तसंपुटैः ।
पिष्टो विभ्रष्टपुण्यस्त्वं राजन्न भवसि क्षणात् ॥१०८४॥
चन्द्रावलोकः श्रुत्वेति तमेव शरणं ययौ ।
देशकालावनालोक्य प्रभवन्ति न पण्डिताः ॥१०८५॥
नृपतौ प्रश्रयजुषि प्रयातः किंचिदार्द्रताम् ।
ज्वालामुखोऽवदद्राजञ्श्रृणु येनाभिरक्ष्यसे ॥१०८६॥
सत्त्ववर्षः स्वयं पित्रा जनन्या च धृतो दृढम् ।
पादाभ्यां च कराभ्यां च त्वयैवोद्धृतमस्तकः ॥१०८७॥
शिशुर्ममोपहाराय कृताभ्युपगमः स्वयम् ।
विशस्यतां काननेऽत्र ब्राह्मणः सप्तमेऽहनि ॥१०८८॥
नान्यथा तव मोक्षोऽस्ति सानुगस्येति तद्गिरा ।
बाढमुक्त्वा नरपतिः सभार्यो दुःखितो ययौ ॥१०८९॥
अवाप्य श्वखुराङ्केन सभार्यः स्वपुरं ययौ ।
प्रदध्यौ पन्त्रिचक्रेण राक्षसाय प्रतिश्रुतम् ॥१०९०॥
मुख्यामात्यस्ततो धीमा(न्सुमतिर्नाम धीमतः ।
हैमं पुरुषमादाय महार्हं मणिभूषितम् ॥१०९१॥
चचारात्मानमेतेन को ददातीति घोषयन् । )
 निशम्य ब्राह्मणः कश्चिद्बालोऽप्यङ्गीचकार तम् ॥१०९२॥
सुवर्णपुरुषं पित्रे दापयित्वा महाशयः ।
उवाच मातरं दीनां निर्धनं पितरं च सः ॥१०९३॥
राज्ञः सपौरभृत्यस्य श्रेयसे वितराम्यहम् ।
आत्मानं राक्षसायाद्य मूल्येनानेन भूरिणा ॥१०९४॥
युष्मद्दारिद्र्यनाशाय कुशलं प्रस्तुतं मया ।
पवनाकम्पिदीपाग्रशिखालोलैर्निजासुभिः ॥१०९५॥
इदं मेदोस्थिमांसासृग्बीभत्सं क्षणिकं वपुः ।
सत्यं परोपकारेण यात्येव स्पृहणीयताम् ॥१०९६॥
इत्यादि कुत्सयन्कायं जनकं शनकैः शिशुः ।
चकार धीरं संनद्धो भूमिपालसमीहिते ॥१०९७॥
ततः स मन्त्री राजानं कृत्वा विदित््कथम् ।
निनाय पित्रा मात्रा च सहाश्वत्थतलं द्विजम् ॥१०९८॥
स्वयमेत्य नृपस्तत्र मण्डलं ब्रह्मरक्षसे ।
पुरोधसा विधायाशु तं बालं हन्तुमुद्ययौ ॥१०९९॥
स च स्तब्धकरो मात्रा प्रत्यक्षं वीक्ष्य राक्षसम् ।
पित्रा निरुद्धचरणः प्रदध्यौ हृदये शिशुः ॥११००॥
उद्दामकरवालेन राज्ञाद्य निहतस्य मे ।
भूयात्परोपकारैकप्रवणं जन्म सर्वदा ॥११०१॥
विचिन्त्येति हि सस्मेरं जहास द्विजदारकः ।
ते नृपप्रमुखा येन बभूवुर्विस्मयाकुलाः ॥११०२॥
तं कृताञ्जलयः सर्वे निवृत्ता वधसाहसात् ।
किमेतदिति साशङ्काः प्रशसंसुः सराक्षसाः ॥११०३॥
कथयित्वेति वेतालो भूपालं बहलच्छलः ।
पप्रच्छ ब्राह्मणशिशोरकाण्डस्मितकारणम् ॥११०४॥
राजा जगाद यः कश्चिदबलः परिभूयते ।
केनापि याति शरणं मातरं पितरं च सः ॥११०५॥
तदसंरक्षितस्त्राणं राजानमधिगच्छति ।
ततोऽप्यप्राप्य निर्वाणं देवं स्मरति पूजितम् ॥११०६॥
ते सर्व एव तत्रास्य निधनाय समुद्यताः ।
तान्वीक्ष्याचिन्तयद्बालः स सत्वविपुलाशयः ॥११०७॥
अहोऽतिदुःखसारस्य शरीरस्यास्य भङ्गिनः ।
कृते कुकर्मप्रारम्भो मतेरिति जहास सः ॥११०८॥
इति श्रुत्वेति वेतालः प्रययौ शिंशिपां पुनः ।
आनिनाय च तं भूयो लम्बमानं नरेश्वरः ॥११०९॥
इति विंशो वेतालः ॥२२॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP