पञ्चविंशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


तमागतमथालोक्य क्षान्तिशीलः प्रणष्टधीः ।
अनार्यो धर्ममर्यादां तस्योच्चैः प्रशशंस सः ॥१२१०॥
ततश्चितारजःशुभ्रमण्डले बहुलाञ्छने ।
नृरक्तपूर्णकलशे महातेजोरुदीपके ॥१२११॥
उत्तारिते शवे तेन दक्षिणाभिमुखो व्रती ।
नररक्तकृतार्घेण नेत्रधूपेन मन्त्रवित् ॥१२१२॥
अथूहूय स वेतालं बलिं पुष्पैर्निरन्तरैः ।
उवाच श्रेयसे राजन्प्रणामः क्रियतामिति ॥१२१३॥
नृपोऽब्रवीन्नास्म्यभिज्ञः प्रमाणं दर्शय स्वयम् ।
श्रुत्वेत्यदर्शयत्सोऽस्मै प्रणतिं दैवमोहितः ॥१२१४॥
तमष्टाङ्गप्रणामस्थं निजघानासिना नृपः ।
छिताथ शीर्शं ततूर्णमुद्धृत्यार्चाविधिं व्यधात् ॥१२१५॥
पुष्पवर्षे निपतिते वेतालः प्रददौ वरम् ।
राज्ञः कथेयं त्रैलोक्यपूजनीया भवत्विति ॥१२१६॥
ततः साक्षात्समभ्येत्य ब्रह्मविष्णुमहेश्वराः ।
प्रशशंसुर्नरपतिं वरैश्च समपूजयन् ॥१२१७॥
तं प्राह भगवान्विष्णुस्त्वं ममांशो महीपते ।
जातोऽसि विक्रमादित्य पुरा म्लेच्छशशाङ्कतः ॥१२१८॥
त्वं त्रिविक्रमसेनोऽथ राजवंशविभूषणम् ।
भोगापवर्गसुभगां भुक्त्वा विद्याधरश्रियम् ॥१२१९॥
त्रिपुरारिवरात्प्राप्य विद्याभृच्चक्रवर्तिताम् ।
निजं प्रविश्य नगरं प्रभाते स बभौ श्रिया ॥१२२०॥
इत्युर्वीवलये तुषारनिकरस्पष्टाट्टहासच्छविः
पाताले फणिनायकस्फुटफणाविस्फाररत्नोज्ज्वला ।
व्योम्नि ब्रह्मविमानहंसविकसत्कान्तिप्रकाशद्युति -
स्तस्याकल्पमनल्पपुण्यपदवी गङ्गेव कीर्तिर्बभौ ॥१२२१॥
इति पञ्चविंशो वेतालः ॥२७॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP