त्रयोविंशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


भूयः स्कन्धगतः प्राह वेतालो बत भूपते ।
नास्मादद्यापि निर्बन्धाद्विरतोऽसि कथां श्रृणु ॥११६२॥
यज्ञस्थलाग्रहारेऽभूत्कलिङ्गविषये द्विजः ।
यज्ञसोमाभिधः सोमपानपूतः कुलोद्गतः ॥११६३॥
भार्यायां सोमदत्तायाम तेनाजनि गुणी सुतः ।
शशाङ्कविशदाकारो बाल्येऽपि विपुलश्रुतः ॥११६४॥
कालेन यौवनं प्राप देवस्वामी स तत्सुतः ।
विद्याविनयसौभाग्यलावण्यामृतपूरितः ॥११६५॥
स कृतान्तस्य नैर्घृण्यात्कालस्य कालशासनात् ।
पूर्वकर्मोर्मिवैचित्र्यात्प्रययौ पञ्चतां युवा ॥११६६॥
नयनोत्सवलावण्यान्कुलाचारगुणाधिकान् ।
सहते नैव विबुधान्कालः कलिरिवाकुलः ॥११६७॥
पितरौ तस्य शोकार्तौ दृष्ट्वा तारप्रलापिनौ ।
चक्रन्दुरिव सोद्वेगाः प्रति सत्कारवैर्दिशः ॥११६८॥
ततस्तं बान्धवाः सर्वे समग्रगुणबान्धवाः ।
निन्युः स्मशानवाचालतमालवलयाकुलम् ॥११६९॥
संस्काराय तमानीयं द्विजसूनुं महाव्रती ।
श्मशानमठिकावासी ददर्श सुभगाकृतिम् ॥११७०॥
वृद्धो नाम शिवो नाम कुर्वे क्लेशास्पदं मनः ।
ध्यानयोगसमाधाने तत्वे वादी विलोक्य सः ॥११७१॥
त्यक्त्वेदं भुक्तसंभोगं निजं जीर्णं कलेवरम् ।
प्रत्यग्रब्राह्मणतनुं प्रविशामीत्यचिन्तयत् ॥११७२॥
ततः प्रविश्य मठिकामेक एव कपालधृक् ।
ध्यात्वा स सार्द्रबाश्पौशगलगद्गदनिःस्वनम् ॥११७३॥
क्रन्दित्वा भस्मधवलो ननर्त व्यालवद्भुजः ।
हेलाललज्जटापीदो द्वितीय इव धूर्जटिः ॥११७४॥
भुजङ्ग इव निर्मोकशेषं त्यक्त्वा स विग्रहम् ।
शरीरं द्विजपुत्रस्य शून्यागारमिवाविशत् ॥११७५॥
सुप्तोत्थित इव प्राप्तस्ततो जीवं द्विजात्मजः ।
बभूव हर्षविस्फारजनकोलाहलश्चिरम् ॥११७६॥
प्रार्थ्यमानोऽप्यसौ दीनैर्बन्धुभिर्जनकेन च ।
तत्कालजातवैराग्यः स महाव्रतमग्रहीत् ॥११७७॥
अभिधायेति वेतालः पप्रच्छ नृपशेखरम् ।
स किं महाव्रती राजन्रुरोद च ननर्त च ॥११७८॥
इति पृष्टोऽब्रवीद्भूपः श्रूयतामत्र कारणम् ।
शरीरमिदमत्यन्तलालितं चिरसंगतम् ॥११७९॥
बाल्ये विवर्धितं मात्रा यौवने सेवितं सुखैः ।
जीर्णमद्य त्यजामीति स रुरोदातिदुःखितः ॥११८०॥
पुनः प्रविश्य सिद्धिर्मे जाता सद्व्रतशालिनः ।
इति प्रहर्षाद्दर्पाच्च ननर्तावर्तितोत्सवः ॥११८१॥
इति श्रुत्वेति वेतालो ललम्बे शिंशिपातरुम् ।
नृपोऽपि गत्वा तं तूर्णमानिनाय महाशयः ॥११८२॥
इति त्रयोविंशो वेतालः ॥२५॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP