संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
रामनाममहिमा

रामनाममहिमा

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( गीतिवृत्तम् )
राम ! तव नाम हित्वा मंत्रानन्याञ्जपञ्जनो मंदः
त्यक्त्वा चिंतारत्नं गृह्णन्नितरान्मणीन्कथं सुज्ञः. ॥१॥
तव नाम्नैव कविमुखं भाति न चान्येन शब्दशास्त्रेण
अशिवमसिंदूरतिलकमपि रत्नभृदेव सुभ्रुवो वदनम्. ॥२॥
यो नाम वज्रकवचं तव चंद्रकलावतंसनुत ! धत्ते
रघुनाथ ! जगति सकले स कलेरतिदुःसहः पुमानेकः. ॥३॥
अपि यस्मै कस्मैचिज्जपते दीयंत एव नाम्ना याः
दातुमलं ताः सिद्धीरधिकारापेक्षिणो हि नाम्नायाः. ॥४॥
मज्जयति श्रितमितरा जनमजकुलतिलक ! का न नौकाऽस्ताम्
तर्तुं श्रिता वयं यां पदयुगुलीं ते सकाननौकास्ताम्. ॥५॥
स्फुटतु शतधा श्रुते त्वयि यन्नाश्रुनपितमेवतत्तूरः.
धत्तेऽभक्तः पशुरपि नृत्वं कनकत्वमिव स धत्तूरः. ॥६॥
भूतिं बिभर्ति तनुते गतिमपि च वृषेण सत्यसुप्रियकृत्
कामं हरति हरति ते नाम श्रीराम वैश्रवणमित्रम्. ॥७॥
पिबतः सुरभेः स्तन्यं वत्सस्याण्वपि तथा न राम ! हितम्
अन्तोर्नाम यथा ते‍ऽप्यमरा न पिबन्त्यदो न रामहितम. ॥८॥
नाम्नीवाप्नोति न शं कारुण्यनदीन ! मातुरंकेऽपि
नाम्नोऽन्ये त्रातुमलं लोकेषु न दीनमातुरं केऽपि. ॥९॥
प्रपय तव नाम निर्वृत्तिमेति यथा मातुरुरसिजं बलः
मंचोऽपरः पिपासोरिव लिप्तः काममुरसि जंबालः. ॥१०॥
मातुः स्तन्येन यथा बालास्त्यक्तास्तवार्य ! नाम्ना ये
स्पष्टं तदितररस इव शक्तिस्तांस्त्रातुमस्ति नाम्नाये. ॥११॥
इति रामनाममहिमा !

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP