संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
द्वितीयम्

रामाष्टकम् - द्वितीयम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( पुष्पिताग्रावृत्तम् )
नवजलधरनीलमीड्यमेकं कलिमलनाशनकीर्तनं सुभद्रम्
प्रथमपरमुनींद्रगीतकीर्तिं दशरथनंदनमीश्वरं नमामि. ॥१॥
जलरुहदललोचनं प्रशांतं पतितजनावनदक्षमीशितारम्
विपदघगिरिवज्रसारपादांबुजरजसं रघुनायकं नभामि. ॥२॥
भजदखिलजनैककामकल्पद्रुमममलामितसद्गुणामृताब्धिम्
शिवहृदयनिवासमादिदेवं दशमुखकालमनंतमाश्रयामि. ॥३॥
सकरुणमवने रतं निजानामुरुभुजविक्रमनिर्जितारिदर्पम्
मुनिजननुतनीतिवर्त्मनिष्ठं परमपदप्रदमंतराश्रयेऽहम् ॥४॥
शरधिशरशरासनासिवल्लीधरमरिकाननदावमुग्रवीर्यम्
शरणदचरणं रणप्रचंडं विधिमुखमार्गितमुक्तिवर्त्म वंदे. ॥५॥
शुचिमुचितचरित्रमंचितांघ्रिं चतुरचकोरकचंद्रमिंद्रनाथम्
अचलमृचि गतं चराचरेशं चिरतरमच्युतमीशमानतोऽस्मि. ॥६॥
पवनसुतरथं ककुत्स्थनाथं विमलकथं चतुरास्यगीतगाथम्
कुशिकमुनिवशं नृपालवेषं प्रशमिततापमपास्तपापमीडे. ॥७॥
सुखकरमुरगेंद्रशय्यमार्यं वरदमुरुक्रममाश्रितामरद्रुम्
द्रुहिणगुरुमुदारमद्वितीयं नुम उदरीकृतदीनमब्जनाथम्. ॥८॥
श्रीरामाष्टकम् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP