संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
रामकृष्णस्तुतिः

रामकृष्णस्तुतिः

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


( शार्दूलविक्रीडितं वृत्तम् )
कौसल्यासुत देवकीसुत यशोदापुत्र गोगोपिका -
सूनो पृश्नितनूजनेऽदितिविकुंठाजानसूयात्मज
रोहिण्यात्मज देवहूतितनय श्रीरेणुकानंदन
ब्रह्माद्युद्भवमूल निस्तुल गुणैकालंकृते ! पाहि माम्. ॥१॥
कालिंदीतटकेलिलोल ललनालास्यैकबद्धादर
क्रीडानिर्जितकालियस्मय महादावानलप्रशन
कृष्ण क्लेशविनाशनाखिलकलाकौतूहलालंकृत
क्रूरारातिसमूहकाल करुणावारांनिधे ! पाहि माम्. ॥२॥
कस्तूरीतिलकाभिराम कलिताकालांबुदात्मच्छवे
कुंजारण्यविलासकोकिल कलालापैकलुब्धश्रुते
कर्णालंबिविलोलकुंडल करेवेनो गलेकौस्तुभ
भ्राजत्कांचनकांतिचैल शिखिपिच्छोत्तंसभृत् ! पाहि माम्. ॥३॥
खङ्गालंकृतबाहुदंड खगमेशस्यंदन ख्यातिभृ -
त्खर्वीभूत कृतप्रसाद खलखद्योतप्रदीपायित
खेदानाप्त खरसुरांतक खरेषुस्तोमतूणीरभृ -
त्खेलत्खेचरखंजरीटनयनागीतोन्नते ! पाहि माम्. ॥४॥
गोधीगोचर दूरगूढगरिमन्गीतामृतांभोनिधे
गोपीगोरसभुग्गुहागत गृहस्थश्रेष्ठ गुप्ताशय
गीष्पत्युत्तम गुर्वनुग्रहगृहीतागाधलीलातनो
गुह्यज‘जानगभीरतत्त्व गमनग्रस्तायते ! पाहि माम्. ॥५॥
गोविंदाच्युत गोपबालक गिरां दूरेत्य गोपीपते
गंगातात गजेंद्रतारक गदापाणे पदाग्रेभव
गोसंरक्षक गेयसद्गुणतते गोवर्धनोत्धारक
ग्रैवेयीकृतगुंज गोकुलवधूलीलागुरो ! पाहि माम्. ॥६॥
गंगाभृद्गिरिभृद्गदाभृदरिभृत्पाथोजभृत्कंबुभृ -
च्छ्रीभृत्कौस्तुभभृन्महीभृदसिभृत्तूणीरभृच्छार्ङ्गभृत्
गुंजाभृच्छिखिपिच्छभृत्तुलसिकाभृद्वंशभृद्वेत्रभृ -
च्छ्रीग्भृत्कंबलभृन्मनुष्यतनुभृच्छ्रीवत्सभृत्पाहि माम्. ॥७॥
चक्रिंश्चित्तचकोरचंद्र चतुरास्यादे चतुर्वेदवित्
चातुर्याकर चारुचित्रचरितानिर्वाच्यवाचस्पते
चेतश्चोर चिरंतनाचल चमत्कारांचिताचंचला -
चाराप्रच्युत चिंतकाखिलजगच्चिंतामणे ! पाहि माम्. ॥८॥
ज्योतिर्जीवनकृत् जनार्दन जगजीवातुकृज्जाह्नवी -
जन्मक्षेत्र जरादिवर्जित जयैकाधार जीवाश्रय
ज्याजाने जगदीश्वर व्रजवधूजाराऽज जन्याजित
ज्याघातांकितरम्यदोर्जलधिजामातः प्रभो ! पाहि माम्. ॥९॥
तीर्थाधीश तपस्विमुख्य तपन त्रैय्यात्मक त्राणकृ -
त्तत्त्वज्ञानद तारक त्रिभुवनस्यायिन् तमालद्युते
ताराचक्रगत त्रिविष्टपगुरो तेजोनिधिए तूर्णग
त्र्यक्षेषोऽतनुतापशामक तुरंगास्य प्रभो ! पाहि माम्. ॥१०॥
दैत्यारे दलिताघ दानवरिपो दामोदर द्रौपदी -
दुःखारण्यदवादिवेव दमितादांतावदातादृत
दूरास्तोदय दीर्घदर्शन दयासिंधोऽतिदेवद्रुमो -
दार द्राग्दितदासदैन्य दरभृद्दिव्यद्युते ! पाहि माम्. ॥११॥
दूर्वाश्यामल दासदूत दुरितास्पृष्ट द्युमन्देवकी -
दायाद द्युसदां पते द्विजपते दर्वीकरारिध्वज
दत्तात्रेय दिगंतविश्रुत दृशां दुर्लक्ष्य दीनावनो -
द्युक्तादीनवदावदान दयितानादिस्मृते ! पाहि माम्. ॥१२॥
दोषज्ञ द्रविणप्रद प्रथमजाऽभिज्ञ क्रियाज्ञ क्रतो
वैकुंठाधिपते दृढव्रत जितक्रोध प्रतीपांतक
कैवल्यैश्वर देव केशव - हृषीकेशाऽक्षराऽधोक्षज
द्वारावत्यधिराज रुक्मिमदजित्सौभांतकृत् ! पाहि माम्. ॥१३॥
धर्माध्वावन धन्य धीर धरणीध्राधार धीप्रेरक
ध्येयध्याननिविष्ट धार्मिक धुतानेकाय काल ध्रुव
धानामुष्टिसुतुष्ट धेनुचरणप्रोद्धूतधूलीमिल -
त्धाराधूसर धीमतां धन धृताऽजीर्यत्धृते ! पाहि माम्. ॥१४॥
नित्यानंद निसर्गनिर्मल निधे नागेंद्र नारायण
न्यासीशान नवीननीतिनिपुण न्यग्रोध नासीरभृत्
नानारूप निरीह नाथ नृहरे निर्माय नाकेश्वर
न्यायात्मन्नृपते नमस्कृतिगते नानानुते ! पाहि माम्. ॥१५॥
नित्यानंद निसर्गनिर्मल निधे नागेंद्र नारायण
न्यासीशान नवीननीतिनिपुण न्यग्रोध नासीरभृत्
नानारोप निरीह नाथ नृहरे निर्माय नाकेश्वर
न्यायात्मन्नृपते नमस्कृतिगते नानानुते ! पाहि माम्. ॥१६॥
पद्मावल्लभ पद्मनाथ परमप्रख्यात पाथोधर -
प्रख्य प्राप्ज्ञ परात्पर प्रशमितापारप्रपन्नापद
पृथ्वीपालक पापिपावन पुरारातिप्रमोदास्पद
प्रेष्ठ प्रेमल पार्थसूत पुरुजित्पूर्णद्युते ! पाहि माम्. ॥१७॥
पारावारग पापपर्वतपवे पर्जन्यकृत्पूतना -
प्राणप्राशन पद्मसंभवपितः प्रेक्षावतां पूर्वज
पुण्याख्यान पुराणपूरुष पदानम्रापदुद्धारकृ -
त्पूताख्य प्रणवापराजित विपत्पाथस्तरे ! पाहि माम्. ॥१८॥
प्रद्युम्न प्रथितप्रभाव पिशिताशघ्न प्रजापालक
पह्वप्रेप्सितकृत्प्रसादसुमुख प्रांशोऽपवर्गप्रद
प्रीत प्रीतिकर प्रयागसदन प्राणिप्रयासापह
प्रज्ञानाकलित प्रपंचरहित प्राचां पते ! पाहि माम्. ॥१९॥
बह्वाश्चर्य बुधेंद्र बुद्धिद बलिन्बुद्धाख्य बुद्धाखिल
ब्रह्मन्ब्राह्मण बाणबाहुदलन ब्रह्मण्य देवाब्जदृक्
बीभत्सुप्रिय बालकृष्ण बलभिद्वंधो बकारे बकी -
क्ष्वेडस्तन्यनिबद्धतृष्ण बलिभूयांचाबटो ! पाहि माम्. ॥२०॥
बद्धोन्मोचनकृद्बिभीषणसख ब्रह्मद्विडुत्सादन
ब्रह्मास्त्रानलदग्धशास्त्रव बृहत्कीर्ते बलैकार्णव
बाणव्रातनिकृत्तराक्षसचमूतुंगोत्पतन्मस्तक -
व्यूहाच्छादितबिंबभास्कर कृतानेकस्तुते ! पाहि माम्. ॥२१॥
भौमास्वंतक भीष्मसंस्तुत भुजंगेंद्राभबाहोऽभव
भ्राजिष्णोऽभयदासदक्ष भरतभ्रातर्भृशोदाहृत
भूषाभूषण भूतिभासुर भिषग्भैषज्यकृत् भारभृत्
भैष्मीभर्तरिभारिविक्रमगते भृत्यार्तिभित् ! पाहि माम्. ॥२२॥
भक्ताभीप्सितभद्रभव्यचरितांभोधेऽभिरामाकृते
भूमन् भीहर भूभरापह भवभ्रांतिघ्न भूतिप्रद
भावायत्त भजज्जनाप्त  भगवन्भास्वत्परार्ध्यप्रभ
भ्रूसंकेतवशानुवर्तिजगदुद्भूतिक्षते ! पाहि माम्. ॥२३॥
मेघश्याम मनोज्ञ मन्मथखने मानाथ मीनाकृते
मायाधीश्वर मानमानमधुभिन्मायिन्मुरद्वेषण
मूर्तानंद महेश माधव मुने मात्सर्यमोहातिग
म्लायत्सज्जनसस्यपूर्णकरुणावृष्टे महन् ! पाहि माम्. ॥२४॥
मार्कडेयगुरो मृडार्चितमहाशक्ते मनोमंत्रकृत्
मंगल्याभिध मंजुरूप मघवन्मार्तंडमृत्युंजय
मुक्तालंकृत मुक्तपूजित मनोवाक्कायकर्मातिग
म्लेच्छोत्सादन मुक्त मुक्तिद महोराशे मधो ! पाहि माम्. ॥२५॥
यज्ञाधीश यशोधने यदुपते योगेश योगीश्वर
ध्येयांघ्रिद्वय यत्नलभ्य यमिहृद्विश्राम यत्युत्तम
यातायातविरामकारण यमाद्यष्टांगयोगस्थिते
यज्वन् यज्ञशरीर यज्ञफलभुग्यज्ञांतकृत् ! पाहि माम्. ॥२६॥
रोलंबालक रोहिताक्ष रणजित् रागिन् रसज्ञर्धिकृत्
रत्नाधीश्वररेणुकेय रिपुभिद्राजीवपत्रेक्षण
रक्षादक्षिण रैवताहितरते रोगघ्न रौद्राकृते
रुद्राराधितपादपल्लव रमारंग प्रभो ! पाहि माम्. ॥२७॥
श्रीमद्राघव रामभद्र रमणीयोदारकीर्ते रवे
राजाभिष्टुत राजराज रघुवंशोत्तंस रक्षोंऽतक
रामारंजन राम रावणरिपो रात्रिंचरत्रासकृत्
रोचिष्णो रघुवीर रत्नरचिताकल्प प्रभो ! पाहि माम्. ॥२८॥
लावण्याकर लोभनीयललितव्याहार लक्ष्मीपते !
लीलामानुष लक्ष्मणाग्रज लयोत्पत्तिस्थितिप्रेक्षक
लोभानास्पद लोकलोचन लसल्लक्ष्मन् ललामांबुधे
लंकेशांतक लेखमोचनयशोलोल प्रभो ! पाहि माम्. ॥२९॥
वेदोत्धारक वेदवेद्य विषयव्यावृत्त विद्यानिधे
विश्वव्यापक वेणुवादनपटो विद्युल्लताभांबर
विष्णो वामन वासुदेव विनतावंशावतंसध्वज
व्यालाधीश्वरतल्प वासववरव्यूह व्रतिन् ! पाहि माम्. ॥३०॥
वीर्योदारविराजमानविरते वर्ण्यावदान व्रजा.
लंकार व्यसनघ्न वारिरुहभृत् विद्वंद्य विश्वंभर
विश्वास्य व्यपकारवित्तम वराहाकार विश्वंभरो -
द्धारोदार विशिष्ट विश्ववरद व्योमावधे ! पाहि माम्. ॥३१॥
वालिध्वंसन वार्धिबंधन वसिष्ठाप्तात्मदृक् विश्वदृक्
विश्वामित्रमखावन व्रतिपते वैदेहकन्यापते
विख्याताद्भुतलील वाडववधूव्रीडाव्यथावारण -
व्यापारांघ्रिरजस्क वारितविपन्नाधे विधे ! पाहि माम्. ॥३२॥
शौरे शाश्वत शुद्ध शोभन शतानंद श्रितानंदकृत्
शर्व श्राव्यगुण श्रमापह शरण्यांघ्रे शुभोत्पादक
शोचिष्केश शताह्व शोकशमन श्रेयस्तते शापहृत्
शंभो शंकर शर्वरीकरशरच्चंद्रास्य भो पाहि माम्. ॥३३॥
शूराग्रेसर शांत शांतिद शमिन् शोभाकर श्रीकर
श्रीकांत श्रुतिशेवधे श्रुतिशतांतःशंसित श्रीपते
श्यामांग श्वसनस्वरूप शरणप्राप्तावनैकादृत
श्रीजाने शिशुपालशातन शिव श्रीश्रीनिधे ! पाहि माम्. ॥३४॥
शीलालंकृत शेषतल्पशयन श्रद्धालुसंशीलित
श्वेतद्वीपपदस्थिते शतधृते शंपाशताभांशुक
शर्माप्ते शिपिविष्ट शत्रुशमन श्रेष्ठश्रुते शारदा -
शब्दागोचर शक्तिशंसन शुचे शास्त्रारणे ! पाहि माम्. ॥३५॥
शब्दब्रह्मशरीर शास्त्रकुशल श्लाघार्ह सच्छेखर
श्लोक्य श्लक्ष्ण शिखींद्रपिच्छमुकुट श्यामासमालिंगित
शश्वच्छोभित शर्मकृत् शतमख श्राद्धेश शुत्धागम
श्रीवत्सांचितवत्स शारदशशिच्छत्र प्रभो ! पाहि माम्. ॥३६॥
सूक्ष्म स्वच्छ सुधांशुसुंदर सुदृक् सर्वज्ञ सर्वेश्वर
स्रष्टः साधुसहाय सज्जनसख स्वाधीन सत्यप्रिय
सत्यावल्लभ सत्यसंगर सुभद्रासोदर स्वंगद
स्रग्विन्सामग सरिहेत्यनुजने सन् सत्कृते ! पाहि माम्. ॥३७॥
सुत्रामानुज सात्वतर्षभ सहस्राक्षांघ्रिदोर्मस्तक
स्वर्भूसिद्धसमूहसेव्य सुभग स्वंग स्वतस्संभव
सर्वाध्यक्ष्य सुजात सित्धिद सुहृत्संसारसंतारण
स्वामिन्सारसनेत्र सात्त्विक सुखस्तोमारणे ! पाहि माम्. ॥३८॥
सत्यज्ञाननिधे कलाकुलनिधे कारुण्यवारांनिधे
शब्दब्रह्मनिधे यशोमृतनिधे विश्वेष्टलीलानिधे
नानारत्नानिधे जगत्त्रयनिधे लावण्यपाथोनिधे
कल्याणैकनिधए महागुणनिधे तेजोनिधे ! पाहि माम्. ॥३९॥
हर्यक्षानन होमनिष्ठ हुतभुग्घोतर्हविर्भोजन
हीमन्ह्रेपितकाल हंस हितकृद्धेलाजितद्वेषण
हारालंकृत हेनभूषण हताराते हराराधक
ह्रादिन्याभ धनुर्लताधर हरे हर्षांबुधे ! पाहि माम्. ॥४०॥
क्षेत्रज्ञ क्षमिणांवर क्षितिभरक्षत्रापह क्षोभण
क्षुत्तृष्णादिविकारषट्करहित क्ष्मानिर्जरैकप्रिय
क्षत्तृप्रेमपद क्षताहितमद क्षेमालय क्षौद्रवाक्
क्षेत्रेश क्षणदाचरेशदमन क्षोणीपते ! पाहि माम्. ॥४१॥
क्षीरांभोनिधिमंदिर क्षणकर क्षांतापराध क्षम
क्षाम क्षीणविवर्धन क्षपितरुक्षुण्णासुरानीकप
क्ष्वेडग्रीवनुत क्षुमासुमनिभ क्षुब्धाब्धिफेस्मित
क्षिप्रोत्धार करेहित क्षरपर क्षेत्रस्थिते ! पाहि माम्. ॥४२॥
छिन्नानेकभवोत्सवासनगुण च्छंदानुगेच्छावश
छद्मद्यूतहृताप्तसंपदवनीपालासुरच्छेदक
छत्रीभूतफणींद्रवारितघनासारच्छलानाकुल
छंदोभिष्टुतपादपंकजरजःस्वच्छच्छवे ! पाहि माम्. ॥४३॥
सत्वाढ्यप्रकृते परास्तनिकृते निर्दोषमोदाकृते
सर्वेत्रोपकृते विगीतविकृते लब्धात्मवित्सत्कृते
नित्यानंतधृते दयालयमतेऽन्वर्थापबाधस्तुते
भक्तस्वर्व्रतते क्षताहिततते लक्ष्मीपते ! पाहि माम्. ॥४४॥
विद्वद्वृंदपते तपोनिधिपते तत्वज्ञगोष्ठीपते
पुण्यारण्यपते बहुप्रदपते सद्वीरसेनापते
योगाभ्यासिपते क्षमाधनपते विष्वग्दयावत्पते
दीनाऽनाथपते जगत्त्रयपते सीतापते ! पाहि माम्. ॥४५॥
वाणीनाथगुरो सनंदनगुरो सद्भक्तसंसद्गुरो
प्रह्रादादिगुरो बिभीषणगुरो सुग्रीवसेनागुरो
गीर्वाणर्षिगुरो पराशरशुकव्यासांबरीषोद्धव -
व्याधाक्रूरकिरीटिदाल्भ्यजनकश्रीसद्गुरो ! पाहि माम्. ॥४६॥
भक्ताब्जद्युमणे महीपतिमणे शस्त्रज्ञचूडामणे
भास्वद्वंशमणे सुलक्षणमणे शास्त्रज्ञसंसन्मणे
वैराग्याढ्यमणे सुरद्रुममणे देवर्षिभूषामणे
पुण्यश्लोकमणे पुरातनमणे चिंतामणे ! पाहि माम्. ॥४७॥
अक्रूरेक्षितदिव्यरूप रजकव्यापादन स्वेष्टकृत्
कुब्जारूपद पुण्यदर्शन जगन्नेत्रोत्सवैकाकर
मालाकारकृतप्रसाद कुशलालंकार रामानुज
ध्वस्तेष्वास हतद्विपेंद्र रदभृच्चाणूरभित् ! पाहि माम्. ॥४८॥
मत्तेभोद्भटमल्लमर्दन महावीर प्रजारंजन
स्वायत्तोग्रपराक्रमाद्भुतरुचे कंसासुविध्वंसन
सद्बंधो वसुदेवबंधहरण स्वीयेच्छितापूरण
श्रीसांदीपनिशिष्य कालयवनाराते प्रभो ! पाहि माम्. ॥४९॥
कौंतेयप्रतिपालनोत्सुक जरासंधाभियाते नृगो -
द्धर्तः पौंड्रकमूर्धकर्तन सुधन्वघ्नर्क्षराजार्चित
भामेच्छावशपारिजातहरण प्रत्यूहकृद्वज्रभृ -
हर्पघ्नाजित सन्मयूरकरुणांभोद प्रभो ! पाहि माम्. ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP