संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
शिवार्तिक्यम्

शिवार्तिक्यम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


गौरीकांतं नौमि सदा निर्जरदातम् -ध्रुव० ॥
कामारातिं पावकभालं जनपालम्
मायालीलं चंद्रकलारंजितमौलिम्
योगातीतं योगिभिरंतःस्तुतिगीतम् । गौरी० ॥१॥
गंगामालं दानवकालं मुनिपालम्
देवाधीशं व्यालकुलालंकृतवेषम्
क्षोणीनाथं वारणचर्मांबरकायम् । गौरी० ॥२॥
नानावाद्यैस्तांडवकाले सुरसंघैः
नागादैः सामकलाभिस्तुतिपूज्यैः
सर्वोपायं वारणदत्तांबरकायम् । गौरी० ॥३॥
नानारूपै............नानाभुवनानि
सूक्ष्मासूक्ष्मैः स्थूलतरास्थूलतरैः........
लालितपालितदीनं दिनदशपालम् । गौरी० ॥४॥
पाशबाणैः संयुतं खेलंतमनंतम्
दीक्षाभंगं दक्षिणकांतं कृतवंतम्
वेदैः शास्त्रैर्वंदितपादं सुरमोदम् । गौरी० ॥५॥
क्षोणीपालं वारीमयं तं .............
तेजोरूपं चंद्रमयं सूर्यमयं चार्कम्
तारामार्गैः सोमकलाक्षं त्रिपुरांतम् । गौरी० ॥६॥
भूतानंदं मर्दितभस्मासुरकंदम्
वाराणस्यां सेवितविश्वेश्वरपादम्
यंत्रैस्तीर्थैर्मंत्रैः परैर्मानसगीतम् । गौरी० ॥७॥
प्रातःकाले शंकरमालारुचि......मेतम्
रामानंदे जल्पति कांतं रमणीयम
भुक्त्वाभोगं वंचति योगांकितगम्यम्
स्नानं शंभो मत्तमयूरेश्वरवृंदम् । गौरी० ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP