नैषधीयचरितम् - षष्ठ सर्गः

महाकवि श्रीहर्षरचितं नैषधीयचरितम् हा ग्रंथ म्हणजे संस्कृत भाषेतील अतिउत्तम रचना होय.


दूत्याय दैत्यारिपतेः प्रवृत्तो
द्विषां निषेद्धा निषधप्रधानम् ।
स भीमभूमीपतिराजधानीं
लक्षीचकाराथ रथस्यदस्य ॥१॥
भैम्या समं नाजगणद्वियोगं
स दूतधर्मे स्थिरधीरधीराः ।
पयोधिपाने मुनिरन्तरायं
दुर्वारमप्यौर्वसिवौर्वशेयः ॥२॥
नलप्रणालीमिलदम्बुजाक्षी-
संवादपीयूषपिपासवस्ते ।
तदध्ववीक्षार्थमिवानिमेषा
देशस्य तस्याभरणीबभूवुः ॥३॥
तां कुण्डिनाख्यापदमात्रगुप्ताम्
इन्द्रस्य भूमेरमरावतीं सः ।
मनोरथः सिद्धिमिव क्षणेन
रथस्तदीयः पुरमाससाद ॥४॥
भैमीपदस्पर्शकृतार्थरथ्या
सेयं पुरीत्युत्कलिकाकुलस्ताम् ।
नृपौ निपीय क्षणमीक्षणाभ्यां
भृशं निराश्वास सुरैः क्षताशः ॥५॥
स्विद्यत्प्रमोदाश्रुलवेन वामं
रोमाञ्चभृत्पक्ष्मभिरस्य चक्षुः ।
अन्यत्पुनः कम्प्रमपि स्फुरत्त्वात्
तस्याः पुरः प्राप नवोपभोगम् ॥६॥
रथादसौ सारथिना सनाथा
द्राजावतीर्याथ पुरं विवेश ।
निर्गत्य बिम्बादिव भानवीयात्
सौधाकरं मण्डलमंशुसङ्घः ॥७॥
चित्रं तदा कुण्डिनवेशिनः सा
नलस्य मूर्तिर्ववृते न दृश्या ।
बभूव तच्चित्रतरं तथापि
विश्वैकदृश्यैव यदस्य मूर्तिः ॥८॥
जनैर्विदग्धैर्भवनैश्च मुग्धैः
पदे पदे विस्मयकल्पवल्लीम् ।
तां गाहमानास्य चिरं नलस्य
दृष्टिर्ययौ राजकुलातिथित्वम् ॥९॥
हेलां दधौ रक्षिजनेऽस्त्रसज्जे
लीनश्चरामीति हृदा ललज्जे ।
द्रक्ष्यामि भैमीमिति संतुतोष
दूतं विचिन्त्य स्वमसौ शुशोच ॥१०॥
अथोपकार्याममरेन्द्रकार्यात्
कक्षासु रक्षाधिकृतैरदृष्टः ।
भैमीं दिदृक्षुर्बहु दिक्षु त्रक्षुः
दिशन्नसौ तामविशद्विशङ्कः ॥११॥
अयं क इत्यन्यनिवारकाणां
गिरा विभूर्द्वारि विभुज्य कण्ठम् ।
दृशं ददौ विस्मयनिस्तरङ्गां
स लङ्घितायामपि राजसिंहः ॥१२॥
अन्तः पुरान्तः स विलोक्य बालां
कांचित्समालब्धुमसंवृतोरुम् ।
निमीलिताक्षः परया भ्रमन्त्या
संघट्टमासाद्य चमच्चकार ॥१३॥
अनादिसर्गस्रजि वानुभूता
चित्रेषु वा भीमसुता नलेन ।
जातेव यद्वा जितशम्बरस्य
सा शाम्बरीशिल्पमलक्षि दिक्षु ॥१४॥
अलीकभैमीसहदर्शनान्न
तस्यान्यकन्याप्सरसो रसाय ।
भैमीभ्रमस्यैव ततः प्रसादाद्
भैमीभ्रमस्तेन न तास्वलम्भि ॥१५॥
भैमीनिराशे हृदि मन्मथेन
दत्तस्वहस्ताद्विरहाद्विहस्तः ।
स तामलीकामवलोक्य तत्र
क्षणादपश्यन्व्यषदद्विबुद्धः ॥१६॥
प्रियां विकल्पोपहृतां स यावद्
दिगीशसंदेशमजल्पदल्पम् ।
अदृश्यवाग्भीषितभूरिभीरु-
भवो रवस्तावदचेतयत्तम् ॥१७॥
पश्यन्स तस्मिन्मरुतापि तन्व्याः
स्तनौ परिस्प्रष्टुमिवास्तवस्त्रौ ।
अक्षान्तपक्षान्तमृगाङ्कमास्यं
दधार तिर्यग्वलितं विलक्षः ॥१८॥
अन्तःपुरे विस्तृतवागुरोऽपि
बालावलीनां वलितैर्गुणौघैः ।
न कालसारं हरिणं तदक्षित्
वयं प्रभुर्बद्धुमभून्मनोभूः ॥१९॥
दोर्मूलमालोक्य कचं रुरुत्सोः
ततः कुचौ तावनुलेपयन्त्याः ।
नाभीमथैष श्लथवाससोऽनु
मिमील दिक्षु क्रमकृष्टचक्षुः ॥२०॥
मीलन्न शेकेऽभिमुखागताभ्यां
धर्तुं निपीड्य स्तनसान्तराभ्याम् ।
स्वाङ्गान्यपेतो विजगौ स पश्चात्
पुमङ्गसङ्गोत्पुलके पुनस्ते ॥२१॥
निमीलनस्पष्टविलोकनाभ्यां
कदर्थितस्ताः कलयन्कटाक्षैः ।
स रागदर्शीव भृशं ललज्जे
स्वतः सतां ह्रीः परतोऽतिगुर्वी ॥२२॥
रोमाञ्चिताङ्गीमनु तत्कटाक्षैः
भ्रान्तेन कान्तेन रतेर्निदिष्टः ।
मोघः शरौघः कुसुमानि नाभूत्
तद्धैर्यपूजां प्रति पर्यवस्यन् ॥२३॥
हित्वैव वर्त्मैकमिह भ्रमन्त्याः
स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य ।
चतुष्पथस्याभरणं बभूव
लोकावलोकाय सतां स दीपः ॥२४॥
उद्वर्तयन्त्या हृदये निपत्य
नृपस्य दृष्टिर्न्यवृतद्द्रुतैव ।
वियोगिवैरात्कुचयोर्नखाङ्कैः
अर्धेन्दुलीलैर्गलहस्तेतेव ॥२५॥
तन्वीमुखं द्रागधिगत्य चन्द्रं
वियोगिनस्तस्य मिमीलिताभ्याम् ।
द्वयं द्रढीयः कृतमीक्षणाभ्यां
तदिन्दुता च स्वसरोजता च ॥२६॥
चतुष्पथे तं विनिमीलिताक्षं
चतुर्दिगेताः सुखमग्रहीष्यन् ।
संघट्टय तस्मिन्भृशभीनिवृतात्
तस्ता एव तद्वर्त्म न चेददास्यन् ॥२७॥
संघट्टयन्त्यास्तरसात्मभूषा-
हीराङ्कुरप्रोतदुकूलहारी ।
दिशा नितम्बं परिधाप्य तन्व्याः
तत्पापसंतापमवाप भूपः ॥२८॥
हतः कयाचित्पथि कन्दुकेन
संघट्ट्य भिन्नः करजैः कयापि ।
कयाचनाक्तः कुचकुङ्कुमेन
संभुक्तकल्पः स बभूव ताभिः ॥२९॥
छायामयः प्रैक्षि कयापि हारे
निजे स गच्छन्नथ नेक्ष्यमाणः ।
तच्चिन्तयान्तर्निरचायि चारु
स्वस्यैव तन्व्या हृदयं प्रविष्टः ॥३०॥
तच्छायसौन्दर्यनिपीतधैर्याः
प्रत्येकमालिङ्गदमू रतीशः ।
रतिप्रतिद्वन्द्वितमासु नूनं
नामूषु निर्णीतरतिः कथंचित् ॥३१॥
तस्माददृश्यादपि नातिबिभ्युः
तच्छायरूपाहितमोहलोलाः ।
मन्यन्त एवादृतमन्मथाज्ञाः
प्राणानपि स्वान्सुदृशस्तृणानि ॥३२॥
जागर्ति तच्छायदृशां पुरा यः
स्पृष्टे च तस्मिन्विससर्प कम्पः ।
द्रुते द्रुतं तत्पदशब्दभीत्या
स्वहस्तितश्चारुदृशां परं सः ॥३३॥
उल्लास्यतां स्पृष्टनलाङ्गमङ्गं
तासां नलच्छायपिबाऽपि दृष्टिः ।
अश्मैव रत्यास्तदनर्ति पत्या
छेदेऽप्यबोधं यदहर्षि लोम ॥३४॥
यस्मिन्नलस्पृष्टकमेत्य हृष्टा
भूयोऽपि तं देशमगान्मृगाक्षी ।
निपत्य तत्रास्य धरारजःस्थे
पादे प्रसीदेति शनैरवादीत् ॥३५॥
भ्रमन्नमुष्यामुपकारिकायाम्
आयस्य भैमीविरहात्क्रशीयान् ।
असौ मुहुः सौधपरम्पराणां
व्यधत्त विश्रान्तिमधित्यकासु ॥३६॥
उल्लिख्य हंसेन दले नलिन्याः
तस्मै यथादर्शि तथैव भैमी ।
तेनाभिलिख्योपहृतस्वहारा
कस्या न दृष्टाजनि विस्मयाय ॥३७॥
कौमारगन्धीनि निवारयन्ती
वृत्तानि रोमावलिवेत्रचिह्ना ।
सालिख्य तेनैक्ष्यत यौवनीयद्
वःस्थामवस्थां परिचेतुकामा ॥३८॥
पश्याः पुरंघ्रीः प्रात सान्द्रचन्द्र-
रजःकृतक्रीडकुमारचक्रे ।
चित्राणि चक्रेऽध्वनि चक्रवर्ति-
चिह्नं तदङ्घ्रिप्रतिमासु चक्रम् ॥३९॥
तारुण्यपुण्यामवलोकयन्त्योः
अन्योन्यमेणेक्षणयोरभिख्याम् ।
मध्ये मुहूर्तं स बभूव गच्छन्
नाकस्मिकाच्छादनविस्मयाय ॥४०॥
पुरःस्थितस्य क्वचिदस्य भूषा-
रत्नेषु नार्यः प्रतिबिम्बितानि ।
व्योमन्यदृश्येषु निजान्यपश्यन्
विस्मित्य विस्मित्य सहस्रकृत्वः ॥४१॥
तस्मिन्विषज्यार्धपथात्तपातं
तदङ्गरागच्छुरितं निरीक्ष्य ।
विस्मेरतामापुरविस्मरन्त्यः
क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः ॥४२॥
पुंसि स्वभर्तृव्यतिरिक्तभूते
भूत्वाप्यनीक्षानियमव्रतिन्यः ।
छायासु रूपं भुवि वीक्ष्य तस्य
फलं दृशोरानशिरे महिष्यः ॥४३॥
विलोक्य तच्छायमतर्कि ताभिः
पतिं प्रति स्वं वसुधापि धत्ते ।
यथा वयं किं मदनं तथैनं
त्रिनेत्रनेत्रानलकीलनीलम् ॥४४॥
रूपं प्रतिच्छायिकयोपनीतम्
आलोकि ताभिर्यदि नाम कामम् ।
तथापि नालोकि तदस्य रूपं
हारिद्रभङ्गाय वितीर्णभङ्गम् ॥४५॥
भवन्नदृश्यः प्रतिबिम्बदेह-
व्यूहं वितन्वन्मणिकुट्टिमेषु ।
पुरं परस्य प्रविशन्वियोगी
योगीव चित्रं स रराज राजा ॥४६॥
पुमानिवास्पर्शि मया व्रजन्त्या
छाया मया पुंस इव व्यलोकि ।
ब्रुवन्निवातर्कि मयापि कश्चित्
इति स्म स स्त्रैणगिरः शृणोति ॥४७॥
अम्बां प्रणत्योपनता नताङ्गी
नलेन भैमी पथि योगमाप ।
स भ्रान्तिभैमीषु न तां व्यविक्त
सा तं च नादृश्यतया ददर्श ॥४८॥
प्रसूप्रसादाधिगता प्रसून-
माला नलस्योद्भ्रमवीक्षितस्य ।
क्षिप्तापि कण्ठाय तयोपकण्ठे
स्थितं तमालम्बत सत्यमेव ॥४९॥
स्रग्वासनादृष्टजनप्रसादः
सत्येयमित्यद्भुतमाप भूपः ।
क्षिप्तामदृश्यत्वमितां च माला-
मालोक्य तां विस्मियते स्म बाला ॥५०॥
अन्योन्यमन्यत्रवदीक्षमाणौ
परस्परेणाध्युषितेऽपि देशे ।
आलिङ्गितालीकपरस्परान्तः
तथ्यं मिथस्तौ परिषस्वजाते ॥५१॥
स्पर्शे तमस्याधिगतापि भैमी
मेने पुनर्भ्रान्तिमदर्शनेन ।
नृपः स पश्यन्नपि तामुदीतः
तम्भो न धर्तुं सहसा शशाक ॥५२॥
स्पर्शातिहर्षादृतसत्यमत्या
प्रवृत्य मिथ्याप्रतिलब्धबाधौ ।
पुनर्मिथस्तथ्यमपि स्पृशन्तौ
न श्रद्दधाते पथि तौ विमुग्धौ ॥५३॥
सर्वत्र संवाद्यमबाधमानौ
रूपश्रियातिथ्यकरं परं तौ ।
न शेकतुः केलिरसाद्विरन्तु
मलीकमालोक्य परस्परं तु ॥५४॥
परस्परस्पर्शरसोर्मिसेकात्
तयोः क्षणं चेतसि विप्रलम्भः ।
स्नेहातिदानादिव दीपिकार्चिः
निमिष्य किंचिद्द्वगुणं दिदीपे ॥५५॥
वेश्माप सा धैर्यवियोगयोगाद्
बोधं च मोहं च मुहुर्दधाना ।
पुनः पुनस्तत्र पुरः स पश्यन्
बभ्रामतां सुभ्रुवमुद्भ्रमेण ॥५६॥
पद्भ्यां नृपः संचरमाण एष
चिरं परिभ्रम्य कथंकथंचित् ।
विदर्भराजप्रभवाभिरामं
प्रासादमभ्रंकषमाससाद ॥५७॥
सखीशतानां सरसैर्विलासैः
स्मरावरोधभ्रममावहन्तीम् ।
विलोकयामास सभां स भैम्याः
तस्य प्रतोलीमणिवेदिकायाम् ॥५८॥
कण्ठः किमस्याः पिकवेणुवीणाः
तिस्रो जिताः सूचयति त्रिरेखः ।
इत्यन्तरस्तूयत यत्र कापि
नलेन बाला कलमालपन्ती ॥५९॥
एतं नलं तं दमयन्ति ! पश्य
त्यजार्तिमित्यालिकुलप्रबोधान् ।
श्रुत्वा स नारीकरवर्तिसारी-
मुखात्स्वमाशङ्कत यत्र दृष्टम् ॥६०॥
यत्रैकयालीकनलीकृताली
कण्ठे मृषाभीमभवीभवन्त्या ।
तदृक्पथे दौहदिकोपनीता
शालीनमाधायि मधूकमाला ॥६१॥
चन्द्राभमाभ्रं तिलकं दधाना
तद्वन्निजास्येन्दुकृतानुबिम्बम् ।
सखीमुखे चन्द्रसमे ससर्ज
चन्द्रानवस्थामिव कापि यत्र ॥६२॥
दलोदरे काञ्चनकेतकस्य
क्षणान्मसीभावुकवर्णलेखम् ।
तस्यैव यत्र स्वमनङ्गलेखं
लिलेख भैमी नखलेखिनीभिः ॥६३॥
विलेखितुं भीमभुवो लिपीषु
सख्याऽतिविख्यातिभृतापि यत्र ।
अशाकि लीलाकमलं न पाणिः
अपारि कर्णोत्पलमक्षि नैव ॥६४॥
भैमीमुपावीणयदेत्य यत्र
कलिप्रियस्य प्रियशिष्यवर्गः ।
गन्धर्ववध्वः स्वरमध्वरीण-
तत्कण्ठनालैकधुरीणवीणः ॥६५॥
नावा स्मरः किं हरभीतिर्गुप्ते
पयोधरे खेलति कुम्भ एव ।
इत्यर्धचन्द्राभनखाङ्कचुम्बि-
कुचा सखी यत्र सखीभिरूचि ॥६६॥
स्मराशुगीभूय विदर्भसुभ्रु-
वक्षो यदक्षभि खलु प्रसूनैः ।
स्रजं सृजन्त्या तदशोधि तेषु
यत्रैकया सूचिशिखां निखाय ॥६७॥
स्मराशुगीभूय विदर्भसुभ्रू
वक्षो यदक्षोभि खलु प्रसूनैः ।
स्रजं सृजन्त्या तदशोधि तिषु
यत्रैकया सुचिशिखां निखाय ॥६७॥
यत्रावदत्तामतिभीय भैमी
त्यज त्यजेदं सखि ! साहसिक्यम् ।
त्वमेव कृत्वा मदनाय दत्से
बाणान्प्रसूनानि गुणेन सज्जाम् ॥६८॥
आलिख्य सख्याः कुचपत्रभङ्गी
मध्ये सुमध्या मकरीं करेण ।
यत्रालपत्तामिदमालि ! यानं
मन्ये त्वदेकावलिनाकनद्याः ॥६९॥
तामेव सा यत्र जगाद भूयः
पयोधियादः कुचकुम्भयोस्ते ।
सेयं स्थिता तावकहृच्छयाङ्क-
प्रियास्तु विस्तारयशः प्रशस्तिः ॥७०॥
शारीं चरन्तीं सखि ! मारयैताम्
इत्यक्षदाये कथिते कयापि ।
यत्र स्वघातभ्रमभीरुशारी-
काकूत्थसाकूतहसः स जज्ञे ॥७१॥
भैमीसमीपे स निरीक्ष्य यत्र
ताम्बूलजाम्बूनदहंसलक्ष्मीम् ।
कृतप्रियादूत्यमहोपकारम्
अरालमोहद्रढिमानमूहे ॥७२॥
तस्मिन्नियं सेति सखीसमाजे
नलस्य संदेहमथ व्युदस्यन् ।
अपृष्ट एव स्फुटमावचक्षे
स कोऽपि रूपातिशयः स्वयं ताम् ॥७३॥
भैमीविनोदाय मुदा सखीभिः
तदाकृतीनां भुवि कल्पितानाम् ।
नातर्कि मध्ये स्फुटमप्युदीतं
तस्यानुबिम्बं मणिवेदिकायाम् ॥७४॥
हुताशकीनाशजलेशदूतीः
निराकरिष्योः कृतकाकुयाच्ञाः ।
भैम्या वचोभिः स निजां तदाशां
न्यवर्तयद्दूरमपि प्रयाताम् ॥७५॥
विज्ञप्तिमन्तः सभयः स भैम्या
मध्येसभं वासवसम्भलीयाम् ।
संभालयामास भृशं कृशाशः
तदालिवृन्दैरभिनन्द्यमानाम् ॥७६॥
लिपिर्न दैवी सुपठा भुवीति
तुभ्यं मयि प्रेषितवाचिकस्य ।
इन्द्रस्य दूत्यां रचय प्रसादं
विज्ञापयन्त्यामवधानदानैः ॥७७॥
सलीलमालिङ्गनयोपपीडम्
अनामयं पृच्छति वासवस्त्वाम् ।
शेषस्त्वदाश्लेषकथापनिद्रैः
तद्रोमभिः संदिदिशे भवत्यै ॥७८॥
यः प्रेर्यमाणोऽपि हृदा मघोनः
त्वदर्थनायां ह्रियमापदागः ।
स्वयंवरस्थानजुषस्तमस्य
बधान कण्ठं वरणस्रजाशु ॥७९॥
नैनं त्यज क्षीरधिमन्थनाद्यैः
अस्यानुजायोद्गमितामरैः श्रः ।
अस्मै विमथ्येक्षुरसोदमन्यां
श्राम्यन्तु नोत्थापयितुं श्रियं ते ॥८०॥
लोकस्रजि द्यौर्दिवि चादितेया
अप्यादितेयेषु महान्महेन्द्रः ।
किंकर्तुमर्थी यदि सोऽपि रागाज्
जागर्ति कक्षा किमतः परापि ॥८१॥
पदं शतेनाप मखैर्यदिन्द्रः
तस्मै स ते याचनचाटुकारः ।
कुरु प्रसादं तदलंकुरुष्व
स्वीकारकृद्भ्रूनटनश्रमेण ॥८२॥
मन्दाकिनीनन्दनयोर्विहारे
देवे धवे देवरि माधवे च ।
श्रेयः श्रिया यातरि यच्च सख्यां
तच्चेतसा भविनि ! भावयस्व ॥८३॥
रज्यस्व राज्ये जगतामितीन्द्रात्
याच्ञाप्रतिष्ठां लभसे त्वमेव ।
लघूकृतस्वं बलियाचनेन
तत्प्राप्तये वामनमामनन्ति ॥८४॥
यानेव देवान्नमसि त्रिकालं
न तत्कृतघ्नीकृतिरौचिती ते ।
प्रसीद तानप्यनृणान्विधातुं
पतिष्यतस्त्वत्पदयोस्त्रिसंध्यम् ॥८५॥
इत्युक्तवत्या निहितादरेण
भैम्या गृहीता मघवत्प्रसादः ।
स्रक्पारिजातस्य ऋते नलाशां
वासैरशेषामपुरूपदाशाम् ॥८६॥
आर्ये ! विचार्यालमिहेति कापि
योग्यं सखि ! स्यादिति काचनापि ।
ओंकार एवोत्तरमस्तु वस्तु
मङ्गल्यमत्रेति च काप्यवोचात् ॥८७॥
अनाश्रवा वः किमहं कदापि
वक्तुं विशेषः परमस्ति शेषः ।
इतीरिते भीमजया न दूतीम्
आलिङ्गदालीश्च मुदामियत्ता ॥८८॥
भैमीं च दूत्यं च न किंचिदापम्
इति स्वयं भावयतो नलस्य ।
आलोकमात्राद्यदि तन्मुखेन्दोः
अभून्न भिन्नं हृदयारविन्दम् ॥८९॥
ईषत्स्मितक्षालितसृक्विभागा
दृक्संज्ञया वारिततत्तदालिः ।
स्रजा नमस्कृत्य तयैव शक्रं
तां भीमभूरुत्तरयांचकार ॥९०॥
स्तुतौ मघोनस्त्यज साहसिक्यं
वक्तुं कियत्तं यदि वेद वेदः ।
मृषोत्तरं साक्षिणि हृत्सु नॄणाम्
अज्ञातृविज्ञापि ममापि तस्मिन् ॥९१॥
आज्ञां तदीयामनु कस्य नाम
नकारपारुष्यमुपैतु जिह्वा ।
प्रह्वा तु तां मूर्ध्नि विधाय मालां
बालापराध्यामि विशेषवाग्भिः ॥९२॥
तपः फलत्वेन हरेः कृपेयमि-
मं तपस्येव जनं नियुङ्के ।
भवत्युपायं प्रति हि प्रवृत्ता-
वुपेयमाधुर्यमधैर्यसर्जि ॥९३॥
शुश्रूषिताहे तदहं तमेव
पतिं मुदेऽपि व्रतसंपदेऽपि ।
विशेषलेशोऽयमदेवदेहमं-
शागतं तु क्षितिभृत्तयेह ॥९४॥
अश्रौषमिन्द्रादरिणीर्गिरस्ते
सतीव्रतातिप्रतिलोमतीव्राः ।
स्वं प्रागहं प्रादिषि नामराय
किं नाम तस्मै मनसा नराय ॥९५॥
तस्मिन्विमृश्यैव वृते हृदैषा
मैन्द्री दया मामनुतापिकाभूत् ।
निर्वातुकामं भवसंभवानां
धीरं सुखानामवधीरणेव ॥९६॥
वर्षेषु यद्भारतमार्यधुर्याः
स्तुवन्ति गार्हस्थ्यमिवाश्रमेषु ।
तत्रास्मि पत्युर्वरिवस्ययेह
शर्मोर्मिकिर्मीरितधर्मलिप्सुः ॥९७॥
स्वर्गे सतां शर्म परं न धर्मा
भ्रवन्तिं भूमाविह तच्च ते च ।
शक्या मखेनापि मुदोऽमराणां
कथं विहाय त्रयमेकमीहे ॥९८॥
साधोरपि स्वः खलु गामिताधो
गमी स तु स्वर्गमितः प्रयाणे ।
इत्यायती चिन्तयतो हृदि द्वे
द्वयोरुदर्कः किमु शर्करे न ॥९९॥
प्रक्षीण एवायुषि कर्मकृष्टे
नरान्न तिष्ठत्युपतिष्ठते यः ।
बुभुक्षते नाकमपथ्यकल्पं
धीरस्तमापातसुखोन्मुखं कः ॥१००॥
इतीन्द्रदूत्याः प्रतिवाचमर्धे
प्रत्युह्य सैषाभिदधे वयस्याः ।
किंचिद्विवक्षोल्लसदोष्ठलक्ष्मी-
जितापनिद्रद्दलपङ्कजास्याः ॥१०१॥
अनादिधाविस्वपरम्पराया
हेतुस्रजः स्रोतसि वेश्वरे वा ।
आयत्तधीरेष जनस्तदार्याः !
किमीदृशः पर्यनुयोगयोग्यः ॥१०२॥
नित्यं नियत्या परवत्यशेषे
कः संविदानोऽप्यनुयोगयोग्यः ।
अचेतना सा च न वाचमर्हेद्
वक्ता तु वक्त्रश्रमकर्म भुङ्क्ते ॥१०३॥
क्रमेलकं निन्दति कोमलेच्छुः
क्रमेलकः कण्टकलम्पटस्तम् ।
प्रीतौ तयोरिष्टभुजोः समायां
मध्यस्थता नैकतरोपहासः ॥१०४॥
गुणा हरन्तोऽपि हरेर्नरं मे
न रोचमानं परिहापयन्ति ।
न लोकमालोकयथापवर्गा
त्रिवर्गमर्वाञ्चममुञ्चमानम् ॥१०५॥
आकीटमाकैटभवैरि तुल्यः
स्वाभीष्टलाभात्कृतकृत्यभावः ।
भिन्नस्पृहाणां प्रति चार्थमर्थं
द्विष्टत्वमिष्टत्वमपव्यवस्थम् ॥१०६॥
अध्वाग्रजाग्रन्निभृतापदन्धुः
बन्धुर्यदि स्यात्प्रतिबन्धुमर्हः ।
जोषं जनः कार्यविदस्तु वस्तु
प्रच्छया निजेच्छा पदवीं मुदस्तु ॥१०७॥
इत्थं प्रतीपोक्तिमतिं सखीनां
विलुप्य पाण्डित्यबलेन बाला ।
अपि श्रुतस्वर्पतिमन्त्रिसूक्तिं
दूतीं बभाषेऽद्भुतलोलमौलिम् ॥१०८॥
परेतभर्तुर्मनसेव दूतीं
नभस्वतेवानिलसख्यभाजः ।
त्रिस्रोतसेवाम्बुपतेस्तदाशु
स्थिरास्थमायातवतीं निरास्थम् ॥१०९॥
भूयोऽर्थमेनं यदि मां त्वमात्थ
तदा पदावालभसे मघोनः ।
सतीव्रतैस्तीव्रमिमं तु मन्तुम्
अन्तर्वरं वज्रिणि मार्जितास्मि ॥११०॥
इत्थं पुनर्वागवकाशनाशान्
महेन्द्रदूत्यामपयातवत्याम् ।
विवेश लोलं हृदयं नलस्य
जीवः पुनः क्षीबमिव प्रबोधः ॥१११॥
श्रवणपुटयुगेन स्वेन साधूपनीतं
दिगधिपकृपयाप्तादीदृशः संविधानात् ।
अलभत मधु बालारागवागुत्थमित्थं
नषधजनपदेन्द्रः पातुमानन्दसान्द्रम् ॥११२॥
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं ममल्लदेवी च यम् ।
षष्ठः खण्डनखण्डतोऽपि सहजात्क्षोदक्षमे तन्महा-
काव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥११३॥

N/A

References : N/A
Last Updated : January 19, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP