संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ८६

विष्णुस्मृतिः - अध्यायः ८६

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ वृषोत्सर्गः ॥८६.१॥

कार्त्तिक्यां आश्वयुज्यां वा ॥८६.२॥

तत्रादावेव वृषभं परीक्षेत ॥८६.३॥

जीवद्वत्सायाः पयस्विन्याः पुत्रं ॥८६.४॥

सर्वलक्षणोपेतं ॥८६.५॥

नीलं ॥८६.६॥

लोहितं वा मुखपुच्छपादशृङ्गशुक्लं ॥८६.७॥

यूथस्याच्छादकं ॥८६.८॥

ततो गवां मध्ये सुसमिद्धं अग्निं परिस्तीर्य पौष्णं चरुं पयसा श्रपयित्वा पूषा गा अन्वेतु न इह रतिरिति च हुत्वा वृषं अयस्कारस्त्वङ्कयेत् ॥८६.९॥

एकस्मिन्पार्श्वे चक्रेणापरस्मिन्पार्श्वे शूलेन ॥८६.१०॥

अङ्कितं च हिरण्यवर्णेति चतसृभिः शं नो देवीरिति च स्नापयेत् ॥८६.११॥

स्नातं अलंकृतं स्नातालंकृताभिश्चतसृभिर्वत्सतरीभिः सार्धं आनीय रुद्रान्पुरुषसूक्तं कूश्माण्डीश्च जपेत् ॥८६.१२॥

पिता वत्सानां इति वृषभस्य दक्षिणे कर्णे पठेत् ॥८६.१३॥

इमं च ॥८६.१४॥

वृषो हि भगवान्धर्मश्चतुष्पादः प्रकीर्तितः ।
वृणोमि तं अहं भक्त्या स मे रक्षतु सर्वतः ॥८६.१५॥

एतं युवानं पतिं वो ददाम्यनेन क्रीडन्तीश्चरत प्रियेण ।
मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥८६.१६॥

वृषं वत्सतरीयुक्तं ऐशान्यां कारयेद्दिशि ।
होतुर्वस्त्रयुगं दद्यात्सुवर्णं कांस्यं एव च ॥८६.१७॥

अयस्कारस्य दातव्यं वेतनं मनसेप्सितम् ।
भोजनं बहुसर्पिष्कं ब्राह्मणांश्चात्र भोजयेत् ॥८६.१८॥

उत्सृष्टो वृषभो यस्मिन्पिबत्यथ जलाशये ।
जलाशयं तत्सकलं पितॄंस्तस्योपतिस्ठति ॥८६.१९॥

शृङ्गेणोल्लिखते भूमिं यत्र क्वचन दर्पितः ।
पितॄणां अन्नपानं तत्प्रभूतं उपतिष्ठति ॥८६.२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP