संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ६

विष्णुस्मृतिः - अध्यायः ६

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथोत्तमर्णोऽधमर्णाद्यथादत्तं अर्थं गृह्णीयात् ॥६.१॥

द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्णानुक्रमेण प्रतिमासं ॥६.२॥

सर्वे वर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः ॥६.३॥

अकृतां अपि वत्सरातिक्रमेण यथाविहितं ॥६.४॥

आध्युपभोगे वृद्ध्यभावः ॥६.५॥

दैवराजोपघातादृते विनष्टं आधिं उत्तमर्णो दद्यात् ॥६.६॥

अन्तवृद्धौ प्रविष्टायां अपि ॥६.७॥

न स्थावरं आधिं ऋते वचनात् ॥६.८॥

गृहीतधनप्रवेशार्थं एव यत्स्थावरं दत्तं तत्गृहीतधनप्रवेशे दद्यात् ॥६.९॥

दीयमानं प्रयुक्तं अर्थं उत्तमर्णस्यागृह्णतस्ततः परं न वर्धते ॥६.१०॥

हिरण्यस्य परा वृद्धिर्द्विगुणा ॥६.११॥

धान्यस्य त्रिगुणा ॥६.१२॥

वस्त्रस्य चतुर्गुणा ॥६.१३॥

रसस्याष्टगुणा ॥६.१४॥

संततिः स्त्रीपशूनां ॥६.१५॥

किण्वकार्पाससूत्रचर्मायुधेष्टकाङ्गराणां अक्षया ॥६.१६॥

अनुक्तानां द्विगुणा ॥६.१७॥

प्रयुक्तं अर्थं यथा कथंचित्साधयन्न राज्ञो वाच्यः स्यात् ॥६.१८॥

साध्यमानश्चेद्राजानं अभिगच्छेत्तत्समं दण्ड्यः ॥६.१९॥

उत्तमर्णश्चेद्राजानं इयात्, तद्विभावितोऽधमर्णो राज्ञे धनदशभागसंमितं दण्डं दद्यात् ॥६.२०॥

प्राप्तार्थश्चोत्तमर्णो विंशतितमं अंशं ॥६.२१॥

सर्वापलाप्येकदेशविभावितोऽपि सर्वं दद्यात् ॥६.२२॥

तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समयक्रिया च ॥६.२३॥

ससाक्षिकं आप्तं ससाक्षिकं एव दद्यात् ॥६.२४॥

लिख्तार्थे प्रविष्टे लिखितं पाटयेत् ॥६.२५॥

असमग्रदाने लेख्यासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात् ॥६.२६॥

धनग्राहिणि प्रेते प्रेव्रजिते द्विदशाः समाः प्रवसिते वा तत्पुत्रपौत्रैर्धनं देयं ॥६.२७॥

नातः परं अनिच्छुभिः ॥६.२८॥

सपुत्रस्य वाप्यपुत्रस्य वा रिक्थग्राही ऋणं दद्यात् ॥६.२९॥

निर्धनस्य स्त्रीग्राही ॥६.३०॥

न स्त्री पतिपुत्रकृतं ॥६.३१॥

न स्त्रीकृतं पतिपुत्रौ ॥६.३२॥

न पिता पुत्रकृतं ॥६.३३॥

अविभक्तैः कृतं ऋणं यस्तिष्ठेत्स दद्यात् ॥६.३४॥

पैतृकं ऋणं अविभक्तानां भ्रातॄणां च ॥६.३५॥

विभक्ताश्च दायानुरूपं अंशं ॥६.३६॥

गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पतिर्दद्यात् ॥६.३७॥

वाक्प्रतिपन्नं नादेयं कस्यचित् ॥६.३८॥

कुटुम्बार्थे कृतं च ॥६.३९॥

यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम् ।
न दद्याल्लोभतः पश्चात्तथा वृद्धिं अवाप्नुयात् ॥६.४०॥

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥६ ४१॥

बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् ।
अर्थेऽविशेषिते त्वेषु धनिकच्छन्दतः क्रिया ॥६ ४२॥

यं अर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः ।
ऋणिकस्तं प्रतिभुवे द्विगुणं दातुं अर्हति ॥६ ४३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP