संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ७४

विष्णुस्मृतिः - अध्यायः ७४

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अष्टकासु दैवपूर्वं शाकमांसापूपैः श्राद्धं कृत्वान्वष्टकास्वष्टकावद्वह्नौ हुत्वा दैवपूर्वं एव मात्रे पितामह्यै प्रपितामह्यै च पूर्ववद्ब्राह्मणान्भोजयित्वा दक्षिणाभिश्चाभ्यर्च्यानुव्रज्य विसर्जयेत् ॥७४.१॥

ततः कर्षूः कुर्यात् ॥७४.२॥

तन्मूले प्रागुदगग्न्युपसमाधानं कृत्वा पिण्डनिर्वपणं ॥७४.३॥

कर्षूत्रयमूले पुरुषाणां कर्षूत्रयमूले स्त्रीणां ॥७४.४॥

पुरुषकर्षूत्रयं सान्नेनोदकेन पूरयेत् ॥७४.५॥

स्त्रीकर्षूत्रयं सान्नेन पयसा ॥७४.६॥

दध्ना मांसेन पयसा प्रत्येकं कर्षूत्रयं ॥७४.७॥

पूरयित्वा जपेदेतद्भवद्भ्यो भवतीब्योऽस्तु चाक्षयं ॥७४.८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP