संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ७८

विष्णुस्मृतिः - अध्यायः ७८

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


सततं आदित्येऽह्नि श्राद्धं कुर्वन्नारोग्यं आप्नोति ॥७८.१॥

सौभाग्यं चान्द्रे ॥७८.२॥

समरविजयं कौजे ॥७८.३॥

सर्वान्कामान्बौधे ॥७८.४॥

विद्यां अभीष्टां जैवे ॥७८.५॥

धनं शौक्रे ॥७८.६॥

जीवितं शनैश्चरे ॥७८.७॥

स्वर्गं कृत्तिकासु ॥७८.८॥

अपत्यं रोहिणीषु ॥७८.९॥

ब्रह्मवर्चस्यं सौम्ये ॥७८.१०॥

कर्मसिद्धिं रौद्रे ॥७८.११॥

भुवं पुनर्वसौ ॥७८.१२॥

पुष्टिं पुष्ये ॥७८.१३॥

श्रियं सार्पे ॥७८.१४॥

सर्वान्कामान्पैत्र्ये ॥७८.१५॥

सौभाग्यं भाग्ये ॥७८.१६॥

धनं आयमणे ॥७८.१७॥

ज्ञातिश्रैष्ठ्यं हस्ते ॥७८.१८॥

रूपवतः सुतांस्त्वाष्ट्रे ॥७८.१९॥

वाणिज्यसिद्धिं स्वातौ ॥७८.२०॥

कनकं विशाखासु ॥७८.२१॥

मित्राणि मैत्रे ॥७८.२२॥

राज्यं शाक्रे ॥७८.२३॥

कृषिं मूले ॥७८.२४॥

समुद्रयानसिद्धिं आप्ये ॥७८.२५॥

सर्वान्कामान्वैश्वदेवे ॥७८.२६॥

श्रैष्ठ्यं अभिजिति ॥७८.२७॥

सर्वान्कामान्श्रवणे ॥७८.२८॥

लवणं वासवे ॥७८.२९॥

आरोग्यं वारुणे ॥७८.३०॥

कुप्यद्रव्यं आजे ॥७८.३१॥

गृहमाहिर्बुध्न्ये ॥७८.३२॥

गाः पौष्णे ॥७८.३३॥

तुरङ्गमानाश्विने ॥७८.३४॥

जीवितं याम्ये ॥७८.३५॥

गृहं सुरूपाः स्त्रियः प्रतिपदि ॥७८.३६॥

कन्यां वरदां द्वितीयायां ॥७८.३७॥

सर्वान्कामांस्तृतीयायां ॥७८.३८॥

पशूंश्चतुर्थ्यां ॥७८.३९॥

सुरूपान्सुतान्पञ्चम्यां ॥७८.४०॥

द्यूतविजयं षष्ठ्यां ॥७८.४१॥

कृषिं सप्तम्यां ॥७८.४२॥

वाणिज्यं अष्टम्यां ॥७८.४३॥

पशून्नवम्यां ॥७८.४४॥

वाजिनो दशम्यां ॥७८.४५॥

पुत्रान्ब्रह्मवर्चस्विन एकादश्यां ॥७८.४६॥

कनकरजतं द्वादश्यां ॥७८.४७॥

साउभाग्यं त्रयोदश्यां ॥७८.४८॥

सर्वान्कामान्पञ्चदश्यां ॥७८.४९॥

शस्त्रहतानां श्राद्धकर्मणि चतुर्दशी शस्ता ॥७८.५०॥

अपि पितृगीते गाथे भवतः ॥७८.५१॥

अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः ।
प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः ॥७८.५२॥

मधूत्कटेन यः श्राद्धं पायसेन समाचरेत् ।
कार्त्तिकं सकलं मासं प्राक्छाये कुञ्जरस्य च ॥७८.५३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP