संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः १५

विष्णुस्मृतिः - अध्यायः १५

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ द्वादश पुत्रा भवन्ति ॥१५.१॥

स्वक्षेत्रे संस्कृतायां उत्पादितः स्वयं औरसः प्रथमः ॥१५.२॥

नियुक्तायां सपिण्डेनोत्तमवर्णेन वोत्पादितः क्षेत्रजो द्वितीयः ॥१५.३॥

पुत्रीकापुत्रस्तृतीयः ॥१५.४॥

यस्त्वस्याः पुत्रः स मे पुत्रो भवेदिति या पित्रा दत्ता सा पुत्रिका ॥१५.५॥

पुत्रिकाविधिं विनापि प्रतिपादिता भ्रातृविहीना पुत्रिकैव ॥१५.६॥

पौनर्भवश्चतुर्थः ॥१५.७॥

अक्षता भूयः संस्कृता पुनर्भूः ॥१५.८॥

भूयस्त्वसंस्कृतापि परपूर्वा ॥१५.९॥

कानीनः पञ्चमः ॥१५.१०॥

पितृगृहे असंस्कृतयैवोत्पादितः ॥१५.११॥

स च पाणिग्राहस्य ॥१५.१२॥

गृहे च गूढोत्पन्नः षष्ठः ॥१५.१३॥

यस्य तल्पजस्तस्यासौ ॥१५.१४॥

सहोढः सप्तमः ॥१५.१५॥

या गर्भिणी संस्क्रियते तस्याः पुत्रः ॥१५.१६॥

स च पाणिग्राहस्य ॥१५.१७॥

दत्तकश्चाष्टमः ॥१५.१८॥

स च मातापितृभ्यां यस्य दत्तः ॥१५.१९॥

क्रीतश्च नवमः ॥१५.२०॥

स च येन क्रीतः ॥१५.२१॥

स्वयं उपगतो दशमः ॥१५.२२॥

स च यस्योपगतः ॥१५.२३॥

अपविद्धस्त्वेकादशः ॥१५.२४॥

पित्रा मात्रा च परित्यक्तः ॥१५.२५॥

स च येन गृहीतः ॥१५.२६॥

यत्र क्वचनोत्पादितश्च द्वादशः ॥१५.२७॥

एतेषां पूर्वः पूर्वः श्रेयान् ॥१५.२८॥

स एव दायहरः ॥१५.२९॥
स चान्यान्बिभृयात् ॥१५.३०॥

अनूढानां स्ववित्तानुरूपेण संस्कारं कुर्यात् ॥१५.३१॥

पतितक्लीबाचिकित्स्यरोगविकलास्त्वभागहारिणः ॥१५.३२॥

रिक्थग्राहिभिस्ते भर्तव्याः ॥१५.३३॥

तेषां चौरसाः पुत्रा भागहारिणः ॥१५.३४॥

न तु पतितस्य ॥१५.३५॥

पतनीये कर्मणि कृते त्वनन्तरोत्पन्नाः ॥१५.३६॥

प्रतिलोमासु स्त्रीषु चोत्पन्नाश्चाभागिनः ॥१५.३७॥

तत्पुत्राः पैतामहेऽप्यर्थे ॥१५.३८॥

अंशग्राहिभिस्ते भरणीयाः ॥१५.३९॥

यश्चार्थहरः स पिण्डदायी ॥१५.४०॥

एकोढानां अप्येकस्याः पुत्रः सर्वासां पुत्र एव ॥१५.४१॥

भ्रातॄणां एकजातानां च ॥१५.४२॥

पुत्रः पितृवित्तालाभेऽपि पिण्डं दद्यात् ॥१५.४३॥

पुन्नाम्नो नरकाद्यस्मात्पितरं त्रायते सुतः ।
तस्मात्पुत्त्र इति प्रोक्तः स्वयं एव स्वयंभुवा ॥१५.४४॥

ऋणं अस्मिन्संनयत्यमृतत्वं च गच्छति ।
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥१५.४५॥

पुत्रेण लोकान्जयति पौत्रेणानन्त्यं अश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥१५.४६॥

पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ।
दौहित्रोऽपि ह्यपुत्रं तं संतारयति पौत्रवत् ॥१५.४७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP