संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः २८

विष्णुस्मृतिः - अध्यायः २८

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ ब्रह्मचरिणां गुरुकुलवासः ॥२८.१॥

संध्याद्वयोपासनं ॥२८.२॥

पूर्वां संध्यां जपेत्तिष्ठन्पश्चिमां आसीनः ॥२८.३॥

कालद्वयं अभिषेकाग्निकर्मकरणं ॥२८.४॥

अप्सु दण्डवन्मज्जनं ॥२८.५॥

आहूताध्ययनं ॥२८.६॥

गुरोः प्रियहिताचरणं ॥२८.७॥

मेखलादण्डाजिनोपवीतधारणं ॥२८.८॥

गुरुकुलवर्जं गुणवत्सु भैक्ष्यचरणं ॥२८.९॥

गुर्वनुज्ञातं भैक्ष्याभ्यवहरणं ॥२८.१०॥

श्राद्धकृतलवणशुक्तपर्युषितनृत्यगीतस्त्रीमधुमांसाञ्जनोच्छिष्टप्राणिहिंसाश्लीलपरिवर्जनं ॥२८.११॥

अधः शय्या ॥२८.१२॥

गुरोः पूर्वोत्थानं चरमं संवेशनं ॥२८.१३॥

कृतसंध्योपासनश्च गुर्वभिवादनं कुर्यात् ॥२८.१४॥

तस्य च व्यत्यस्तकरः पादावुपस्पृशेत् ॥२८.१५॥

दक्षिणं दक्षिणेनेतरं इतरेण ॥२८.१६॥

स्वं च नामास्याभिवादनान्ते भोःशब्दान्तं निवेदयेत् ॥२८.१७॥

तिष्ठन्नासीनः शयानो भुञ्जानः पराङ्मुखश्च नास्याभिभाषणं कुर्यात् ॥२८.१८॥

आसीनस्य स्थितः कुर्यादभिगच्छंस्तु गच्छतः । आगच्छतः प्रत्युद्गम्य पश्चाद्धावंस्तु धावतः ॥२८.१९॥

पराङ्मुखस्याभिमुखः ॥२८.२०॥

दूरस्थस्यान्तिकं उपेत्य ॥२८.२१॥

शयानस्य प्रणम्य ॥२८.२२॥

तस्य च चक्षुर्विषये न यथेष्टासनः स्यात् ॥२८.२३॥

न चास्य केवलं नाम ब्रूयात् ॥२८.२४॥

गतिचेष्टाभाषिताद्यं नास्यानुकुर्यात् ॥२८.२५॥

यत्रास्य निन्दापरिवादौ स्यातां न तत्र तिष्ठेत् ॥२८.२६॥

नास्यैकासनो भवेत् ॥२८.२७॥

ऋते शिलाफलकनौयानेभ्यः ॥२८.२८॥

गुरोर्गुरौ संनिहिते गुरुवद्वर्तेत ॥२८.२९॥

अनिर्दिष्टश्च गुरुणा स्वान्गुरुन्नाभिवादयेत् ॥२८.३०॥

बाले समानवयसि वाध्यापके गुरुपुत्रे गुरुवद्वर्तेत ॥२८.३१॥

नास्य पादौ प्रक्षालयेत् ॥२८.३२॥

नोच्छिष्टं अश्नीयात् ॥२८.३३॥

एवं वेदं वेदौ वेदान्वा स्वीकुर्यात् ॥२८.३४॥

ततो वेदाङ्गानि ॥२८.३५॥

यस्त्वनधीतवेदोऽन्यत्र श्रमं कुर्यादसौ ससंतानः शूद्रत्वं एति ॥२८.३६॥

मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनं ॥२८.३७॥

तत्रास्य माता सावित्री भवति पिता त्व्*आचार्यः [आचार्थः] ॥२८.३८॥

एतेनैव तेषां द्विजत्वं ॥२८.३९॥

प्राङ्मौञ्जीबन्धनाद्द्विजः शूद्रसमो भवति ॥२८.४०॥

ब्रह्मचारिणा मुण्डेन जटिलेन वा भाव्यं ॥२८.४१॥

वेदस्वीकरणादूर्ध्वं गुर्वनुज्ञातस्तस्मै वरं दत्त्वा स्नायात् ॥२८.४२॥

ततो गुरुकुल एव वा जन्मनः शेषं नयेत् ॥२८.४३॥

तत्राचार्ये प्रेते गुरुवत्गुरुपुत्रे वर्तेत ॥२८.४४॥

गुरुदारेषु सवर्णेषु वा ॥२८.४५॥

तदभावेऽग्निशुश्रूषुर्नैष्ठिको ब्रह्मचारी स्यात् ॥२८.४६॥

एवं चरति यो विप्रो ब्रह्मचर्यं अतन्द्रितः ।
स गच्छत्युत्तमं स्थानं न चेहाजायते पुनः ॥२८.४७॥

कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मचारिणः ॥२८.४८॥

एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
सप्तागारं चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥२८.४९॥

तेभ्यो लब्धेन भैक्ष्येण वर्तयन्नेककालिकम् ।
उपस्पृशंस्त्रिषवणं अब्देन स विशुध्यति ॥२८.५०॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रं अकामतः ।
स्नात्वार्कं अर्चयित्वा त्रिः पुनर्मां इत्यृचं जपेत् ॥२८.५१॥

अकृत्वा भैक्षचरणं असमिद्ध्य च पावकम् ।
अनातुरः सप्तरात्रं अवकीर्णिव्रतं चरेत् ॥२८.५२॥

तं चेदभ्युदियात्सूर्यः शयानं कामकारतः ।
निम्लोचेद्वाप्य्+अविज्ञानाज्जपन्नुपवसेद्दिनम् ॥२८.५३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP