संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ७७

विष्णुस्मृतिः - अध्यायः ७७

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


आदित्यसंक्रमणं ॥७७.१॥

विषुवद्द्वयं ॥७७.२॥

विशेषेणायनद्वयं ॥७७.३॥

व्यतीपातः ॥७७.४॥

जन्मर्क्षं ॥७७.५॥

अभ्युदयश्च ॥७७.६॥

एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिः ।
श्राद्धं एतेषु यद्दत्तं तदानन्त्याय कल्पते ॥७७.७॥

संध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः ।
तयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् ॥७७.८॥

राहुदर्शनदत्तं हि श्राद्धं आचन्द्रतारकम् ।
गुणवत्सर्वकामीयं पितॄणां उपतिष्ठते ॥७७.९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP