विवेकचूडामणीः - श्लोक संग्रह ५५१-५८०

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


प्रारब्धकर्मपरिकल्पितवासनाभिः

संसारिवच्चरति भुक्तिषु मुक्तदेहः ।

सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं

चक्रस्य मूलमिव कल्पविकल्पशून्यः ॥५५१॥

नैवेन्द्रियाणि विषयेषु नियुंक्त एष

नैवापयुंक्त उपदर्शनलक्षणस्थः ।

नैव क्रियाफलमपीषदवेक्षते स

स्वानन्दसान्द्ररसपानसुमत्तचित्तः ॥५५२॥

लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ।

शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥५५३॥

जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।

उपाधिनाशाद्ब्रह्मैव सन् ब्रह्माप्येति निर्द्वयम् ॥५५४॥

शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् ।

तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः ॥५५५॥

यत्र क्वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात् ।

ब्रह्मीभूतस्य यतेः प्रागेव तच्चिदग्निना दग्धम् ॥५५६॥

सदात्मनि ब्रह्मणि तिष्ठतो मुनेः

पूर्णाऽद्वयानन्दमयात्मना सदा ।

न देशकालाद्युचितप्रतीक्षा

त्वङ्मांसविट्पिण्डविसर्जनाय ॥५५७॥

देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः ।

अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः ॥५५८॥

कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे ।

पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥५५९॥

पत्रस्य पुष्पस्य फलस्य नाशवद्-

देहेन्द्रियप्राणधियां विनाशः ।

नैवात्मनः स्वस्य सदात्मकस्या-

नन्दाकृतेर्वृक्षवदस्ति चैषः ॥५६०॥

प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् ।

अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् ॥५६१॥

अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः ।

प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥५६२॥

पाषाणवृक्षतृणधान्यकडङ्कराद्या

दग्धा भवन्ति हि मृदेव यथा तथैव ।

देहेन्द्रियासुमन आदि समस्तदृश्यं

ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥५६३॥

विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि ।

तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥५६४॥

घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम् ।

तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ॥५६५॥

क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ।

संयुक्तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः ॥५६६॥

एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् ।

ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥५६७॥

सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः ।

अमुष्य ब्रह्मभूतत्वाद् ब्रह्मणः कुत उद्भवः ॥५६८॥

मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः ।

यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥५६९॥

आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ।

नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् ।

यद्यस्त्यद्वैतहानिः स्याद् द्वैतं नो सहते श्रुतिः ॥५७०॥

बन्धञ्च मोक्षञ्च मृषैव मूढा

बुद्धेर्गुणं वस्तुनि कल्पयन्ति ।

दृगावृतिं मेघकृतां यथा रवौ

यतोऽद्वयाऽसङ्गचिदेतदक्षरम् ॥५७१॥

अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ।

बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ॥५७२॥

अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि ।

निष्कले निष्क्रिये शान्ते निरवद्ये निरञ्जने ।

अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः ॥५७३॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।

न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥५७४॥

सकलनिगमचूडास्वान्तसिद्धान्तरूपं

परमिदमतिगुह्यं दर्शितं ते मयाद्य ।

अपगतकलिदोषं कामनिर्मुक्तबुद्धिं

स्वसुतवदसकृत्त्वां भाव्यित्वा मुमुक्षुम् ॥५७५॥

इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः ।

स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥५७६॥

गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः ।

पावयन्वसुधां सर्वां विचचार निरन्तरः ॥५७७॥

इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।

निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥५७८॥

हितमिदमुपदेशमाद्रियन्तां

विहितनिरस्तसमस्तचित्तदोषाः ।

भवसुखविरताः प्रशान्तचित्ताः

श्रुतिरसिका यतयो मुमुक्षवो ये ॥५७९॥

संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा-

खिन्नानां जलकांक्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् ।

अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय-

त्येषा शङ्करभारती विजयते निर्वाणसंदायिनी ॥५८०॥

॥ इति शंकराचार्यविरचितं विवेकचूडामणि ॥

॥ ॐ तत्सत् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP