विवेकचूडामणीः - श्लोक संग्रह १५१-२००

Vivekachudamani is a Adhyatmik grantha. It is Adhyatmik dialogue between an ardent seeker and his Guru,Shankaracharya.


पञ्चानामपि कोशानामपवादे विभात्ययं शुद्धः ।

नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः ॥१५१॥

आत्मानात्मविवेकः कर्तव्यो बन्धमुक्तये विदुषा ।

तेनैवानन्दी भवति स्वं विज्ञाय सच्चिदानन्दम् ॥१५२॥

मुञ्जादिषीकामिव दृश्यवर्गात्

प्रत्यञ्चमात्मानमसङ्गमक्रियम् ।

विविच्य तत्र प्रविलाप्य सर्वं

तदात्मना तिष्ठति यः स मुक्तः ॥१५३॥

देहोऽयमन्नभवनोऽन्नमयस्तु कोशः

चान्नेन जीवति विनश्यति तद्विहीनः ।

त्वक्चर्ममांसरुधिरास्थिपुरीषराशिः

नायं स्वयं भवितुमर्हति नित्यशुद्धः ॥१५४॥

पूर्वं जनेरधिमृतेरपि नायमस्ति

जातक्षणः क्षणगुणोऽनियतस्वभावः ।

नैको जडश्च घटवत्परिदृश्यमानः

स्वात्मा कथं भवति भावविकारवेत्ता ॥१५५॥

पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात् ।

तत्तच्छक्तेरनाशाच्च न नियम्यो नियामकः ॥१५६॥

देहतद्धर्मतत्कर्मतदवस्थादिसाक्षिणः ।

सत एव स्वतःसिद्धं तद्वैलक्षण्यमात्मनः ॥१५७॥

शल्यराशिर्मांसलिप्तो मलपूर्णोऽतिकश्मलः ।

कथं भवेदयं वेत्ता स्वयमेतद्विलक्षणः ॥१५८॥

त्वङ्मांसमेदोऽस्थिपुरीषराशा-

वहंमतिं मूढजनः करोति ।

विलक्षणं वेत्ति विचारशीलो

निजस्वरूपं परमार्थ भूतम् ॥१५९॥

देहोऽहमित्येव जडस्य बुद्धिः

देहे च जीवे विदुषस्त्वहंधीः ।

विवेकविज्ञानवतो महात्मनो

ब्रह्माहमित्येव मतिः सदात्मनि ॥१६०॥

अत्रात्मबुद्धिं त्यज मूढबुद्धे

त्वङ्मांसमेदोऽस्थिपुरीषराशौ ।

सर्वात्मनि ब्रह्मणि निर्विकल्पे

कुरुष्व शान्तिं परमां भजस्व ॥१६१॥

देहेन्द्रियादावसति भ्रमोदितां

विद्वानहंतां न जहाति यावत् ।

तावन्न तस्यास्ति विमुक्तिवार्ता-

प्यस्त्वेष वेदान्तनयान्तदर्शी ॥१६२॥

छायाशरीरे प्रतिबिम्बगात्रे

यत्स्वप्नदेहे हृदि कल्पिताङ्गे ।

यथात्मबुद्धिस्तव नास्ति काचि-

ज्जीवच्छरीरे च तथैव माऽस्तु ॥१६३॥

देहात्मधीरेव नृणामसद्धियां

जन्मादिदुःखप्रभवस्य बीजम् ।

यतस्ततस्त्वं जहि तां प्रयत्नात्

त्यक्ते तु चित्ते न पुनर्भवाशा ॥१६४॥

कर्मेन्द्रियैः पञ्चभिरञ्चितोऽयं

प्राणो भवेत्प्राणमयस्तु कोशः ॥

येनात्मवानन्नमयोऽनुपूर्णः

प्रवर्ततेऽसौ सकलक्रियासु ॥१६५॥

नैवात्मापि प्राणमयो वायुविकारो

गन्ताऽऽगन्ता वायुवदन्तर्बहिरेषः ।

यस्मात्किञ्चित्क्वापि न वेत्तीष्टमनिष्टं

स्वं वान्यं वा किञ्चन नित्यं परतन्त्रः ॥१६६॥

ज्ञानेन्द्रियाणि च मनश्च मनोमयः स्यात्

कोशो ममाहमिति वस्तुविकल्पहेतुः ।

संज्ञादिभेदकलनाकलितो बलीयां-

स्तत्पूर्वकोशमभिपूर्य विजृम्भते यः ॥१६७॥

पञ्चेन्द्रियैः पञ्चभिरेव होतृभिः

प्रचीयमानो विषयाज्यधारया ।

जाज्वल्यमानो बहुवासनेन्धनैः

मनोमयाग्निर्दहति प्रपञ्चम् ॥१६८॥

न ह्यस्त्यविद्या मनसोऽतिरिक्ता

मनो ह्यविद्या भवबन्धहेतुः ।

तस्मिन्विनष्टे सकलं विनष्टं

विजृम्भितेऽस्मिन्सकलं विजृम्भते ॥१६९॥

स्वप्नेऽर्थशून्ये सृजति स्वशक्त्या

भोक्त्रादिविश्वं मन एव सर्वम् ।

तथैव जाग्रत्यपि नो विशेषः

तत्सर्वमेतन्मनसो विजृम्भणम् ॥१७०॥

सुषुप्तिकाले मनसि प्रलीने

नैवास्ति किञ्चित्सकलप्रसिद्धेः ।

अतो मनःकल्पित् एव पुंसः

संसार एतस्य न वस्तुतोऽस्ति ॥१७१॥

वायुनाऽऽनीयते मेधः पुनस्तेनैव नीयते ।

मनसा कल्प्यते बन्धो मोक्षस्तेनैव कल्प्यते ॥१७२॥

देहादिसर्वविषये परिकल्प्य रागं

बध्नाति तेन पुरुषं पशुवद्गुणेन ।

वैरस्यमत्र विषवत् सुवुधाय पश्चाद्

एनं विमोचयति तन्मन एव बन्धात् ॥१७३॥

तस्मान्मनः कारणमस्य जन्तोः

बन्धस्य मोक्षस्य च वा विधाने ।

बन्धस्य हेतुर्मलिनं रजोगुणैःमोक्षस्य

शुद्धं विरजस्तमस्कम् ॥१७४॥

विवेकवैराग्यगुणातिरेका-

च्छुद्धत्वमासाद्य मनो विमुक्त्यै ।

भवत्यतो बुद्धिमतो मुमुक्षो-

स्ताभ्यां दृढाभ्यां भवितव्यमग्रे ॥१७५॥

मनो नाम महाव्याघ्रो विषयारण्यभूमिषु ।

चरत्यत्र न गच्छन्तु साधवो ये मुमुक्षवः ॥१७६॥

मनः प्रसूते विषयानशेषान्

स्थूलात्मना सूक्ष्मतया च भोक्तुः ।

शरीरवर्णाश्रमजातिभेदान्

गुणक्रियाहेतुफलानि नित्यम् ॥१७७॥

असंगचिद्रूपममुं विमोह्य

देहेन्द्रियप्राणगुणैर्निबद्ध्य ।

अहंममेति भ्रमयत्यजस्रं

मनः स्वकृत्येषु फलोपभुक्तिषु ॥१७८॥

अध्यासदोषात्पुरुषस्य संसृतिः

अध्यासबन्धस्त्वमुनैव कल्पितः ।

रजस्तमोदोषवतोऽविवेकिन।

जन्मादिदुःखस्य निदानमेतत् ॥१७९॥

अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः ।

येनैव भ्राम्यते विश्वं वायुनेवाभ्रमण्डलम् ॥१८०॥

तन्मनःशोधनं कार्यं प्रयत्नेन मुमुक्षुणा ।

विशुद्धे सति चैतस्मिन्मुक्तिः करफलायते ॥१८१॥

मोक्षैकसक्त्या विषयेषु रागं

निर्मूल्य संन्यस्य च सर्वकर्म ।

सच्छ्रद्धया यः श्रवणादिनिष्ठो

रजःस्वभावं स धुनोति बुद्धेः ॥१८२॥

मनोमयो नापि भवेत्परात्मा

ह्याद्यन्तवत्त्वात्परिणामिभावात् ।

दुःखात्मकत्वाद्विषयत्वहेतोः

द्रष्टा हि दृश्यात्मतया न दृष्टः ॥१८३॥

बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्षणः ।

विज्ञानमयकोशः स्यात्पुंसः संसारकारणम् ॥१८४॥

अनुव्रजच्चित्प्रतिबिम्बशक्तिः

विज्ञानसंज्ञः प्रकृतेर्विकारः ।

ज्ञानक्रियावानहमित्यजस्रं

देहेन्द्रियादिष्वभिमन्यते भृशम् ॥१८५॥

अनादिकालोऽयमहंस्वभावो

जीवः समस्तव्यवहारवोढा ।

करोति कर्माण्यपि पूर्ववासनः

पुण्यान्यपुण्यानि च तत्फलानि ॥१८६॥

भुङ्क्ते विचित्रास्वपि योनिषु व्रज-

न्नायाति निर्यात्यध ऊर्ध्वमेषः ।

अस्यैव विज्ञानमयस्य जाग्रत्-

स्वप्नाद्यवस्थाः सुखदुःखभोगः ॥१८७॥

देहादिनिष्ठाश्रमधर्मकर्म-

गुणाभिमानः सततं ममेति ।

विज्ञानकोशोऽयमतिप्रकाशः

प्रकृष्टसान्निध्यवशात्परात्मनः ।

अतो भवत्येष उपाधिरस्य

यदात्मधीः संसरति भ्रमेण ॥१८८॥

योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः ।

कूटस्थः सन्नात्मा कर्ता भोक्ता भवत्युपाधिस्थः ॥१८९॥

स्वयं परिच्छेदमुपेत्य बुद्धेः

तादात्म्यदोषेण परं मृषात्मनः ।

सर्वात्मकः सन्नपि वीक्षते स्वयं

स्वतः पृथक्त्वेन मृदो घटानिव ॥१९०॥

उपाधिसम्बन्धवशात्परात्मा

ह्युपाधिधर्माननुभाति तद्गुणः ।

अयोविकारानविकारिवन्हिवत्

सदैकरूपोऽपि परः स्वभावात् ॥१९१॥

शिष्य उवाच ।

भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः ।

तदुपाधेरनादित्वान्नानादेर्नाश इष्यते ॥१९२॥

अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः ।

न निवर्तेत तन्मोक्षः कथं मे श्रीगुरो वद ॥१९३॥

श्रीगुरुरुवाच ।

सम्यक्पृष्टं त्वया विद्वन्सावधानेन तच्छृणु ।

प्रामाणिकी न भवति भ्रान्त्या मोहितकल्पना ॥१९४॥

भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः ।

न घटेतार्थसम्बन्धो नभसो नीलतादिवत् ॥१९५॥

स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य

प्रत्यग्बोधानन्दरूपस्य बुद्धेः ।

भ्रान्त्या प्राप्तो जीवभावो न सत्यो

मोहापाये नास्त्यवस्तुस्वभावात् ॥१९६॥

यावद्भ्रान्तिस्तावदेवास्य सत्ता

मिथ्याज्ञानोज्जृम्भितस्य प्रमादात् ।

रज्ज्वां सर्पो भ्रान्तिकालीन एव

भ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत् ॥१९७॥

अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते ।

उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि ॥१९८॥

प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति ।

अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम् ॥१९९॥

अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ।

यद्बुद्ध्युपाधिसम्बम्धात्परिकल्पितमात्मनि ॥२००॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP