संस्कृत सूची|संस्कृत साहित्य|गीता|
गुरुगीता

गुरुगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


॥श्रीगुरुगीता॥

॥प्रथमोऽध्यायः॥

अचिन्त्याव्यक्तरूपायनिर्गुणायगणात्मने।

समस्तजगदाधारमूर्तयेब्रह्मणेनमः ॥१॥

ऋषयऊचुः।

सूतसूतमहाप्राज्ञनिगमागमपारगम्।

गुरुस्वरूपमस्माकंब्रूहिसर्वमलापहम् ॥२॥

यस्यश्रवणमात्रेणदेहीदुःखाद्विमुच्यते।

येनमार्गेणमुनयःसर्वज्ञत्वंप्रपेदिरे ॥३॥

यत्प्राप्यनपुनर्यातिनरःसंसारबन्धनम्।

तथाविधंपरंतत्त्वंवक्तव्यमधुनात्वया ॥४॥

गुह्याद्गुह्यतमंसारंगुरुगीताविशेषतः।

त्वत्प्रसादाच्चश्रोतव्यातत्सर्वंब्रूहिसूतनः ॥५॥

इतिसंप्रार्थितःसूतोमुनिसङ्घैर्मुहुर्मुहुः॥

कुतूहलेनमहताप्रोवाचमधुरंवचः ॥६॥

सूतउवाच।

श्रुणुध्वंमुनयःसर्वेश्रद्धयापरयामुदा।

वदामिभवरोगघ्नींगीतांमातृस्वरूपिणीम् ॥७॥

पुराकैलासशिखरेसिद्धगन्धर्वसेविते।

तत्रकल्पलतापुष्पमन्दिरेऽत्यन्तसुन्दरे ॥९॥

व्याघ्राजिनेसमासीनंशुकादिमुनिवन्दितम्।

बोधयन्तंपरंतत्त्वंमध्येमुनिगणेक्वचित्॥९॥

प्रणम्रवदनाशश्वन्नमस्कुर्वन्तमादरात्।

दृष्ट्वाविस्मयमापन्नपार्वतीपरिपृच्छति ॥१०॥

पार्वत्युवाच।

ॐनमोदेवदेवेशपरात्परजगद्गुरो।

त्वांनमस्कुर्वतेभक्त्यासुरासुरनराःसदा ॥११॥

विधिविष्णुमहेन्द्राद्यैर्वन्द्यःखलुसदाभवान्।

नमस्करोषिकस्मैत्वंनमस्काराश्रयःकिल ॥१२॥

दृष्ट्वैतत्कर्मविपुलमाश्चर्यप्रतिभातिमे।

किमेतन्नविजानेऽहंकृपयावदमेप्रभो ॥१३॥

भगवन्सर्वधर्मज्ञव्रतानांव्रतनायकम्।

ब्रूहिमेकृपयाशम्भोगुरुमाहात्म्यमुत्तमम् ॥१४॥

केनमार्गेणभोस्वामिन्देहीब्रह्ममयोभवेत्।

तत्कृपांकुरुमेस्वामिन्नमामिचरणौतव ॥१५॥

इतिसंप्रार्थितःशश्वन्महादेवोमहेश्वरः।

आनन्दभरतिःस्वान्तेपार्वतीमिदमब्रवीत् ॥१६॥

श्रीमहादेवउवाच।

नवक्तव्यमिदंदेविरहस्यातिरहस्यकम्।

नकस्यापिपुराप्रोक्तंत्वद्भक्त्यर्थंवदामितत् ॥१७॥

ममरूपासिदेवित्वमतस्तत्कथयामिते।

लोकोपकारकःप्रश्नोनकेनापिकृतःपुरा ॥१८॥

यस्यदेवेपराभक्तिर्यथादेवेतथागुरौ।

तस्यैतेकथिताह्यर्थाःप्रकाशन्तेमहात्मनः ॥१९॥

योगुरुःसशिवःप्रोक्तोयःशिवःसगुरुःस्मृतः।

विकल्पंयस्तुकुर्वीतसनरोगुरुतल्पगः ॥२०॥

दुर्लभंत्रिषुलोकेषुतच्छृणुश्ववदाम्यहम्।

गुरुब्रह्मविनानान्यःसत्यंसत्यंवरानने ॥२१॥

वेदशास्त्रपुराणानिचेतिहासादिकानिच।

मन्त्रयन्त्रादिविद्यानांमोहनोच्चाटनादिकम् ॥२२॥

शैवशाक्तागमादीनिह्यन्येचबहवोमताः।

अपभ्रंशाःसमस्तानांजीवानांभ्रान्तचेतसाम् ॥२३॥

जपस्तपोव्रतंतीर्थंयज्ञोदानंतथैवच।

गुरुतत्त्वमविज्ञायसर्वंव्यर्थंभवेत्प्रिये ॥२४॥

गुरुबुद्ध्यात्मनोनान्यत्सत्यंसत्यंवरानने।

तल्लाभार्थंप्रयत्नस्तुकर्तव्यश्चमनीषिभिः ॥२५॥

गूढाविद्याजगन्मायादेहश्चाज्ञानसम्भवः।

विज्ञानंयत्प्रसादेनगुरुशब्देनकथयते ॥२६॥

यदङ्घ्रिकमलद्वन्द्वंद्वन्द्वतापनिवारकम्।

तारकंभवसिन्धोश्चतंगुरुंप्रणमाम्यहम् ॥२७॥

देहीब्रह्मभवेद्यस्मात्त्वत्कृपार्थंवदामितत्।

सर्वपापविशुद्धात्माश्रीगुरोःपादसेवनात् ॥२८॥

सर्वतीर्थावगाहस्यसम्प्राप्नोतिफलंनरः।

गुरोःपादोदकंपीत्वाशेषंशिरसिधारयन् ॥२९॥

शोषणंपापपङ्कस्यदीपनंज्ञानतेजसः।

गुरोःपादोदकंसम्यक्संसारार्णवतारकम् ॥३०॥

अज्ञानमूलहरणंजन्मकर्मनिवारकम्।

ज्ञानविज्ञानसिद्ध्यर्थंगुरुपादोदकंपिबेत् ॥३१॥

गुरुपादोदकंपानंगुरोरुच्छिष्टभोजनम्।

गुरुमूर्तेःसदाध्यानंगुरोर्नाम्नःसदाजपः ॥३२॥

स्वदेशिकस्यैवचनामकीर्तनम्भवेदनन्तस्यशिवस्यकीर्तनम्।

स्वदेशिकस्यैवचनामचिन्तनम्भवेदनन्तस्यशिवस्यचिन्तनम् ॥३३॥

यत्पादरेणुर्वैनित्यंकोऽपिसंसारवारिधौ।

सेतुबन्धायतेनाथंदेशिकंतमुपास्महे ॥३४॥

यदनुग्रहमात्रेणशोकमोहौविनश्यतः।

तस्मैश्रीदेशिकेन्द्रायनमोऽस्तुपरमात्मने ॥३५॥

यस्मादनुग्रहंलब्ध्वामहदज्ञान्मुत्सृजेत्।

तस्मैश्रीदेशिकेन्द्रायनमश्चाभीष्टसिद्धये ॥३६॥

काशीक्षेत्रंनिवासश्चजान्हवीचरणोदकम्।

गुरुविश्वेश्वरःसाक्षात्तारकंब्रह्मनिश्चयः ॥३७॥

गुरुसेवागयाप्रोक्तादेहःस्यादक्षयोवटः।

तत्पादंविष्णुपादंस्यात्तत्रदत्तमनन्तकम् ॥३८॥

गुरुमूर्तिस्मरेन्नित्यंगुरुर्नामसदाजपेत्।

गुरोराज्ञांप्रकुर्वीतगुरोरन्यंनभावयेत् ॥३९॥

गुरुवक्त्रेस्थितंब्रह्मप्राप्यतेतत्प्रसादतः।

गुरोर्ध्यानंसदाकुर्यात्कुलस्त्रीस्वपतिंयथा ॥४०॥

स्वाश्रमंचस्वजातिंचस्वकीर्तिंपुष्टिवर्धनम्।

एतत्सर्वंपरित्यज्यगुरुमेवसमाश्रयेत् ॥४१॥

अनन्याश्चिन्तयन्तोयेसुलभंपरमंसुखम्।

तस्मात्सर्वप्रयत्नेनगुरोराराधनंकुरु ॥४२॥

गुरुवक्त्रेस्थिताविद्यागुरुभक्त्याचलभ्यते।

त्रैलोक्येस्फुटवक्तारोदेवर्षिपितृमानवाः ॥४३॥

गुकारश्चान्धकारोहिरुकारस्तेजउच्यते।

अज्ञानग्रासकंब्रह्मगुरुरेवनसंशयः ॥४४॥

गुकारोभवरोगःस्यात्रुकारस्तन्निरोधकृत्।

भवरोगहरत्याच्चगुरुरित्यभिधीयते ॥४५॥

गुकारश्चगुणातीतोरूपातीतोरुकारकः।

गुणरूपविहीनत्वात्गुरुरित्यभिधीयते ॥४६॥

गुकारःप्रथमोवर्णोमायादिगुणभासकः।

रुकारोऽस्तिपरंब्रह्ममायाभ्रान्तिविमोचनम् ॥४७॥

एवंगुरुपदंश्रेष्ठंदेवानामपिदुर्लभम्।

गरुडोरगगन्धर्वसिद्धादिसुरपूजितम् ॥४८॥

ध्रुवंदेहिमुमुक्षूणांनास्तितत्त्वंगुरोःपरम्।

गुरोराराधनंकुर्यात्स्वजीवत्वंनिवेदयेत् ॥४९॥

आसनंशयनंवस्त्रंवाहनंभूषणादिकम्।

साधकेनप्रदातव्यंगुरुसन्तोषकारणम् ॥५०॥

कर्मणामनसावाचासर्वदाऽऽराधयेद्गुरुम्।

दीर्घदण्डंनमस्कृत्यनिर्लज्जौगुरुसन्निधौ ॥५१॥

शरीरमिन्द्रियंप्राणमर्थस्वजनबान्धवान्।

आत्मदारादिकंसर्वंसद्गुरुभ्योनिवेदयेत् ॥५२॥

गुरुरेकोजगत्सर्वंब्रह्मविष्णुशिवात्मकम्।

गुरोःपरतरंनास्तितस्मात्संपूजयेद्गुरुम् ॥५३॥

सर्वश्रुतिशिरोरत्नविराजितपदांबुजम्।

वेदान्तार्थप्रवक्तारंतस्मात्संपूजयेद्गुरुम् ॥५४॥

यस्यस्मरणमात्रेणज्ञानमुत्पद्यतेस्वयम्।

सएवसर्वसंपत्तिःतस्मात्संपूजयेद्गुरुम् ॥५५॥

कृमिकोटिभिराविष्टंदुर्गन्धकुलदूषितम्।

अनित्यंदुःखनिलयंदेहंविद्धिवरानने ॥५६॥

संसारवृक्षमारूढाःपतन्तिनरकार्णवे।

यस्तानुद्धरतेसर्वान्तस्मैश्रीगुरवेनमः ॥५७॥

गुरुर्ब्रह्मागुरुर्विष्णुर्गुरुर्देवोमहेश्वरः।

गुरुरेवपरंब्रह्मतस्मैश्रीगुरवेनमः ॥५८॥

अज्ञानतिमिरान्धस्यज्ञानाञ्जनशलाकया।

चक्षुरुन्मीलितंयेनतस्मैश्रीगुरवेनमः ॥५९॥

अखण्डमण्डलाकारंव्याप्तंयेनचराचरम्।

तत्पदंदर्शितंयेनतस्मैश्रीगुरवेनमः ॥६०॥

स्थावरंजङ्गमंव्याप्तंयत्किञ्चित्सचराचरम्।

त्वंपदंदर्शितंयेनतस्मैश्रीगुरवेनमः ॥६१॥

चिन्मयंव्यापितंसर्वंत्रैलोक्यंसचराचरम्।

असित्वंदर्शितंयेनतस्मैश्रीगुरवेनमः ॥६२॥

निमिषन्निमिषार्ध्वाद्वायद्वाक्यादैविमुच्यते।

स्वात्मानंशिवमालोक्यतस्मैश्रीगुरवेनमः ॥६३॥

चैतन्यंशाश्वतंशांतंव्योमातीतंनिरञ्जनम्।

नादबिन्दुकलातीतंतस्मैश्रीगुरवेनमः ॥६४॥

निर्गुणंनिर्मलंशान्तंजंगमंस्थिरमेवच।

व्याप्तंयेनजगत्सर्वंतस्मैश्रीगुरवेनमः ॥६५॥

सपितासचमेमातासबन्धुःसचदेवता।

संसारमोहनाशायतस्मैश्रीगुरवेनमः ॥६६॥

यत्सत्त्वेनजगत्सत्यंयत्प्रकाशेनभातितत्।

यदानन्देननन्दन्तितस्मैश्रीगुरवेनमः ॥६७॥

यस्मिन्स्थितमिदंसर्वंभातियद्भानरूपतः।

प्रियंपुत्रादियत्प्रीत्यातस्मैश्रीगुरवेनमः ॥६८॥

येनेदंदर्शितंतत्त्वंचित्तचैत्यादिकंतथा।

जाग्रत्स्वप्नसुषुप्त्यादितस्मैश्रीगुरवेनमः ॥६९॥

यस्यज्ञानमिदंविश्वंनदृश्यंभिन्नभेदतः।

सदैकरूपरूपायतस्मैश्रीगुरवेनमः ॥७०॥

यस्यज्ञातंमतंतस्यमतंयस्यनवेदसः।

अनन्यभावभावायतस्मैश्रीगुरवेनमः ॥७१॥

यस्मैकारणरूपायकार्यरूपेणभातियत्।

कार्यकारणरूपायतस्मैश्रीगुरवेनमः ॥७२॥

नानारूपमिदंविश्वंनकेनाप्यस्तिभिन्नता।

कार्यकारणरूपायतस्मैश्रीगुरवेनमः ॥७३॥

ज्ञानशक्तिसमारूढतत्त्वमालाविभूषणे।

भुक्तिमुक्तिप्रदात्रेचतस्मैश्रीगुरवेनमः ॥७४॥

अनेकजन्मसंप्राप्तकर्मबन्धविदाहिने।

ज्ञानानिलप्रभावेनतस्मैश्रीगुरवेनमः ॥७५॥

शोषणंभवसिन्धोश्चदीपनंक्षरसंपदाम्।

गुरोःपादोदकंयस्यतस्मैश्रीगुरवेनमः ॥७६॥

नगुरोरधिकंतत्त्वंनगुरोरधिकंतपः।

नगुरोरधिकंज्ञानंतस्मैश्रीगुरवेनमः ॥७७॥

मन्नाथःश्रीजगन्नाथोमद्गुरुःश्रीजगद्गुरुः।

ममात्मासर्वभूतात्मातस्मैश्रीगुरवेनमः ॥७८॥

गुरुरादिरनादिश्चगुरुःपरमदैवतम्।

गुरुमन्त्रसमोनास्तितस्मैश्रीगुरवेनमः ॥७९॥

एकएवपरोबन्धुर्विषमेसमुपस्थिते।

गुरुःसकलधर्मात्मातस्मैश्रीगुरवेनमः ॥९०॥

गुरुमध्येस्थितंविश्वंविश्वमध्येस्थितोगुरुः।

गुरुर्विश्वंनचान्योऽस्तितस्मैश्रीगुरवेनमः ॥९१॥

भवारण्यप्रविष्टस्यदिङ्मोहभ्रान्तचेतसः।

येनसन्दर्शितःपन्थाःतस्मैश्रीगुरवेनमः ॥९२॥

तापत्रयाग्नितप्तनामशान्तप्राणिनांभुवि।

यस्यपादोदकंगङ्गातस्मैश्रीगुरवेनमः ॥९३॥

अज्ञानसर्पदष्टानांप्राणिनांकश्चिकित्सकः।

सम्यग्ज्ञानमहामन्त्रवेदिनंसद्गुरुविना ॥९४॥

हेतवेजगतामेवसंसारार्णवसेतवे।

प्रभवेसर्वविद्यानांशम्भवेगुरवेनमः ॥९५॥

ध्यानमूलंगुरोर्मूतिःर्पूजामूलंगुरोःपदम्।

मन्त्रमूलंगुरोर्वाक्यंमुक्तिमूलंगुरोःकृपा ॥९६॥

सप्तसागरपर्यन्तंतीर्थस्नानफलंतुयत्।

गुरुपादपयोबिन्दोःसहस्रांशेनतत्फलम् ॥९७॥

शिवेरुष्टेगुरुस्त्रातागुरौरुष्टेनकश्चन।

लब्ध्वाकुलगुरुसम्यग्गुरुमेवसमाश्रयेत् ॥९८॥

मधुलुब्धोयथाभृङ्गःपुष्पात्पुष्पान्तरंव्रजेत्।

ज्ञानलुब्धस्तथाशिष्योगुरोर्गुवर्न्तरंव्रजेत् ॥९९॥

वन्देगुरुपदद्वन्द्वंवाङ्मनातीतगोचरम्।

श्वेतरक्तप्रभाभिन्नंशिवशक्त्यात्मकंपरम् ॥९०॥

गुकारंचगुणातीतंरूकारंरूपवर्जितम्।

गुणातीतमरूपंचयोदद्यात्सगुरुःस्मृतः ॥९१॥

अत्रिनेत्रःशिवःसाक्षात्द्विबाहुश्चहरिःस्मृतः।

योऽचतुर्वदनोब्रह्माश्रीगुरुःकथितःप्रिये ॥९२॥

अयंमयाञ्जलिर्बद्धोदयासागरसिद्धये।

यदनुग्रहतोजन्तुश्चित्रसंसारमुक्तिभाक् ॥९३॥

श्रीगुरोःपरमंरूपंविवेकचक्षुरग्रतः।

मन्दभाग्यानपश्यन्तिअन्धाःसूर्योदयंयथा ॥९४॥

कुलानांकुलकोटीनांतारकस्तत्रतत्क्षणात्।

अतस्तंसद्गुरुज्ञात्वात्रिकालमभिवादयेत् ॥९५॥

श्रीनाथचरणद्वन्द्वंयस्यांदिशिविराजते।

तस्यांदिशिनमस्कुर्याद्भक्त्याप्रतिदिनंप्रिये ॥९६॥

साष्टाङ्गप्रणिपातेनस्तुवन्नित्यंगुरुंभजेत्।

भजनात्स्थैर्यमाप्नोतिस्वस्वरूपमयोभवेत् ॥९७॥

दोर्भ्यांपद्भ्यांचजानुभ्यामुरसाशिरसादृशा।

मनसावचसाचेतिप्रणामोष्टाङ्गउच्यते ॥९८॥

तस्यैदिशेसततमज्जलिरेषनित्यम्

प्रक्षिप्यतांमुखरितैर्मधुरैःप्रसूनैः।

जागर्तियत्रभगवान्गुरुचक्रवर्ती

विश्वस्थितिप्रलयनाटकनित्यसाक्षी ॥९९॥

अभैस्तैःकिमुदीर्घकालविमलैर्व्यादिप्रदैर्दुष्करैः

प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुजर्यैः।

यस्मिन्नभ्युदितेविनश्यतिबलीवायुःस्वयंतत्क्षणात्

प्राप्तुंतत्सहजस्वभावमनिशंसेवेतचैकंगुरुम् ॥१००॥

ज्ञानंविनामुक्तिपदंलभ्यतेगुरुभक्तितः।

गुरोःप्रसादतोनान्यत्साधनंगुरुमार्गिणाम् ॥१०१॥

यस्मात्परतरंनास्तिनेतिनेतीतिवैश्रुतिः।

मनसावचसाचैवसत्यमाराधयेद्गुरुम् ॥१०२॥

गुरोःकृपाप्रसादेनब्रह्मविष्णुशिवादयः।

सामर्थ्यमभजन्सर्वेसृष्टिस्थित्यन्तकर्मणि ॥१०३॥

देवकिन्नरगन्धर्वाःपितृयक्षास्तुतुम्बुरुः।

मुनयोऽपिनजानन्तिगुरुशुश्रूषणेविधिम् ॥१०४॥

तार्किकाश्छान्दसाश्चैवदैवज्ञाःकर्मठाःप्रिये।

लौकिकास्तेनजानन्तिगुरुतत्त्वंनिराकुलम् ॥१०५॥

महाहङ्कारगर्वेणततोविद्याबलेनच।

भ्रमन्त्येतस्मिन्संसारेघटीयन्त्रंयथापुनः ॥१०६॥

यज्ञिनोऽपिनमुक्ताःस्युःनमुक्तायोगिनस्तथा।

तापसाअपिनोमुक्तागुरुतत्त्वात्पराङ्मुखाः ॥१०७॥

नमुक्तास्तुगन्धर्वाःपितृयक्षास्तुचारणाः।

ऋषयःसिद्धदेवाद्यागुरुसेवापराङ्मुखाः ॥१०८॥

॥इतिश्रीस्कंदपुराणेउत्तरखंडेउमामहेश्वरसंवादे

श्रीगुरुगीतायांप्रथमोऽध्यायः॥

 

 

 

 

॥अथद्वितीयोऽध्यायः॥

ध्यानंश्रुणुमहादेविसर्वानन्दप्रदायकम्।

सर्वसौख्यकरंचैवभुक्तिमुक्तिप्रदायकम् ॥१०९॥

श्रीमत्परंब्रह्मगुरुंस्मरामिश्रीमत्परंब्रह्मगुरुंभजामि।

श्रीमत्परंब्रह्मगुरुंवदामिश्रीमत्परंब्रह्मगुरुंनमामि ॥११०॥

ब्रह्मानन्दंपरमसुखदंकेवलंज्ञानमूर्तिम्

द्वन्द्वातीतंगगनसदृशंतत्त्वमस्यादिलक्ष्यम्।

एकंनित्यंविमलमचलंसर्वधीसाक्षिभूतम्

भावातीतंत्रिगुणरहितंसद्गुरुंतंनमामि ॥१११॥

हृदम्बुजेकर्णिकमध्यसंस्थेसिंहासनेसंस्थितदिव्यमूर्तिम्।

ध्यायेद्गुरुंचन्द्रकलाप्रकाशम्सच्चित्सुखाभीष्टवरंदधानम् ॥११२॥

श्वेताम्बरंश्वेतविलेपपुष्पम्मुक्ताविभूषंमुदितंद्विनेत्रम्।

वामाङ्कपीठस्थितदिव्यशक्तिम्मन्दस्मितंपूर्णकृपानिधानम् ॥११३॥

ज्ञानस्वरूपंनिजभावयुक्तम्आनन्दमानन्दकरंप्रसन्नम्।

योगीन्द्रमीड्यंभवरोगवैद्यम्श्रीमद्गुरुंनित्यमहंनमामि ॥११४॥

वन्देगुरूणांचरणारविन्दम्सन्दर्शितस्वात्मसुखाम्बुधीनाम्।

जनस्ययेषांगुलिकायमानंसंसारहालाहलमोहशान्त्यै ॥११५॥

यस्मिन्सृष्टिस्थिस्तिध्वंसनिग्रहानुग्रहात्मकम्।

कृत्यंपञ्चविधंशश्वत्भासतेतंगुरुंभजेत् ॥११६॥

पादाब्जेसर्वसंसारदावकालानलंस्वके।

ब्रह्मरन्ध्रेस्थिताम्भोजमध्यस्थंचन्द्रमण्डलम् ॥११७॥

अकथादित्रिरेखाब्जेसहस्रदलमण्डले।

हंसपार्श्वत्रिकोणेचस्मरेत्तन्मध्यगंगुरुम् ॥११८॥

नित्यंशुद्धंनिराभासंनिराकारंनिरञ्जनम्।

नित्यबोधंचिदानन्दंगुरुंब्रह्मनमाम्यहम् ॥११९॥

सकलभुवनसृष्टिःकल्पिताशेषसृष्टिः

निखिलनिगमदृष्टिःसत्पदार्थैकसृष्टिः।

अतद्गणपरमेष्टिःसत्पदार्थैकदृष्टिः

भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥१२०॥

सकलभुवनरङ्गस्थापनास्तम्भयष्टिः

सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः।

सकलसमयसृष्टिस्सच्चिदानन्ददृष्टिः

निवसतुमयिनित्यंश्रीगुरोर्दिव्यदृष्टिः ॥१२१॥

नगुरोरधिकंनगुरोरधिकंनगुरोरधिकंनगुरोरधिकम्।

शिवशासनतःशिवशासनतःशिवशासनतःशिवशासनतः ॥१२२॥

इदमेवशिवमिदमेवशिवम्इदमेवशिवमिदमेवशिवम्।

हरिशासनतोहरिशासनतोहरिशासनतोहरिशासनतः ॥१२३॥

विदितंविदितंविदितंविदितम्विजनंविजनंविजनंविजनम्।

विधिशासनतोविधिशासनतोविधिशासनतोविधिशासनतः ॥१२४॥

एवंविधंगुरुंध्यात्वाज्ञानमुत्पद्यतेस्वयम्।

तदागुरूपदेशेनमुक्तोऽहमितिभावयेत् ॥१२५॥

गुरूपदिष्टमार्गेणमनःशुद्धिंतुकारयेत्।

अनित्यंखण्डयेत्सर्वंयत्किञ्चिदात्मगोचरम् ॥१२६॥

ज्ञेयंसर्वंप्रतीतंचज्ञानंचमनउच्यते।

ज्ञानंज्ञेयंसमंकुर्यान्नान्यःपन्थाद्वितीयकः ॥१२७॥

किमत्रबहुनोक्तेनशास्त्रकोटिशतैरपि।

दुर्लभाचित्तविश्रान्तिःविनागुरुकृपांपराम् ॥१२८॥

करुणाखड्गपातेनछित्वापाशाष्टकंशिशोः।

सम्यगानन्दजनकःसद्गुरुःसोऽभिधीयते ॥१२९॥

एवंश्रुत्वामहादेविगुरुनिन्दांकरोतियः।

सयातिनरकान्घोरान्यावच्चन्द्रदिवाकरौ ॥१३०॥

यावत्कल्पान्तकोदेहस्तावद्देविगुरुंस्मरेत्।

गुरुलोपानकर्तव्यःस्वच्छन्दोयदिवाभवेत् ॥१३१॥

हुङ्कारेणनवक्तव्यंप्राज्ञशिष्यैःकदाचन।

गुरोरग्रनवक्तव्यमसत्यंतुकदाचन ॥१३२॥

गुरुंत्वंकृत्यहुंकृत्यगुरुसान्निध्यभाषणः।

अरण्येनिर्जलेदेशेसम्भवेद्ब्रह्मराक्षसः ॥१३३॥

अद्वैतंभावयेन्नित्यंसर्वावस्थासुसर्वदा।

कदाचिदपिनोकुर्याद्द्वैतंगुरुसन्निधौ ॥१३४॥

दृश्यविस्मृतिपर्यन्तंकुर्याद्गुरुपदार्चनम्।

तादृशस्यैवकैवल्यंनचतद्व्यतिरेकिणः ॥१३५॥

अपिसम्पूर्णतत्त्वज्ञोगुरुत्यागिभवेद्यदा।

भवत्येवहितस्यान्तकालेविक्षेपमुत्कटम् ॥१३६॥

गुरुकार्यंनलङ्घेतनापृष्ट्वाकार्यमाचरेत्।

नह्युत्तिष्ठेद्दिशेऽनत्वागुरुसद्भ्वशोभितः ॥१३७॥

गुरौसतिस्वयंदेविपरेषांतुकदाचन।

उपदेशंनवैकुर्यात्तथाचेद्राक्षसोभवेत् ॥१३८॥

नगुरोराश्रमेकुर्यात्दुष्पानंपरिसर्पणम्।

दीक्षाव्याख्याप्रभुत्वादिगुरोराज्ञांनकारयेत् ॥१३९॥

नोपाश्रमंचपर्यकंनचपादप्रसारणम्।

नाङ्गभोगादिकंकुर्यान्नलीलामपरामपि ॥१४०॥

गुरूणांसदसद्वापियदुक्तंतन्नलंघयेत्।

कुर्वन्नाज्ञांदिवारात्रौदासवन्निवसेद्गुरो ॥१४१॥

अदत्तंनगुरोर्द्रव्यमुपभुञ्जीतकर्हिचित्।

दत्तेचरंकवद्ग्राह्यंप्राणोऽप्येतेनलभ्यते ॥१४२॥

पादुकासनशय्यादिगुरुणायदभीष्टितम्।

नमस्कुर्वीततत्सर्वंपादाभ्यांनस्पृशेत्क्वचित् ॥१४३॥

गच्छतःपृष्ठतोगच्छेत्गुरुच्छायांनलंघयेत्।

नोल्बणंधारयेद्वेषंनालंकारांस्ततोल्बणान् ॥१४४॥

गुरुनिन्दाकरंदृष्ट्वाधावयेदथवासयेत्।

स्थानंवातत्परित्याज्यंजिह्वाछेदाक्षमोयदि ॥१४५॥

नोच्छिष्टंकस्यचिद्देयंगुरोराज्ञांनचत्यजेत्।

कृत्स्नमुच्छिष्टमादायहविर्वद्भक्षयेत्स्वयम् ॥१४६॥

नानृतंनाप्रियंचैवनगर्वनापिवाबहु।

ननियोगधरंब्रूयात्गुरोराज्ञांविभावयेत् ॥१४७॥

प्रभोदेवकुलेशानांस्वामिन्राजन्कुलेश्वर।

इतिसम्बोधनैर्भीतोसच्चरेद्गुरुसन्निधौ ॥१४८॥

मुनिभिःपन्नगैर्वापिसुरैर्वाशापितोयदि।

कालमृत्युभयाद्वापिगुरुःसंत्रातिपार्वति ॥१४९॥

अशक्ताहिसुराद्याश्चह्यशक्ताःमुनयस्तथा।

गुरुशापोपपन्नस्यरक्षणायचकुत्रचित् ॥१५०॥

मन्त्रराजमिदंदेविगुरुरित्यक्षरद्वयम्।

स्मृतिवेदपुराणानांसारमेवनसंशयः ॥१५१॥

सत्कारमानपूजार्थंदण्डकाषयधारणः।

ससंन्यासीनवक्तव्यःसंन्यासीज्ञानतत्परः ॥१५२॥

विजानन्तिमहावाक्यंगुरोश्चरणसेवया।

तेवैसंन्यासिनःप्रोक्ताइतरेवेषधारिणाः ॥१५३॥

नित्यंब्रह्मनिराकारंनिर्गुणंसत्यचिद्धनम्।

यःसाक्षात्कुरुतेलोकेगुरुत्वंतस्यशोभते ॥१५४॥

गुरुप्रसादतःस्वात्मन्यात्मारामनिरीक्षणात्।

समतामुक्तिमार्गेणस्वात्मज्ञानंप्रवर्तते ॥१५५॥

आब्रह्मस्तम्भपर्यन्तंपरमात्मस्वरूपकम्।

स्थावरंजंगमंचैवप्रणमामिजगन्मयम् ॥१५६॥

वन्देहंसच्चिदानन्दंभावातीतंजगद्गुरुम्।

नित्यंपूर्णंनिराकारंनिर्गुणंस्वात्मसंस्थितम् ॥१५७॥

परात्परतरंध्यायेन्नित्यमानन्दकारकम्।

हृदयाकाशमध्यस्थंशुद्धस्फटिकसन्निभम् ॥१५८॥

स्फाटिकेस्फाटिकंरूपंदर्पणेदर्पणोयथा।

तथात्मनिचिदाकारमानन्दंसोऽहमित्युत ॥१५९॥

अंगुष्ठमात्रंपुरुषंध्यायेच्चचिन्मयंहृदि।

तत्रस्फुरतियोभावःश्रुणुतत्कथयामिते ॥१६०॥

अजोऽहममरोऽहंचह्यनादिनिधनोह्यहम्।

अविकारश्चिदानन्दोह्यणीयान्महतोमहान् ॥१६१॥

अपूर्वमपरंनित्यंस्वयंज्योतिर्निरामयम्।

विरजंपरमाकाशंध्रुवमानन्दमव्ययम् ॥१६२॥

अगोचरंतथाऽगम्यंनामरूपविवर्जितम्।

निःशब्दंतुविजानीयात्स्वभावाद्ब्रह्मपार्वति ॥१६३॥

यथागन्धस्वभावावत्वंकर्पूरकुसुमादिषु।

शीतोष्णत्वस्वभावत्वंतथाब्रह्मणिशाश्वतम् ॥१६४॥

यथानिजस्वभावेनकुण्डलकटकादयः।

सुवर्णत्वेनतिष्ठन्तितथाऽहंब्रह्मशाश्वतम् ॥१६५॥

स्वयंतथाविधोभूत्वास्थातव्यंयत्रकुत्रचित्।

कीटोभृङ्गइवध्यानाद्यथाभवतितादृशः ॥१६६॥

गुरुध्यानंतथाकृत्वास्वयंब्रह्ममयोभवेत्।

पिण्डेपदेतथारूपेमुक्तास्तेनात्रसंशयः ॥१६७॥

श्रीपार्वतीउवाच।

पिण्डंकिंतुमहादेवपदंकिंसमुदाहृतम्।

रूपातीतंचरूपंकिंएतदाख्याहिशंकर ॥१६८॥

श्रीमहादेवउवाच।

पिण्डंकुण्डलिनीशक्तिःपदंहंसमुदाहृतम्।

रूपंबिन्दुरितिज्ञेयंरूपातीतंनिरञ्जनम् ॥१६९॥

पिण्डेमुक्ताःपदेमुक्तारूपेमुक्तावरानने।

रूपातीतेतुयेमुक्तास्तेमुक्तानात्रसंशयः ॥१७०॥

गुरुर्ध्यानेनैवनित्यंदेहीब्रह्ममयोभवेत्।

स्थितश्चयत्रकुत्रापिमुक्तोऽसौनात्रसंशयः ॥१७१॥

ज्ञानंस्वानुभवःशान्तिर्वैराग्यंवक्तृताधृतिः।

षड्गुणैश्वर्ययुक्तोहिभगवान्श्रीगुरुःप्रिये ॥१७२॥

गुरुःशिवोगुरुर्देवोगुरुर्बन्धुःशरीरिणाम्।

गुरुरात्मागुरुर्जीवोगुरोरन्यन्नविद्यते ॥१७३॥

एकाकीनिस्पृहःशान्तश्चिन्तासूयादिवर्जितः।

बाल्यभावेनयोभातिब्रह्मज्ञानीसउच्यते ॥१७४॥

नसुखंवेदशास्त्रेषुनसुखंमन्त्रयन्त्रके।

गुरोःप्रसादादन्यत्रसुखंनास्तिमहीतले ॥१७५॥

चार्वाकवैष्णवमतेसुखंप्राभाकरेनहि।

गुरोःपादान्तिकेयद्वत्सुखंवेदान्तसम्मतम् ॥१७६॥

नतत्सुखंसुरेन्द्रस्यनसुखंचक्रवर्तिनाम्।

यत्सुखंवीतरागस्यमुनेरेकान्तवासिनः ॥१७७॥

नित्यंब्रह्मरसंपीत्वातृप्तोयःपरमात्मनि।

इन्द्रंचमन्यतेतुच्छंनृपाणांतत्रकाकथा ॥१७८॥

यतःपरमकैवल्यंगुरुमार्गेणवैभवेत्।

गुरुभक्तिरतःकार्यासर्वदामोक्षकांक्षिभिः ॥१७९॥

एकएवाद्वितीयोऽहंगुरुवाक्येननिश्चितः।

एवमभ्यस्यतानित्यंनसेव्यंवैवनान्तरम् ॥१८०॥

अभ्यासान्निमिषेणैवंसमाधिमधिगच्छति।

आजन्मजनितंपापंतत्क्षणादेवनश्यति ॥१८१॥

किमावाहनमव्यक्तैव्यापकंकिंविसर्जनम्।

अमूर्तोचकथंपूजाकथंध्यानंनिरामये ॥१८२॥

गुरुर्विष्णुःसत्त्वमयोराजसश्चतुराननः।

तामसोरुद्ररूपेणसृजत्यवतिहन्तिच ॥१८३॥

स्वयंब्रह्ममयोभूत्वातत्परंनावलोकयेत्।

परात्परतरंनान्यत्सर्वगंचनिरामयम् ॥१८४॥

तस्यावलोकनंप्राप्यसर्वसंगविवर्जितः।

एकाकीनिस्पृहःशान्तःस्थातव्यंतत्प्रसादतः ॥१८५॥

लब्धंवाऽथनलब्धंवास्वल्पंवाबहुलंतथा।

निष्कामेनैवभोक्तव्यंसदासंतुष्टमानसः ॥१८६॥

सर्वज्ञपदमित्याहुर्देहीसर्वमयोभुवि।

सदाऽनन्दःसदाशान्तोरमतेयत्रकुत्रचित् ॥१८७॥

यत्रैवतिष्ठतेसोऽपिसदेशःपुण्यभाजनः।

मुक्तस्यलक्षणंदेवितवाग्रेकथितंमया ॥१८८॥

उपदेशस्त्वयंदेविगुरुमार्गेणमुक्तिदः।

गुरुभक्तिस्तथात्यान्ताकर्तव्यावैमनीषिभिः ॥१८९॥

नित्ययुक्ताश्रयःसर्वोवेदकृत्सर्ववेदकृत्।

स्वपरज्ञानदाताचतंवन्देगुरुमीश्वरम् ॥१९०॥

यद्यप्यधीतानिगमाःषडंगाआगमाःप्रिये।

अध्यात्मादीनिशास्त्राणिज्ञानंनास्तिगुरुंविना ॥१९१॥

शिवपूजारतोवापिविष्णुपूजारतोऽथवा।

गुरुतत्त्वविहीनश्चेत्तत्सर्वंव्यर्थमेवहि ॥१९२॥

शिवस्वरूपमज्ञात्वाशिवपूजाकृतायदि।

सापूजानाममात्रंस्याच्चित्रदीपइवप्रिये ॥१९३॥

सर्वंस्यात्सफलंकर्मगुरुदीक्षाप्रभावतः।

गुरुलाभात्सर्वलाभोगुरुहीनस्तुबालिशः ॥१९४॥

गुरुहीनःपशुःकीटःपतंगोवक्तुमर्हति।

शिवरूपंस्वरूपंचनजानातियतस्स्वयम् ॥१९५॥

तस्मात्सर्वप्रयत्नेनसर्वसंगविवर्जितः।

विहायशास्त्रजालानिगुरुमेवसमाश्रयेत् ॥१९६॥

निरस्तसर्वसन्देहोएकीकृत्यसुदर्शनम्।

रहस्यंयोदर्शयतिभजामिगुरुमीश्वरम् ॥१९७॥

ज्ञानहीनोगुरुस्त्याज्योमिथ्यावादिविडम्बकः।

स्वविश्रान्तिंनजानातिपरशान्तिंकरोतिकिम् ॥१९८॥

शिलायाःकिंपरंज्ञानंशिलासंघप्रतारणे।

स्वयंतर्तुंनजानातिपरंनिस्तारयेत्कथम् ॥१९९॥

नवन्दनीयास्तेकष्टंदर्शनाद्भ्रान्तिकारकाः।

वर्जयेतान्गुरुन्दूरेधीरानेवसमाश्रयेत् ॥२००॥

पाषण्डिनःपापरताःनास्तिकाभेदबुद्धयः।

स्त्रीलम्पटादुराचाराःकृतघ्नाबकवृत्तयः ॥२०१॥

कर्मभ्रष्टाःक्षमानष्टानिन्द्यतर्केश्चवादिनः।

कामिनःक्रोधिनश्चैवहिंस्राश्चण्डाःशठास्तथा ॥२०२॥

ज्ञानलुप्तानकर्तव्यामहापापास्तथाप्रिये।

एभ्योभिन्नोगुरुःसेव्यःएकभक्त्याविचार्यच ॥२०३॥

शिष्यादन्यत्रदेवेशिनवदेद्यस्यकस्यचित्।

नराणांचफलप्राप्तौभक्तिरेवहिकारणम् ॥२०४॥

गूढोदृढश्चप्रीतश्चमौनेनसुसमाहितः।

सकृत्कामगतौवापिपञ्चधागुरुरीरितः ॥२०५॥

सर्वंगुरुमुखाल्लब्धंसफलंपापनाशनम्।

यद्यदात्महितंवस्तुतत्तद्द्रव्यंनवञ्चयेत् ॥२०६॥

गुरुदेवार्पणंवस्तुतेनतुष्टोऽस्मिसुव्रते।

श्रीगुरोःपादुकांमुद्रांमूलमन्त्रंचगोपयेत् ॥२०७॥

नतास्मितेनाथपदारविन्दंबुद्धीन्द्रियाप्राणमनोवचोभिः।

यच्चिन्त्यतेभावितआत्मयुक्तौमुमुक्षिभिःकर्ममयोपशान्तये ॥२०८॥

अनेनयद्भवेत्कार्यंतद्वदामितवप्रिये।

लोकोपकारकंदेविलौकिकंतुविवर्जयेत् ॥२०९॥

लौकिकाद्धर्मतोयातिज्ञानहीनोभवार्णवे।

ज्ञानभावेचयत्सर्वंकर्मनिष्कर्मशाम्यति ॥२१०॥

इमांतुभक्तिभावेनपठेद्वैश्रुणुयादपि।

लिखित्वायत्प्रदानेनतत्सर्वंफलमश्नुते ॥२११॥

गुरुगीतामिमांदेविहृदिनित्यंविभावय।

महाव्याधिगतैर्दुःखैःसर्वदाप्रजपेन्मुदा ॥२१२॥

गुरुगीताक्षरैकैकंमन्त्रराजमिदंप्रिये।

अन्येचविविधामन्त्राःकलांनाहर्न्तिषोडशीम् ॥२१३॥

अनन्तफलमाप्नोतिगुरुगीताजपेनतु।

सर्वपापहरादेविसर्वदारिद्र्यनाशिनी ॥२१४॥

अकालमृत्युहर्त्रीचसर्वसंकटनाशिनी।

यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ॥२१५॥

सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी।

यत्फलंगुरुसान्निध्यात्तत्फलंपठनाद्भवेत् ॥२१६॥

महाव्याधिहरासर्वविभूतेःसिद्धिदाभवेत्।

अथवामोहनेवश्येस्वयमेवजपेत्सदा ॥२१७॥

कुशदूर्वासनेदेविह्यासनेशुभ्रकम्बले।

उपविश्यततोदेविजपेदेकाग्रमानसः ॥२१८॥

शुक्लंसर्वत्रवैप्रोक्तंवश्येरक्तासनंप्रिये।

पद्मासनेजपेन्नित्यंशान्तिवश्यकरंपरम् ॥२१९॥

वस्त्रासनेचदारिद्र्यंपाषाणेरोगसम्भवः।

मेदिन्यांदुःखमाप्नोतिकाष्ठेभवतिनिष्फलम् ॥२२०॥

कृष्णाजिनेज्ञानसिद्धिर्मोक्षश्रीव्यार्घ्रचर्मणि।

कुशासनेज्ञानसिद्धिःसर्वसिद्धिस्तुकम्बले ॥२२१॥

आग्नेय्यांकर्षणंचैववायव्यांशत्रुनाशनम्।

नैऋर्त्यांदर्शनंचैवईशान्यांज्ञानमेवच ॥२२२॥

उदङ्मुखःशान्तिजप्येवश्येपूर्वमुखस्तथा।

याम्येतुमारणंप्रोक्तंपश्चिमेचधनागमः ॥२२३॥

मोहनंसर्वभूतानांबन्धमोक्षकरंपरम्।

देवराज्ञांप्रियकरंराजानंवशमानयेत् ॥२२४॥

मुखस्तम्भकरंचैवगुणानांचविवर्धनम्।

दुष्कर्मनाशनंचैवतथासत्कर्मसिद्धिदम् ॥२२५॥

प्रसिद्धंसाधयेत्कार्यंनवग्रहभयापहम्।

दुःस्वप्ननाशनंचैवसुस्वप्नफलदायकम् ॥२२६॥

मोहशान्तिकरंचैवबन्धमोक्षकरंपरम्।

स्वरूपज्ञाननिलयंगीताशास्त्रमिदंशिवे ॥२२७॥

यंयंचिन्तयतेकामंतंतंप्राप्नोतिनिश्चयम्।

नित्यंसौभाग्यदंपुण्यंतापत्रयकुलापहम् ॥२२८॥

सर्वशान्तिकरंनित्यंतथावन्ध्यासुपुत्रदम्।

अवैधव्यकरंस्त्रीणांसौभाग्यस्यविवर्धनम् ॥२२९॥

आयुरारोग्यमैश्वर्यंपुत्रपौत्रप्रवर्धनम्।

निष्कामजापीविधवापठेन्मोक्षमवाप्नुयात् ॥२३०॥

अवैधव्यंसकामातुलभतेचान्यजन्मनि।

सर्वदुःखमयंविघ्नंनाशयेत्तापहारकम् ॥२३१॥

सर्वपापप्रशमनंधर्मकामार्थमोक्षदम्।

यंयंचिन्तयतेकामंतंतंप्राप्नोतिनिश्चितम् ॥२३२॥

काम्यानांकामधेनुर्वैकल्पितेकल्पपादपः।

चिन्तामणिश्चिन्तितस्यसर्वमंगलकारकम् ॥२३३॥

लिखित्वापूजयेद्यस्तुमोक्षश्रियमवाप्नुयात्।

गुरूभक्तिर्विशेषेणजायतेहृदिसर्वदा ॥२३४॥

जपन्तिशाक्ताःसौराश्चगाणपत्याश्चवैष्णवाः।

शैवाःपाशुपताःसर्वेसत्यंसत्यंनसंशयः ॥२३५॥

॥इतिश्रीस्कंदपुराणेउत्तरखंडेउमामहेश्वरसंवादे

श्रीगुरुगीतायांद्वितीयोऽध्यायः॥

 

 

 

 

॥अथतृतीयःअध्यायः॥

अथकाम्यजपस्थानंकथयामिवरानने।

सागरान्तेसरितीरेतीर्थेहरिहरालये ॥२३६॥

शक्तिदेवालयेगोष्ठेसर्वदेवालयेशुभे।

वटस्यधात्र्यामूलेवामठेवृन्दावनेतथा ॥२३७॥

पवित्रेनिर्मलेदेशेनित्यानुष्ठानतोऽपिवा।

निर्वेदनेनमौनेनजपमेतत्समारभेत् ॥२३८॥

जाप्येनजयमाप्नोतिजपसिद्धिंफलंतथा।

हीनंकर्मत्यजेत्सर्वंगहिर्तस्थानमेवच ॥२३९॥

श्मशानेबिल्वमूलेवावटमूलान्तिकेतथा।

सिद्ध्यन्तिकानकेमूलेचूतवृक्षस्यसन्निधौ ॥२४०॥

पीतासनंमोहनेतुह्यसितंचाभिचारिके।

ज्ञेयंशुक्लंचशान्त्यर्थंवश्येरक्तंप्रकीर्तितम् ॥२४१॥

जपंहीनासनंकुर्वत्हीनकर्मफलप्रदम्।

गुरुगीतांप्रयाणेवासंग्रामेरिपुसंकटे ॥२४२॥

जपन्जयमवाप्नोतिमरणेमुक्तिदायिका।

सर्वकर्माणिसिद्ध्यन्तिगुरुपुत्रेनसंशयः ॥२४३॥

गुरुमन्त्रोमुखेयस्यतस्यसिद्ध्यन्तिनान्यथा।

दीक्षयासर्वकर्माणिसिद्ध्यन्तिगुरुपुत्रके ॥२४४॥

भवमूलविनाशायचाष्टपाशनिवृत्तये।

गुरुगीताम्भसिस्नानंतत्त्वज्ञःकुरुतेसदा ॥२४५॥

सएवंसद्गुरुःसाक्षात्सदसद्ब्रह्मवित्तमः।

तस्यस्थानानिसर्वाणिपवित्राणिनसंशयः ॥२४६॥

सर्वशुद्धःपवित्रोऽसौस्वभावाद्यत्रतिष्ठति।

तत्रदेवगणाःसर्वेक्षेत्रपीठेचरन्तिच ॥२४७॥

आसनस्थाःशयानावागच्छन्तस्तिष्ठन्तोऽपिवा।

अश्वारूढागजारूढाःसुषुप्ताजाग्रतोऽपिवा ॥२४८॥

शुचिभूताज्ञानवन्तोगुरुगीताजपन्तिये।

तेषांदर्शनसंस्पर्षात्दिव्यज्ञानंप्रजायते ॥२४९॥

समुद्रेवैयथातोयंक्षीरेक्षीरंजलेजलम्।

भिन्नेकुम्भेयथाकाशंतथाऽऽत्मापरमात्मनि ॥२५०॥

तथैवज्ञानवान्जीवःपरमात्मनिसर्वदा।

ऐक्येनरमतेज्ञानीयत्रकुत्रदिवानिशम् ॥२५१॥

एवंविधोमहायुक्तःसर्वत्रवर्ततेसदा।

तस्मात्सर्वप्रकारेणगुरुभक्तिंसमाचरेत् ॥२५२॥

गुरुसन्तोषणादेवमुक्तोभवतिपार्वति।

अणिमादिषुभोक्तृत्वंकृपयादेविजायते ॥२५३॥

साम्येनरमतेज्ञानीदिवावायदिवानिशि।

एवंविधोमहामौनीत्रैलोक्यसमतांव्रजेत् ॥२५४॥

अथसंसारिणःसर्वेगुरुगीताजपेनतु।

सर्वान्कामांस्तुभुञ्जन्तित्रिसत्यंममभाषितम् ॥२५५॥

सत्यंसत्यंपुनःसत्यंधर्मसारंमयोदितम्।

गुरुगीतासमंस्तोत्रंनास्तितत्त्वंगुरोःपरम् ॥२५६॥

गुरुर्देवोगुरुर्धमोर्गुरौनिष्ठापरंतपः।

गुरोःपरतरंनास्तित्रिवारंकथयामिते ॥२५७॥

धन्यामातापिताधन्योगोत्रंधन्यंकुलोद्भवः।

धन्याचवसुधादेवियत्रस्याद्गुरुभक्तता ॥२५८॥

आकल्पजन्मकोटीनांयज्ञव्रततपःक्रियाः।

ताःसर्वाःसफलादेविगुरूसन्तोषमात्रतः ॥२५९॥

शरीरमिन्द्रियंप्राणश्चार्थःस्वजनबन्धुता।

मातृकुलंपितृकुलंगुरुरेवनसंशयः ॥२६०॥

मन्दभाग्याह्यशक्ताश्चयेजनानानुमन्वते।

गुरुसेवासुविमुखाःपच्यन्तेनरकेशुचौ ॥२६१॥

विद्याधनंबलंचैवतेषांभाग्यंनिरर्थकम्।

येषांगुरूकृपानास्तिअधोगच्छन्तिपार्वती ॥२६२॥

ब्रह्माविष्णुश्चरुद्रश्चदेवताःपितृकिन्नराः।

सिद्धचारणयक्षाश्चअन्येचमुनयोजनाः ॥२६३॥

गुरुभावःपरंतीर्थमन्यर्थंनिरर्थकम्।

सर्वतीर्थमयंदेविश्रीगुरोश्चरणाम्बुजम् ॥२६४॥

कन्याभोगरतामन्दाःस्वकान्तायाःपराङ्मुखाः।

अतःपरंमयादेविकथितन्नममप्रिये ॥२६५॥

इदंरहस्यमस्पष्टंवक्तव्यंचवरानने।

सुगोप्यंचतवाग्रेतुममात्मप्रीतयेसति ॥२६६॥

स्वामिमुख्यगणेशाद्यान्वैष्णवादींश्चपार्वति।

नवक्तव्यंमहामायेपादस्पर्शंकुरुष्वमे ॥२६७॥

अभक्तेवञ्चकेधूर्तेपाषण्डेनास्तिकादिषु।

मनसाऽपिनवक्तव्यागुरुगीताकदाचन ॥२६८॥

गुरवोबहवःसन्तिशिष्यवित्तापहारकाः।

तमेकंदुर्लभंमन्येशिष्यहृत्तापहारकम् ॥२६९॥

चातुर्यवान्विवेकीचअध्यात्मज्ञानवान्शुचिः।

मानसंनिर्मलंयस्यगुरुत्वंतस्यशोभते ॥२७०॥

गुरवोनिर्मलाःशान्ताःसाधवोमितभाषिणः।

कामक्रोधविनिर्मुक्ताःसदाचाराःजितेन्द्रियाः ॥२७१॥

सूचकादिप्रभेदेनगुरवोबहुधास्मृताः।

स्वयंसम्यक्परीक्ष्याथतत्त्वनिष्ठंभजेत्सुधीः ॥२७२॥

वर्णजालमिदंतद्वद्बाह्यशास्त्रंतुलौकिकम्।

यस्मिन्देविसमभ्यस्तंसगुरुःसुचकःस्मृतः ॥२७३॥

वर्णाश्रमोचितांविद्यांधर्माधर्मविधायिनीम्।

प्रवक्तारंगुरुंविद्धिवाचकंत्वितिपार्वति ॥२७४॥

पञ्चाक्षर्यादिमन्त्राणामुपदेष्टातुपार्वति।

सगुरुर्बोधकोभूयादुभयोरयमुत्तमः ॥२७५॥

मोहमारणवश्यादितुच्छमन्त्रोपदर्शिनम्।

निषिद्धगुरुरित्याहुःपण्डितास्तत्त्वदर्शिनः ॥२७६॥

अनित्यमितिनिर्दिश्यसंसारंसंकटालयम्।

वैराग्यपथदर्शीयःसगुरुर्विहितःप्रिये ॥२७७॥

तत्त्वमस्यादिवाक्यानामुपदेष्टातुपार्वति।

कारणाख्योगुरुःप्रोक्तोभवरोगनिवारकः ॥२७८॥

सर्वसन्देहसन्दोहनिर्मूलनविचक्षणः।

जन्ममृत्युभयघ्नोयःसगुरुःपरमोमतः ॥२७९॥

बहुजन्मकृतात्पुण्याल्लभ्यतेऽसौमहागुरुः।

लब्ध्वाऽमुंनपुनर्यातिशिष्यःसंसारबन्धनम् ॥२८०॥

एवंबहुविधालोकेगुरवःसन्तिपार्वति।

तेषुसर्वप्रयत्नेनसेव्योहिपरमोगुरुः ॥२८१॥

निषिद्धगुरुशिष्यस्तुदुष्टसंकल्पदूषितः।

ब्रह्मप्रलयपर्यन्तंनपुनर्यातिमर्त्यताम् ॥२८२॥

एवंश्रुत्वामहादेवीमहादेववचस्तथा।

अत्यन्तविह्वलमनाशंकरंपरिपृच्छति ॥२८३॥

पार्वत्युवाच।

नमस्तेदेवदेवात्रश्रोतव्यंकिंचिदस्तिमे।

श्रुत्वात्वद्वाक्यमधुनाभृशंस्याद्विह्वलंमनः ॥२८४॥

स्वयंमूढामृत्युभीताःसुकृताद्विरतिंगताः।

दैवान्निषिद्धगुरुगायदितेषांतुकागतिः ॥२८५॥

श्रीमहादेवउवाच।

श्रुणुतत्त्वमिदंदेवियदास्याद्विरतोनरः।

तदाऽसावधिकारीतिप्रोच्यतेश्रुतिमस्तकैः ॥२८६॥

अखण्डैकरसंब्रह्मनित्यमुक्तंनिरामयम्।

स्वस्मिन्सन्दर्शितंयेनसभवेदस्यंदेशिकः ॥२८७॥

जलानांसागरोराजायथाभवतिपार्वति।

गुरूणांतत्रसर्वेषांराजायंपरमोगुरुः ॥२८८॥

मोहादिरहितःशान्तोनित्यतृप्तोनिराश्रयः।

तृणीकृतब्रह्मविष्णुवैभवःपरमोगुरुः ॥२८९॥

सर्वकालविदेशेषुस्वतन्त्रोनिश्चलस्सुखी।

अखण्डैकरसास्वादतृप्तोहिपरमोगुरुः ॥२९०॥

द्वैताद्वैतविनिर्मुक्तःस्वानुभूतिप्रकाशवान्।

अज्ञानान्धतमश्छेत्तासर्वज्ञःपरमोगुरुः ॥२९१॥

यस्यदर्शनमात्रेणमनसःस्यात्प्रसन्नता।

स्वयंभूयात्धृतिश्शान्तिःसभवेत्परमोगुरुः ॥२९२॥

सिद्धिजालंसमालोक्ययोगिनांमन्त्रवादिनाम्।

तुच्छाकारमनोवृत्तिर्यस्यासौपरमोगुरुः ॥२९३॥

स्वशरीरंशवंपश्यन्तथास्वात्मानमद्वयम्।

यःस्त्रीकनकमोहघ्नःसभवेत्परमोगुरुः ॥२९४॥

मौनीवाग्मीतितत्त्वज्ञोद्विधाभूच्छृणुपार्वति।

नकश्चिन्मौनिनालाभोलोकेऽस्मिन्भवतिप्रिये ॥२९५॥

वाग्मीतूत्कटसंसारसागरोत्तारणक्षमः।

यतोसौसंशयच्छेत्ताशास्त्रयुक्त्यनुभूतिभिः ॥२९६॥

गुरुनामजपाद्देविबहुजन्मर्जितान्यपि।

पापानिविलयंयान्तिनास्तिसन्देहमण्वपि ॥२९७॥

श्रीगुरोस्सदृशंदैवंश्रीगुरोसदृशःपिता।

गुरुध्यानसमंकर्मनास्तिनास्तिमहीतले ॥२९८॥

कुलंधनंबलंशास्त्रंबान्धवास्सोदराइमे।

मरणेनोपयुज्यन्तेगुरुरेकोहितारकः ॥२९९॥

कुलमेवपवित्रंस्यात्सत्यंस्वगुरुसेवया।

तृप्ताःस्युस्सकलादेवाब्रह्माद्यागुरुतर्पणात् ॥३००॥

गुरुरेकोहिजानातिस्वरूपंदेवमव्ययम्।

तज्ज्ञानंयत्प्रसादेननान्यथाशास्त्रकोटिभिः ॥३०१॥

स्वरूपज्ञानशून्येनकृतमप्यकृतंभवेत्।

तपोजपादिअक्ंदेविसकलंबालजल्पवत् ॥३०२॥

शिवंकेचिद्धरिंकेचिद्विधिंकेचित्तुकेचन।

शक्तिंदेवमितिज्ञात्वाविवदन्तिवृथानराः ॥३०३॥

नजानन्तिपरंतत्त्वंगुरूदीक्षापराङ्मुखाः।

भ्रान्ताःपशुसमाह्येतेस्वपरिज्ञानवर्जिताः ॥३०४॥

तस्मात्कैवल्यसिद्ध्यर्थंगुरूमेवभजेत्प्रिये।

गुरूंविनानजानन्तिमूढास्तत्परमंपदम् ॥३०५॥

भिद्यतेहृदयग्रन्थिश्छिद्यन्तेसर्वसंशयाः।

क्षीयन्तेसर्वकर्माणिगुरोःकरूणयाशिवे ॥३०६॥

कृतायागुरुभक्तेस्तुवेदशास्त्रानुसारतः।

मुच्यतेपातकाद्घोराद्गुरूभक्तोविशेषतः ॥३०७॥

दुःसंगंचपरित्यज्यपापकर्मपरित्यजेत्।

चित्तचिह्नमिदंयस्यदीक्षाविधीयते ॥३०८॥

चित्तत्यागनियुक्तश्चक्रोधगर्वविवर्जितः।

द्वैतभावपरित्यागीतस्यदीक्षाविधीयते ॥३०९॥

एतल्लक्षणसंयुक्तंसर्वभूतहितेरतम्।

निर्मलंजीवितंयस्यतस्यदीक्षाविधीयते ॥३१०॥

क्रिययाचान्वितंपूर्वंदीक्षाजालंनिरूपितम्।

मन्त्रदीक्षाभिर्र्धसांगोपांगशिवोदितम् ॥३११॥

क्रिययास्याद्विरहितांगुरूसायुज्यदायिनीम्।

गुरुदीक्षांविनाकोवागुरुत्वाचारपालकः ॥३१२॥

शक्तोनचापिशक्तोवादैशिकांघ्रिसमाश्रयात्।

तस्यजन्मास्तिसफलंभोगमोक्षफलप्रदम् ॥३१३॥

अत्यन्तचित्तपक्वस्यश्रद्धाभक्तियुतस्यच।

प्रवक्तव्यमिदंदेविममात्मप्रीतयेसदा ॥३१४॥

रहस्यंसर्वशास्त्रेषुगीताशास्त्रदंशिवे।

सम्यक्परीक्ष्यवक्तव्यंसाधकस्यमद्यात्मनः ॥३१५॥

सत्कर्मपरिपाकाच्चचित्तशुद्धस्यधीमतः।

साधकस्यैववक्तव्यागुरुगीताप्रयत्नतः ॥३१६॥

नास्तिकायकृतघ्नायदाम्भिकायशठायच।

अभक्तायविभक्तायनवाच्येयंकदाचन ॥३१७॥

स्त्रीलोलुपायमूर्खायकामोपहतचेतसे।

निन्दकायनवक्तव्यागुरुगीतास्वभावतः ॥३१८॥

सर्वपापप्रशमनंसर्वोपद्रववारकम्।

जन्ममृत्युहरंदेविगीताशास्त्रमिदंशिवे ॥३१९॥

श्रुतिसारमिदंदेविसर्वमुक्तंसमासतः।

नान्यथासद्गतिःपुंसांविनागुरुपदंशिवे ॥३२०॥

बहुजन्मकृतात्पादयमर्थोनरोचते।

जन्मबन्धनिवृत्यर्थंगुरुमेवभजेत्सदा ॥३२१॥

अहमेवजगत्सर्वमहमेवपरंपदम्।

एतज्ज्ञानंयतोभूयात्तंगुरुंप्रणमाम्यहम् ॥३२२॥

अलंविकल्पैरहमेवकेवलोमयिस्थितंविश्वमिदंचराचरम्।

इदंरहस्यंममयेनदर्शितम्सवन्दनीयोगुरुरेवकेवलम् ॥३२३॥

यस्यान्तंनादिमध्यंनहिकरचरणंनामगोत्रंनसूत्रम्।

नोजातिर्नैववर्णोनभवतिपुरुषोनोनपुंसंनचस्त्री ॥३२४॥

नाकारंनोविकारंनहिजनिमरणंनास्तिपुण्यंनपापम्।

नोऽतत्त्वंतत्त्वमेकंसहजसमरसंसद्गुरुंतंनमामि ॥३२५॥

नित्यायसत्यायचिदात्मकायनव्यायभव्यायपरात्पराय।

शुद्धायबुद्धायनिरञ्जनायनमोऽस्यनित्यंगुरुशेखराय ॥३२६॥

सच्चिदानन्दरूपायव्यापिनेपरमात्मने।

नमःश्रीगुरुनाथायप्रकाशानन्दमूर्तये ॥३२७॥

सत्यानन्दस्वरूपायबोधैकसुखकारिणे।

नमोवेदान्तवेद्यायगुरवेबुद्धिसाक्षिणे ॥३२८॥

नमस्तेनाथभगवन्शिवायगुरुरूपिणे।

विद्यावतारसंसिद्ध्यैस्वीकृतानेकविग्रह ॥३२९॥

नवायनवरूपायपरमार्थैकरूपिणे।

सर्वाज्ञानतमोभेदभानवेचिद्घनायते ॥३३०॥

स्वतन्त्रायदयाक्लृप्तविग्रहायशिवात्मने।

परतन्त्रायभक्तानांभव्यानांभव्यरूपिणे ॥३३१॥

विवेकिनांविवेकायविमर्शायविमर्शिनाम्।

प्रकाशिनांप्रकाशायज्ञानिनांज्ञानरूपिणे ॥३३२॥

पुरस्तत्पार्श्वयोःपृष्ठेनमस्कुर्यादुपर्यधः।

सदामच्चित्तरूपेणविधेहिभवदासनम् ॥३३३॥

श्रीगुरुंपरमानन्दंवन्देह्यानन्दविग्रहम्।

यस्यसन्निधिमात्रेणचिदानन्दायतेमनः ॥३३४॥

नमोऽस्तुगुरवेतुभ्यंसहजानन्दरूपिणे।

यस्यवागमृतंहन्तिविषंसंसारसंज्ञकम् ॥३३५॥

नानायुक्तोपदेशेनतारिताशिष्यमन्ततिः।

तत्कृतासारवेदेनगुरुचित्पदमच्युतम् ॥३३६॥

अच्युतायमनस्तुभ्यंगुरवेपरमात्मने।

सर्वतन्त्रस्वतन्त्रायचिद्घनानन्दमूर्तये ॥३३७॥

नमोच्युतायगुरवेविद्याविद्यास्वरूपिणे।

शिष्यसन्मार्गपटवेकृपापीयूषसिन्धवे ॥३३८॥

ओमच्युतायगुरवेशिष्यसंसारसेतवे।

भक्तकार्यैकसिंहायनमस्तेचित्सुखात्मने ॥३३९॥

गुरुनामसमंदैवंनपितानचबान्धवाः।

गुरुनामसमःस्वामीनेदृशंपरमंपदम् ॥३४०॥

एकाक्षरप्रदातारंयोगुरुंनैवमन्यते।

श्वानयोनिशतंगत्वाचाण्डालेष्वपिजायते ॥३४१॥

गुरुत्यागाद्भवेन्मृत्युर्मन्त्रत्यागाद्दरिद्रता।

गुरुमन्त्रपरित्यागीरौरवंनरकंव्रजेत् ॥३४२॥

शिवक्रोधाद्गुरुस्त्रातागुरुक्रोधाच्छिवोनहि।

तस्मात्सर्वप्रयत्नेनगुरोराज्ञानलंघयेत् ॥३४३॥

संसारसागरसमुद्धरणैकमन्त्रम्ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम्।

दारिद्र्यदुःखभवरोगविनाशमन्त्रम्वन्देमहाभयहरंगुरुराजमन्त्रम् ॥३४४॥

सप्तकोटीमहामन्त्राश्चित्तविभ्रंशकारकाः।

एकएवमहामन्त्रोगुरुरित्यक्षरद्वयम् ॥३४५॥

एवमुक्त्वामहादेवःपार्वतींपुनरब्रवीत्।

इदमेवपरंतत्त्वंश्रुणुदेविसुखावहम् ॥३४६॥

गुरुतत्त्वमिदंदेविसर्वमुक्तंसमासतः।

रहस्यमिदमव्यक्तन्नवदेद्यस्यकस्यचित् ॥३४७॥

नमृषास्यादियंदेविमदुक्तिःसत्यरूपिणी।

गुरुगीतासमंस्तोत्रंनास्तिनास्तिमहीतले ॥३४८॥

गुरुगीतामिमांदेविभवदुःखविनाशिनीम्।

गुरुदीक्षाविहीनस्यपुरतोनपठेत्क्वचित् ॥३४९॥

रहस्यमत्यन्तरहस्यमेतन्नपापिनालभ्यमिदंमहेश्वरि।

अनेकजन्मार्जितपुण्यपाकाद्गुरोस्तुतत्त्वंलभतेमनुष्यः ॥३५०॥

यस्यप्रसादादहमेवसर्वम्मय्येवसर्वंपरिकल्पितंच।

इत्थंविजानामिसदात्मरूपम्ग्तस्यांघ्रिपद्मंप्रणतोऽस्मिनित्यम् ॥३५१॥

अज्ञानतिमिरान्धस्यविषयाक्रान्तचेतसः।

ज्ञानप्रभाप्रदानेनप्रसादंकुरुमेप्रभो ॥३५२॥

॥इति श्रीगुरुगीतायांतृतीयोऽध्यायः॥

॥इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती संवादे गुरुगीता समाप्त॥

॥श्रीगुरुदत्तात्रेयार्पणमस्तु॥


 

N/A

N/A
Last Updated : October 15, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP