संस्कृत सूची|संस्कृत साहित्य|गीता|
रामगीता

रामगीता

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.

Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


॥श्रीरामगीता॥

॥ श्रीमहादेवउवाच॥

ततोजगन्मङ्गलमङ्गलात्मना

विधायरामायणकीर्तिमुत्तमाम्।

चचारपूर्वाचरितंरघूत्तमो

राजर्षिवर्यैरभिसेवितंयथा ॥१॥

सौमित्रिणापृष्टउदारबुद्धिना

रामःकथाःप्राहपुरातनीःशुभाः।

राज्ञःप्रमत्तस्यनृगस्यशापतो

द्विजस्यतिर्यक्त्वमथाहराघवः ॥२॥

कदाचिदेकान्तउपस्थितंप्रभुं

रामंरमालालितपादपङ्कजम्।

सौमित्रिरासादितशुद्धभावनः

प्रणम्यभक्त्याविनयान्वितोऽब्रवीत् ॥३॥

त्वंशुद्धबोधोऽसिहिसर्वदेहिना-

मात्मास्यधीशोऽसिनिराकृतिःस्वयम्।

प्रतीयसेज्ञानदृशांमहामते

पादाब्जभृङ्गाहितसङ्गसङ्गिनाम् ॥४॥

अहंप्रपन्नोऽस्मिपदाम्बुजंप्रभो

भवापवर्गंतवयोगिभावितम्।

यथाञ्जसाज्ञानमपारवारिधिं

सुखंतरिष्यामितथानुशाधिमाम् ॥५॥

श्रुत्वाथसौमित्रवचोऽखिलंतदा

प्राहप्रपन्नार्तिहरःप्रसन्नधीः।

विज्ञानमज्ञानतमःप्रशान्तये

श्रुतिप्रपन्नंक्षितिपालभूषणः ॥६॥

श्रीरामचन्द्रउवाच॥

आदौस्ववर्णाश्रमवर्णिताःक्रियाः

कृत्वासमासादितशुद्धमानसः।

समाप्यतत्पूर्वमुपात्तसाधनः

समाश्रयेत्सद्गुरुमात्मलब्धये ॥७॥

क्रियाश्रीरोद्भवहेतुरादृता

प्रियाप्रियौतौभवतःसुरागिणः।

धर्मेतरौतत्रपुनःशरीरकम्

पुनःक्रियाचक्रवदीर्यतेभवः ॥८॥

अज्ञानमेवास्यहिमूलकारणं

तद्धानमेवात्रविधौविधीयते।

विद्यैवतन्नाशविधौपटीयसी

नकर्मतज्जंसविरोधमीरितम् ॥९॥

नाज्ञानहानिर्नचरागसंक्षयो

भवेत्ततःकर्मसदोषमुद्भवेत्।

ततःपुनःसंसृतिरप्यवारिता

तस्माद्बुधोज्ञानविचारवान्भवेत् ॥१०॥

ननुक्रियावेदमुखेनचोदिता

तथैवविद्यापुरुषार्थसाधनम्।

कर्तव्यताप्राणभृतःप्रचोदिता

विद्यासहायत्वमुपैतिसापुनः ॥११॥

कर्माकृतौदोषमपिश्रुतिर्जगौ

तस्मात्सदाकार्यमिदंमुमुक्षुणा।

ननुस्वतन्त्राध्रुवकार्यकारिणी

विद्यनकिञ्चिन्मनसाप्यपेक्षते ॥१२॥

नसत्यकार्योऽपिहियद्वदध्वरः

प्रकाङ्क्षतेऽन्यानपिकारकादिकान्।

तथैवविद्याविधितःप्रकाशितै-

र्विशिष्यतेकर्मभिरेवमुक्तये ॥१३॥

केचिद्वदन्तीतिवितर्कवादिन-

स्तदप्यसदृष्टविरोधकारणात्।

देहाभिमानादभिवर्धतेक्रिया

विद्यागताहङ्कृतितःप्रसिध्द्यति ॥१४॥

विशुद्धविज्ञानविरोचनाञ्चिता

विद्यात्मवृत्तिश्चरमेतिभण्यते।

उदेतिकर्माखिलकारकादिभि-

र्निहन्तिविद्याखिलकारकादिकम् ॥१५॥

तस्मात्त्यजेत्कार्यमशेषतःसुधी-

र्विद्याविरोधान्नसमुच्चयोभवेत्॥

आत्मानुसन्धानपरायणःसदा

निवृत्तसर्वेन्द्रियवृत्तिगोचरः ॥१६॥

यावच्छारीरादिषुमाययात्मधी-

स्तावद्विधेयोविधिवादकर्मणाम्।

नेतीतिवाक्यैरखिलंनिषिध्यतत्

ज्ञात्वापरात्मानमथत्यजेत्क्रियाः ॥१७॥

यदापरात्मात्मविभेदभेदकं

विज्ञानमात्मन्यवभातिभास्वरम्।

तदैवमायाप्रविलीयतेऽञ्जसा

सकारकाकारणमात्मसंसृतेः ॥१८॥

श्रुतिप्रमाणाभिविनाशिताचसा

कथंभविषत्यपिकार्यकारिणी।

विज्ञानमात्रादमलाद्वितीयत-

स्तस्मादविद्यानपुनर्भविष्यति ॥१९॥

यदिस्मनष्टानपुनःप्रसूयते

कर्ताहमस्येतिमतिःकथंभवेत्।

तस्मात्स्वतन्त्रानकिमप्यपेक्षते

विद्यविमोक्षायविभातिकेवला ॥२०॥

सातैत्तिरीयश्रुतिराहसादरं

न्यासंप्रशस्ताखिलकर्मणांस्फुटम्।

एतावदित्याहचवाजिनांश्रुति-

र्ज्ञानंविमोक्षायनकर्मसाधनम् ॥२१॥

विद्यासमत्वेनतुदर्शितस्त्वया

क्रतुर्नदृष्टान्तउदाहृतःसमः।

फलैःपृथक्त्वाद्बहुकारकैःक्रतुः

संसाध्यतेज्ञानमतोविपर्ययम् ॥२२॥

सप्रत्यवायोह्यहमित्यनात्मधी-

रज्ञप्रसिद्धानतुतत्त्वदर्शिनः।

तस्माद्बुधैस्त्याज्यमविक्रियात्मभि-

र्विधानतःकर्मविधिप्रकाशितम् ॥२३॥

श्रद्धान्वितस्तत्त्वमसीतिवाक्यतो

गुरोःप्रसादादपिशुद्धमानसः।

विज्ञायचैकात्म्यमथात्मजीवयोः

सुखीभवेन्मेरुरिवाप्रकम्पनः ॥२४॥

आदौपदार्थावगतिर्हिकारणं

वाक्यार्थविज्ञानविधौविधानतः।

तत्त्वम्पदार्थौपरमात्मजीवका-

वसीतिचैकात्म्यमथानयोर्भवेत् ॥२५॥

प्रत्यक्परोक्षादिविरोधमात्मनो-

र्विहायसङ्गृह्यतयोश्चिदात्मताम्।

संशोधितांलक्षणयाचलक्षितां

ज्ञात्वास्वमात्मानमथाद्वयोभवेत् ॥२६॥

एकात्मकत्वाज्जहतीनसम्भवे-

त्तथाजहल्लक्षणताविरोधतः।

सोऽयम्पदार्थाविवभागलक्षणा

युज्येततत्त्वम्पदयोरदोषतः ॥२७॥

रसादिपञ्चीकृतभूतसम्भवं

भोगालयंदुःखसुखादिकर्मणाम्।

शरीरमाद्यन्तवदादिकर्मजं

मायामयंस्थूलमुपाधिमात्मनः ॥२८॥

सूक्ष्मंमनोबुद्धिदशेन्द्रियैर्युतं

प्राणैरपञ्चीकृतभूतसम्भवम्।

भोक्तुःसुखादेरनुसाधनंभवेत्

शरीरमन्यद्विदुरात्मनोबुधाः ॥२९॥

अनाद्यनिर्वाच्यमपीहकारणं

मायाप्रधानंतुपरंशरीरकम्।

उपाधिभेदात्तुयतःपृथक्स्थितं

स्वात्मानमात्मन्यवधारयेत्क्रमात् ॥३०॥

कोशेष्वयंतेषुतुतत्तदाकृति-

र्विभातिसङ्गात्स्फतिकोपलोयथा।

असङ्गरूपोऽयमजोयतोऽद्वयो

विज्ञायतेऽस्मिन्परितोविचारिते ॥३१॥

बुद्धेस्त्रिधावृत्तिरपीहदृश्यते

स्वप्नादिभेदेनगुणत्रयात्मनः।

अन्योन्यतोऽस्मिन्व्यभिचारितोमृषा

नित्येपरेब्रह्मणिकेवलेशिवे ॥३२॥

देहेन्द्रियप्राणमनश्चिदात्मनां

सङ्घादजस्त्रंपरिवर्ततेधियः।

वृत्तिस्तमोमूलतयाज्ञलक्षणा

यावद्भवेत्तावदसौभवोद्भवः ॥३३॥

नेतिप्रमाणेननिराकृताखिलो

हृदासमास्वादितचिद्घनामृतः।

त्यजेदशेषंजगदात्तसद्रसं

पीत्वायथाम्भःप्रजहातितत्फलम् ॥३४॥

कदाचिदात्मानमृतोनजायते

नक्षीयतेनापिविवर्धतेऽनवः।

निरस्तसर्वातिशयःसुखात्मकः

स्वयंप्रभःसर्वगतोऽयमद्वयः ॥३५॥

एवंविधेज्ञानमयेसुखात्मके

कथंभवोदुःखमयःप्रतीयते।

अज्ञानतोऽध्यासवशात्प्रकाशते

ज्ञानेविलीयेतविरोधतःक्षणात् ॥३६॥

यदन्यदन्यत्रविभाव्यतेभ्रमा-

दध्यासमित्याहुरमुंविपश्चितः।

असर्पभूतेऽहिविभावनंयथा

रज्ज्वादिकेतद्वदपीश्वरेजगत् ॥३७॥

विकल्पमायारहितेचिदात्मके-

।अहङ्कारएषप्रथमःप्रकल्पितः।

अध्यासएवात्मनिसर्वकारणे

निरामयेब्रह्मणिकेवलेपरे ॥३८॥

इच्छादिरागादिसुखादिधर्मिकाः

सदाधियःसंसृतिहेतवःपरे।

यस्मात्प्रसुप्तौतदभावतःपरः

सुखस्वरूपेणविभाव्यतेहिनः ॥३९॥

अनाद्यविद्योद्भवबुद्धिबिम्बितो

जीवप्रकाशोऽयमितीर्यतेचितः।

आत्माधियःसाक्षितयापृथक्स्थितो

बुध्द्यापरिच्छिन्नपरःसएवहि ॥४०॥

चिद्बिम्बसाक्ष्यात्मधियांप्रसङ्गत-

स्त्वेकत्रवासादनलाक्तलोहवत्।

अन्योन्यमध्यासवशात्प्रतीयते

जडाजडत्वंचचिदात्मचेतसोः ॥४१॥

गुरोःसकाशादपिवेदवाक्यतः

सञ्जातविद्यानुभवोनिरीक्ष्यतम्।

स्वात्मानमात्मस्थमुपाधिवर्जितं

त्यजेदशेषंजडमात्मगोचरम् ॥४२॥

प्रकाशरूपोऽहमजोऽहमद्वयो-

।असकृद्विभातोऽहमतीवनिर्मलः।

विशुद्धविज्ञानघनोनिरामयः

सम्पूर्णआनन्दमयोऽहमक्रियः ॥४३॥

सदैवमुक्तोऽहमचिन्त्यशक्तिमा-

नतीन्द्रियज्ञानमविक्रियात्मकः।

अनन्तपारोऽहमहर्निशंबुधै-

र्विभावितोऽहंहृदिवेदवादिभिः ॥४४॥

एवंसदात्मानमखण्डितात्मना

विचारमाणस्यविशुद्धभावना।

हन्यादविद्यामचिरेणकारकै

रसायनंयद्वदुपासितंरुजः ॥४५॥

विविक्तआसीनउपारतेन्द्रियो

विनिर्जितात्माविमलान्तराशयः।

विभावयेदेकमनन्यसाधनो

विज्ञानदृक्केवलआत्मसंस्थितः ॥४६॥

विश्वंयदेतत्परमात्मदर्शनं

विलापयेदात्मनिसर्वकारणे।

पूर्णश्चिदानन्दमयोऽवतिष्ठते

नवेदबाह्यंनचकिञ्चिदान्तरम् ॥४७॥

पूर्वंसमाधेरखिलंविचिन्तये-

दोङ्कारमात्रंसचराचरंजगत्।

तदेववाच्यंप्रणवोहिवाचको

विभाव्यतेऽज्ञानवशान्नबोधतः ॥४८॥

अकारसंज्ञःपुरुषोहिविश्वको

ह्युकारकस्तैजसईर्यतेक्रमात्।

प्राज्ञोमकारःपरिपठ्यतेऽखिलैः

समाधिपूर्वंनतुतत्त्वतोभवेत् ॥४९॥

विश्वंत्वकारंपुरुषंविलापये-

दुकारमध्येबहुधाव्यवस्थितम्।

ततोमकारेप्रविलाप्यतैजसं

द्वितीयवर्णंप्रणवस्यचान्तिमे ॥५०॥

मकारमप्यात्मनिचिद्घनेपरे

विलापयेत्प्राज्ञमपीहकारणम्।

सोऽहंपरंब्रह्मसदाविमुक्तिम-

द्विज्ञानदृङ्मुक्तउपाधितोऽमलः ॥५१॥

एवंसदाजातपरात्मभावनः

स्वानन्दतुष्टःपरिविस्मृताखिलः।

आस्तेसनित्यात्मसुखप्रकाशकः

साक्षाद्विमुक्तोऽचलवारिसिन्धुवत् ॥५२॥

एवंसदाभ्यस्तसमाधियोगिनो

निवृत्तसर्वेन्द्रियगोचरस्यहि।

विनिर्जिताशेषरिपोरहंसदा

दृश्योभवेयंजितषड्गुणात्मनः ॥५३॥

ध्यात्वैवमात्मानमहर्निशंमुनि-

स्तिष्ठेत्सदामुक्तसमस्तबन्धनः।

प्रारब्धमश्नन्नभिमानवर्जितो

मय्येवसाक्षात्प्रविलीयतेततः ॥५४॥

आदौचमध्येचतथैवचान्ततो

भवंविदित्वाभयशोककारणम्।

हित्वासमस्तंविधिवादचोदितं

भजेत्स्वमात्मानमथाखिलात्मनाम् ॥५५॥

आत्मन्यभेदेनविभावयन्निदं

भवत्यभेदेनमयात्मनातदा।

यथाजलंवारिनिधौयथापयः

क्षीरेवियद्व्योम्न्यनिलेयथानिलः ॥५६॥

इत्थंयदीक्षेतहिलोकसंस्थितो

जगन्मृषैवेतिविभावयन्मुनिः।

निराकृतत्वाच्छ्रुतियुक्तिमानतो

यथेन्दुभेदोदिशिदिग्भ्रमादयः ॥५७॥

यावन्नपश्येदखिलंमदात्मकं

तावन्मदाराधनतत्परोभवेत्।

श्रद्धालुरत्यूर्जितभक्तिलक्षणो

यस्तस्यदृश्योऽहमहर्निशंहृदि ॥५८॥

रहस्यमेतच्छ्रुतिसारसङ्ग्रहं

मयाविनिश्चित्यतवोदितंप्रिय।

यस्त्वेतदालोचयतीहबुद्धिमान्

समुच्यतेपातकराशिभिःक्षणात् ॥५९॥

भ्रातर्यदीदंपरिदृश्यतेजग-

न्मायैवसर्वंपरिहृत्यचेतसा।

मद्भावनाभावितशुद्धमानसः

सुखीभवानन्दमयोनिरामयः ॥६०॥

यःसेवतेमामगुणंगुणात्परं

हृदाकदावायदिवागुणात्मकम्।

सोऽहंस्वपादाञ्चितरेणुभिःस्पृशन्

पुनातिलोकत्रितयंयथारविः ॥६१॥

विज्ञानमेतदखिलंश्रुतिसारमेकं

वेदान्तवेदचरणेनमयैवगीतम्।

यःश्रद्धयापरिपठेद्गुरुभक्तियुक्तो

मद्रूपमेतियदिमद्वचनेषुभक्तिः ॥६२॥

॥इतिश्रीमदध्यात्मरामायणेउमामहेश्वरसंवादेउत्तरकाण्डेपञ्चमःसर्गः॥

 


 

N/A

N/A
Last Updated : October 15, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP