मन्त्रन्यासं प्रवक्ष्यामि यथास्थानं यथाक्रमम् ।
येन मन्त्रमयो देहस्तत्क्षणाद्भवति ध्रुवम् ॥१॥

शिरोभालमुखे कण्ठे हृदये जठरे तथा ।
नाभौ ध्वजे जानुदेशे पादयोर्विन्यसेत्क्रमात ॥२॥

मन्त्रवर्णानिन्दुयुक्तान्साधकः सुसमाहितः ।
करयोरङ्गुलीष्वेव मन्त्रार्णान्विन्यसेत्सुधीः ॥३॥

ततः ऋष्यादिकं कुर्याद्यथाक्रममनन्यधीः ।
मन्त्रस्यास्य ऋषिः प्रोक्तो नारदश्छन्द ईरितम् ॥४॥

गायत्री देवता कृष्णचैतन्यो रसविग्रहः ।
बीजं तु कामप्रेमाख्यं स्वाहा शक्तिः प्रकीर्तिता ॥५॥

आद्या शक्तिरधिष्ठात्री देवता मन्त्रवित्तमैः ।
शिरोवदनहृद्देशे ध्वजे पादे च सर्वतः ॥६॥

गात्रेषु विन्यसेत्साध्ये विनियोगः क्रमादिति ।
पदानि पञ्चमन्त्राङ्गकल्प्यान्यथ मनुं न्यसेत ॥७॥

मन्त्रार्णैः कल्पयेदङ्गं क्रमयोगेन साधकः ।
कामेन कल्पयेदङ्गं हृदयाय नमः परम् ॥८॥

प्रेम्णा च शिरसे स्वाहा शिखायै वषडित्यपि ।
कृष्णेति कवचान्ङे हुं चैतन्यायेत्यतः परम् ॥९॥

नेत्रत्रयाय वौषट्स्यात्स्वाहास्त्राय फडित्यपि ।
सर्वैर्मन्त्राक्षरैरेवमङ्गन्यासो विधीयते ।
एवमेव प्रकुर्वीत करन्यासं समाहितम् ॥१०॥

ततो वर्ण्येन विधिना स्वदेहे पीठमर्चयेत।
उपर्युपरि संचित्यं हृदि सङ्कल्प्य तारवत ॥११॥

आधारशक्तये मूलप्रकृत्यै कूर्म आयुयुक।
अनन्ताय पृथिव्यै च ततः क्षीराब्धये नमः ॥१२॥

श्वेतद्वीपाय तत्रैव रत्नमण्डप आययुक।
दक्षवामांसयोरूर्वोर्धर्मज्ञानं प्रपूजयेत ॥१३॥

वैराग्यं च तथैश्वर्यं चतुर्थ्यन्तं ततः परम् ।
मुखे ध्वजे पार्श्वयोश्चाधर्ममज्ञानमेव च ॥१४॥

अवैराग्यमनैश्वर्यं पूजयेन्मण्डपान्तरे ।
दिक्षु मध्ये कल्पवृक्षं तदधोरत्नवेदिकाम् ॥१५॥

रत्नसिंहासनं तस्मिन्नानन्दकन्दमेव च ।
संविन्नालं च कमलं कर्णिका केशरान्वितम् ॥१६॥

शेषं ततः कर्णिकायां सूर्येन्द्वनलमण्डलम् ।
प्रणवाङ्गैः समायुक्तं स्वकलासहितं ततः ॥१७॥

सत्त्वं रजस्तमसेन्दुस्वाद्यक्षरयुतं तथा ।
आत्मानमन्तः परमपूर्वकं च सशक्तिकः ।
ज्ञानात्मेति ततः शक्तीः पीठस्य षोडशैकतः ॥१८॥

लक्ष्मीर्वसुमती भद्रा विमला कमलामला ।
अरुन्धती च गान्धारी क्षमा शान्तिर्हरिप्रिया ॥१९॥

रतिः कान्तिर्धृतिः सत्या सुभद्रा मध्यभागतः ।
विष्णुप्रिया च विज्ञेया एता वै पीठशक्तयः ॥२०॥

वेदादिहृदयं प्रोक्तं भगवान्वासुदेवकः ।
विष्णुर्ङेयुक्ततो ब्रूयात्सर्वभूतात्मने ततः ॥२१॥

सर्वात्मसंयोगयोगपद्मपीठात्मने नमः ।
इत्येवं पीठमभ्यर्च्य कृत्वा दिग्बन्धनं पुनः ॥२२॥

स्वाङ्के न्यस्योत्तानकरौ ध्यायेच्छ्रीपुरुषोत्तमम् ॥२३॥

स्वर्धुनीतीरमासाद्य नवद्वीपे जनालये ।
ब्राह्मणैः पण्डितैर्भट्टैराचार्यैश्चक्रवर्तिभिः ॥२४॥

कविभिः कविराजैश्च काव्यविद्भिर्विचक्षणैः ।
वैद्यैर्वैद्यकशास्त्रज्ञैर्ज्योतिर्विद्भिः समन्विते ॥२५॥

दातृभिर्ज्ञानिभिर्धन्यैर्वेदविद्भिश्च वैष्णवैः ।
करवीरं सितै रक्तैः शतपत्रैश्चतुर्विधैः ॥२६॥

निषेविते पुनस्तत्र कदम्बतरुमूलतः ।
दिव्यं मनोहरं स्थानं गन्धवायुनिषेवितम् ॥२७॥

वेष्टितं भक्तवर्यैश्च तत्तद्भावसमन्वितैः ।
करस्थमाल्ययुग्मैश्च जयगौरेति वादिभिः ॥२८॥

क्रमात्सप्तावृतियुतैर्दिव्यवेशविभूषणैः ।
तन्मध्ये वर्तते दिव्यं चतुरस्रं सुखासनम् ॥२९॥

भक्तिभावसमायुक्तस्तत्रासीनं विचिन्तयेत ॥३०॥

ध्यायेदातप्तजाम्बुनदरुचिरुचिरं शुक्लरक्तान्तचीरम्
दिव्यारक्तासनस्थं स्मितवलितमुखाम्भोजरक्तद्विनेत्रम् ।
श्रीखण्डालिप्तवक्षःस्थलकलितलसन्मालतीमाल्ययुग्मं
चैतन्यं दिव्यभूषं द्विजमुकुटमणिं भक्तमालाभिषिक्तम् ॥३१॥

एवं ध्यात्वार्चिते पीठे हृदयाम्भोजमध्यतः ।
उपवेश्य स्वागतादिप्रश्नं कृत्वा सुसाधकः ॥३२॥

मनसा मूलमन्त्रेण दद्यादर्घ्यं च मस्तके ।
पाद्यमाचमनीयं च मधुपर्कं ततः परम् ॥३३॥

इति भक्तिचन्द्रिकायां तृतीयः पटलः

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP