संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः|

द्वितीयः भागः - पित्तव्याध्यधिकारः

भावप्रकाशसंहिता


अथ सप्तविंशः पित्तव्याध्यधिकारः ॥२७॥
कट्वम्लोष्णविदाहि तीक्ष्णलवणक्रोधोपवासातप
स्त्रीसम्भोगतृषा क्षुधाभिहननव्यायाममद्यादिभिः
मध्ये चापि हि भोजनस्य जरता भुक्तेन मध्यन्दिने
मध्याह्ने रजनी निदाधशरदोः पित्तं करोत्यामयान् ॥१॥
अकालपलितं नेत्ररक्तता मूत्ररक्तता
नेत्रास्यपीतता तद्वन्मूत्रस्यापि च पीतता ॥२॥
मलस्य पीतता प्रोक्ता शाखानामपि पीतता
दन्तानाञ्चापि पीतत्वं पीतत्वं वपुषस्तथा ॥३॥
तमसो दर्शनञ्चापि परितः पीतदर्शनम्
निद्रा ल्पतादि शोषश्च मुखे गन्धश्च लोहवत् ॥४॥
मुखस्य तिक्तता चापि तथा च वदनाम्लता
उच्छ्वासस्योष्णता चापि धूमोद्गारस्तथैव च ॥५॥
भ्रमः क्लमस्तथा क्रोधो दाहो भेदसमन्वितः
तेजोद्वेषश्च शीतेच्छाद्यतृप्तिररतिस्तथा ॥६॥
भक्षितस्य विदाहश्च जठरानलतीक्ष्णता
रक्तप्रवृत्तिर्विड्भेदः पुरीषस्योष्णता तथा ॥७॥
मूत्रोष्णता मूत्रकृच्छ्रं मूत्राल्पत्वं तनूष्णता
स्वेदस्य चापि दौर्गन्ध्यं देहप्रावरणं तथा ॥८॥
शरीरस्यावसादश्च पाकश्च वपुषस्तथा
चत्वारिंशदमी पित्तव्याधयो मुनिभिर्मताः ॥९॥
इति सप्तविंशः पित्तव्याध्यधिकारः समाप्तः ॥२७॥
अथाष्टाविंशः श्लेष्मव्याध्यधिकारः ॥२८॥
गुरुमधुररसादि स्निग्धमन्दोदराग्नि
द्र वदधिदिननिद्रा शीतनिश्चेष्टितानि
प्रथमदिवसभागे भुक्तमात्रे वसन्ते
भवति हि कफरोगो रात्रिभागेपि चाद्ये ॥१॥
प्रथमं मुखमाधुर्यं तथैव मुखलिप्तता
मुखप्रसेकश्च तथा निद्रा धिक्यं तथैव च ॥२॥
कण्ठे घुर्घुरता चापि कटुकाङ्क्षोष्णकामिता
बुद्धिमान्द्यमचैतन्यमालस्यं तृप्तिरेव च ॥३॥
अग्निमान्द्यं मलाधिक्यं मलशौक्ल्यं तथैव च
मूत्राधिक्यं मूत्रशौक्ल्यं शुक्राधिक्यं तथैव च ॥४॥
स्तैमित्यं गौरवं शैत्यमेत एव हि विंशतिः
योगतो रूढितः प्रोक्ता मुनिभिः श्लैष्मिका गदाः ॥५॥
रुक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
धूमोष्मानलघर्मनस्यवमनं स्वेदोपवासादिकम् ॥६॥
तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनम्
पानाहारविहारभेषजमिदं श्लेष्मामयान् संहरेत् ॥७॥
इत्यष्टाविंशः श्लेष्मव्याध्यधिकारः समाप्तः ॥२८॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP