२६
अग्निश्च देव सवितरिषमूर्जं दधानौ ।
पातं मा दुश्चरितादा मा सुचरिते भजतं युवयरवसा सुम्नमशीय ॥१॥
इदं तदुप युव इदं तदुप ह्वये यच्छुश्रुमा त्वत् परि ।
वाचस्पतिर्नियच्छतु मय्येवास्तु ममाश्रुतम् ॥२॥
माप ज्यायस्ते अकरन् मा श्रुतेन वि राधिषि ।
अमोघमस्माकं श्रान्तमग्ने द्रविणवत्कृधि ॥३॥
मध्यमेष्ठा वर्चस्वत्यायुषे वर्चसे कृतम् ।
वनुष्व विश्वदेवेषु वनुष्व त्वं बृहस्पतौ ॥४॥
घृतेन प्रजां वनुते घृतेन रयिमश्नुते ।
घृतेनायुष्यं वर्चस्यं देवेभ्यो वनुते परि ॥५॥
पर्जन्य पिप्पलास्तुभ्यं नद्यो गर्भं स्वस्तये ।
मर्यादा ब्रह्मदेवयीरायुष्यं वर्चसा सिचम् ॥६॥
यथा हस्ती हस्तिन्या: पदेन पदमन्वगात् ।
एवा त्वमग्ने वर्चस्य पदेन पदमन्विहि ॥७॥
यथा रथस्य चक्रेण विपथ: पांसुमस्याथ: ।
एवा ह मनो व्यस्यामि हृदं संवननाय कम् ॥८॥
इन्द्रस्य प्रथमं वचो देवानामपर वच:॥
तृतीयमश्विनोर्वचस्तेन गां वानयामसि ॥९॥
उदितः शयावौ विथुरौ दिवं गृध्राविवेयथुः ।
शोचनावभिशोचनावस्योच्छोचनौ हृद: ॥१०॥
शोचयाभिशोचया दीपयोप दीपय: !
अहेरग्ने विषं त्वं तृणमिव कल्वलं दह ॥११॥
सीदतं निसक्ताराववेतं मोङ्कतम् ।
कृष्णा वां गौ: सारस्वती ॥१२॥
यथारात्री कृष्णतमा गौः कृष्णा कृष्णवर्त्मनी ।
शाची: पूर्वो यथा रूपमेवेदं मामकं शिरः ॥१३॥
यथाङ्गरोभिषिक्तो दर्विदाको यथासितः ।
अनुस्यन्दस्य कल्मषमेवेदं मामकं शिर: ॥१४ ; :
यथा दावाद् दह्यमानात्कृष्णो ज्वालोपध्वंसते ।
नैषांन्यस्य यथा मुखमेवेदं मामकं शिरः ॥१५॥

२७
यत् किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुर्भि: ।
तन्मृत्युना निर्ऋति: संविदाना पुरा दृष्टादाज्यं हन्त्वस्य ॥१॥
यातुधाना निर्ऋतिरादु रक्षस्ते ऽस्यघ्नन्त्वनृतेन सत्यम्।
इन्द्रेषिता आज्यमस्य मथ्नन्तु मा तत् सं पादि यदसौ जुहोति ॥२॥
परित्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
भिषग्वर्णं दिवेदिवे हन्तारं भङ्गुरावतम् ॥३॥
स्वर्जिदधिराजौ श्वेनौ संपातिनाविव ।
आज्यं पृतन्यतो हतां यो ऽस्मान् पृतनायति ॥४॥
पृथिव्यै वनस्पतिभ्य ओषधीभ्यो ऽग्नये ऽधिपतये स्वाहा ॥५॥
अन्तरिक्षाय प्राणाय वातेभ्यो वायवे ऽधिपतये स्वाहा ॥६॥
दिवे चक्षुषे नक्षत्रेभ्य: सुर्याया ऽधिपतये स्वाहा ॥७॥क्षुसे
पिप्पल्य: समवदन्तायतीर्जननादधि ।
यं जीवमश्नवामहै न स रिष्याति पूरुष: ॥८॥
पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी ।
तां देवा: समकल्पयनलं जीवितवा इति ॥९॥
असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुन: ।
वातीकृतस्य भेषजी पिप्पलीक्षिप्त भेषजी ॥१०॥
यदुलूको वदति मोघमेतद्यत् कपोतः पदमग्नौ कृणोति ।
यस्य दूतौ प्रहिताविदमेजथुस्तस्मै यमाय नमो ऽस्तु मृत्यवे ॥११॥
यस्ते दूतो निर्ऋत आजगामाप्रहितः प्रहितो वा गृहं न: ।
कपोतोलूकावपदन्तदस्त्ववैरहत्यामिदमाजगन्थ
सुवीरताया इदमा ससद्यात् तस्मै यमाय नमो ऽस्तु मृत्यवे ॥१२॥
य: प्रथम: प्रवतमाससाद्य बहुभ्य: पन्थामनुपस्पशान: ।
य ईशे ऽस्य द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो ऽस्तु मृत्यवे ॥१३॥
यथासित: प्रथयते वशां अनु वपूंषि कृण्वन्नसुरस्य मायया ।
एवा मे शेपः सहसायमर्को एनाङ्गेन संसमकं कृणोतु ॥१४॥
यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत् ।
यावदश्वस्य वाजिनस्तावन् मे वर्धतां पसः ॥१५॥
यथा पसस्तायादरं वातेन स्थूलभं कृतम् ।
यावत् परस्वतः पसस्तावन् मे वर्धतां पसः ॥१६॥

२८
यस्येदमा रजो युजस्तुजे जनं वनं स्व: ।
इन्द्रस्य नाधृषे शव: ॥१॥
धृषाणो धृषित: शव: पुरा यथा यतिष्ठन् ।
इन्द्रस्य रन्त्यरियं महत् ॥२॥
स नो ददातु नो रयिमुरुं पिशङ्ग संदृशम् ।
इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥३॥
आयुरग्नि इहा वहाज्जातवेदास्तनू वशिन् ।
यथाहं योग्जीव ऽसानि प्रजानामधिपावशी ॥४॥
आयुरिन्द्रो दधातु मे आयुर्देवो बृहस्पति: ।
आयुर्मे विश्वे देवा अहोरात्रे च चक्रतु: ॥५॥
आयुरायुस्या पततां प्राणं प्राणो दधातु मे ।
देवा यच्चक्रुर्देवेभ्य: स्वर्यन्तो यथायथम् ॥६॥
उत् पतन्तुर्नभस्वती समुद्रादधि घोषिणी ।
उच्चा समुद्रिया आपस्ताभिष्ट्वा तर्पयामसि ॥७॥
या आपो दिव्या या वातात् परियज्ञिरे ।
इन्द्रो मरुत्वांस्तप्तात्माताभिष्ट्वा तर्पयामसि ॥८॥
या: शुष्का या हरिणीर्याभूमि मनुवा दधु ।
सर्वा: समग्रा ओषधीस्ताभिष्ट्वा तर्पयामसि ॥९॥
आ नो मेधा सुमतिर्विश्वरूपा गिरो बृंहतीरावेशयन्ती ।
रुचो मे बह्वीर्नि युनक्तु गावो यथासाम भूवनेषु कर्ण न: ॥१०॥वह्वी
दीक्षा तपो मनसो मातरिश्वा बृहस्पतिर्वाचो अस्या स योनिः ।
वेदांसि विद्यामयुजन्त बह्वीरग्नीषोमौ यशो अस्मासु धत्तम् ॥११॥वह्वी
यदग्ने तपसा तप उपप्रेक्षामहे वयम् ।
प्रियाः श्रुतस्य भूयास्मायुष्मन्त: सुमेधसः ॥१२॥
यस्त्वा मातुरुत वा पितुः परिजायमानमभिसंबभूव ।
तं त्वद्यक्ष्मोमधिनाशयाम: सो ऽन्यस्मिंच्छ्रयातै: प्रविष्ट: ॥१३॥
यस्ते यक्ष्मो हृदयेष्ठो नाभिष्टवा उदरंगमः ।
अथो यः शिश्रिये परे तं त्वद्यक्ष्मोमधिनाशयाम: सो ऽन्यस्मिच्छ्रयातैः प्रविष्टः ॥१४॥
शीर्षरोगमङ्गरोगं संस्रावणं विबर्हणमभिशाचं विसल्पकम् ।
यस्ते यक्ष्मो मज्जसु परुषु यो गुदासु तं त्वद्यक्ष्मोमाधिनाशयाम: सो ऽन्यस्मिच्छ्रयातैः प्रविष्ट: ॥१५॥
(इति त्र्यृचनाम ऊनविंशतिकाण्डे सप्तमो ऽनुवाक: )

२९
अग्निरक्षोहा तिग्मस्तिग्मशृङ्गो हन्तु रक्षो नुदतामरातिम् ।
अपाघशंसमस्यतु ॥१॥
आ न एतु परावतो बलमोजो दिवस्परि ।
आा गिरिभ्य: पर्वतेभ्य आयुष्टे विश्वतो दधत् ॥२॥
पुनस्ते ऽसुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् ।
पुनस्ते सोमस्तन्वं ददातु पुन: पूषा पथ्यां या: स्वस्ति: ॥३॥
कष्कषाः कर्षिपिषा: पिष्टा येवाषायेवषा: ।
इष्टर्गवेषयन्त: सैकता: पांशवा: ॥४॥
अदृष्टान्नदृष्टान् ।
दृष्टा ङ् अदृष्टान्धनपते जहीन्द्रस्य वधेन ॥५॥
एताश्च विश्वरूपाश्च गृध्रा: कोकाश्च ते हता: ।
कामे कामयस्व मा प्रतीची: प्रती मा भव ॥६॥
मामनु प्रते मनो वत्सा पाकेव धावतु ।
अभिले अभिमादन्यसौमामभिमाद्यतु ॥७॥
विद्म पतत्त्रिण्यवर्यमिषुके नामकं तव ।
अहं ते मन आ ददे मनो मनोमुषिर्यथा ॥८॥
मयि ते मन आहितं रथ इव रथवाहने ।
उदसौ सूर्यो अगान्मह्यमवतुना सह ॥९॥
अहं विशां पुरोहितो मधुहस्तो मधुजिह्वोः ।
मयि वागस्तु धरुण्यसी ॥१०॥
अहं विश्येन केतुना समक्ष्ये मानुषेष्वा ।
अस्माकमस्तु केवलं बृहद्यशो अधि विश्वेषु राजसु । वृहद्य
स्वादोश्चिन् मा स्वादीयांसं मधोश्चिन् मधुमत्तरम् ॥११॥
प्रियाच्चित्सख्युरन्तरमादित्यास: कृणोतु मा ।
अग्ने ब्रह्म त्वं ब्रह्मासि विद्धि त्वं प्रास्मभ्यं ब्रूहि ॥१२॥
यदीदं तथा भविष्यसि यदि वा नामथैतस्य हविषोविहि स्वाहा ॥१३॥
वि पृच्छे द्यावापृथिवी वीन्द्रं वि बृहस्पतिम् ।
वि देवान् यज्ञियान् पृच्छे व्यसं जीवनाय कम् ॥१४॥
विज्ञानायोद्यतः प्रस्तुत: सुगं यम राजन् हविरिदं जुषस्व ।
अगतासोरिहविषो मादयस्व निर्ऋतिं गच्छतु यं गतासोः ॥१५॥

३०
य त्वां मांसे अपववौ यन् मन्थे यदोदने।
अग्निष्ट्वा विश्वभेषजस्तस्मात् पात्वंहसः ॥१॥
यस्त्वावातो आ वात्वधरादुत्तरादुत ।
आपो या विश्वशंभुवस्तास्त्वा पात्वंहस: ॥२॥
अपत्वं मृत्युं निर्ऋतिमपयक्ष्मं नि दध्मसि ।
यथात्वमरपो अस उदोजा उत्तरो भव ॥३॥
वैश्वानरो रश्मिभिर्न: पुनातु वातः प्राणेनेषिरो नमोभि: । रस्मि
द्यावापृथिवी पयसा पयस्वती ऋतवारी यज्ञिये मा पुनीताम् ॥४॥
प्रजापतिर्ऋतुभिः पञ्चभि: संवत्सरो धामभिः पातु विश्वै: ।
इहैव प्राणः सख्ये नो अस्तु तमात्मनि पुनरावेशयामि ॥५॥
वैश्वदेवीं सुनृतामा रभध्वं शुद्धा भवन्तः शुचय: पावका: ।
तया गृणन्तः सधमादेषु वयं स्यामो पतयो रयीणाम् ॥६॥
वैश्वानरीं वर्चस आा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः ।
इडयेह सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥७॥
अवत्कं ममभेषजमवत्कं परिवाचनम् ।
नराव्यसिमातु दोवन्वानारोगभेषजम् ।
शम्भुलेहमिहाहरत् तमुदक्षीरा उदस्यति ॥८॥
तदास्रावस्य भेषजं तदु रोगमनीनशत् ।
नदीषु नड्वलासु कुम्भेषु कलशेषु च ॥९॥
प्रतीशेचन भेषजं तत्ते कृणोमि भेषजम् ।
मध्यमं सं पिबोदकं पट्पटिङ्गं विपश्चलं विपश्य ॥१०॥ पिवो
अविदामयदैच्छामि पिशाच क्षयणं हविः ।
तेन क्रव्यादो हन्मि: सर्वाश्च यातुधान्य: ॥११॥
इच्छन्ति त्वा पदातय इच्छन्ति रथिनस्त्वा ।
प्रीणन्ति गोभिरश्वैरमृतस्येव वा असि ॥१२॥
अमुं सुनाम भेषजं पृथिव्या अध्युद्भृतम् ।
वक्ता तन्मह्यमब्रवीदिदं हि पारयादिति ॥१३॥
चक्षुरसि पुरुषस्य चक्षुर्गोश्चक्षुरर्वतः ।
चक्षुर्भूतस्य भव्यस्य चक्षुरप्सरसामसि ॥१४॥
चक्षुरसि सुपर्णस्य चक्षुरहेरथो शुन: ।
यक्षुः सर्वस्य पश्यतो अथोयद् विश्वमेजति ॥१५॥
आदधानं सहस्राक्षं प्रतिस्पाशनमब्रुवन् । मब्रु
दर्शय मा यातुधानान् दर्शय यातुधान्य: ॥१६॥

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP