परमेश्वरसंहिता - पञ्चदशोऽध्यायः

परमेश्वरसंहिता


सनक :---
स्वयं व्यक्तविमानस्य प्रादुर्भावप्रसङ्गतः।
प्रतिष्ठा सूचिता ब्रह्नन्! विस्तरेणाद्य मे वद ॥१॥
शाण्‍डिल्य :---
श्रूयतामभिधास्यामि यदर्थं चोदितस्त्वया।
पौष्कराख्ये महाशास्त्रे प्रोक्ता भगवता स्वयम् ॥२॥
प्रतिष्ठा वासुदेवेन पौष्करस्य महात्मना।
सुविस्तरेण सर्वत्र प्रकीर्णा बहुधा स्थिता ॥३॥
सर्वत्र सारमुद्‌धृत्य तत्प्रसादाद्वदामि ते।
आद्यवेदोद्भवैर्दिव्यैः साक्षात् सद्ब्रह्नवाचकैः ॥४॥
मन्त्रैर्बलादिकैर्योक्ता प्रतिष्ठा तत्पदप्रदा।
सिद्धान्तोक्तेन मन्त्रेण साङ्गेनैव बलादिकैः ॥५॥
स्थापना या तु सा प्रोक्ता भोगमोक्षफलप्रदा।
साङ्गेन मूलमन्त्रेण ज्ञानध्यानान्वितेन च ॥६॥
प्रतिष्ठा विहिता ब्रह्नन्! मन्त्रसिद्धिफलप्रदा।
एकायनाख्यवेदोक्तैर्मन्त्रैरन्यैस्त्रयीमयैः ॥७॥
सिद्धान्तोक्तेन मन्त्रेण, साङ्गेन क्रियते च या।
सा सार्धमैहिकैर्भोगै, रणिमादिफलप्रदा ॥८॥
दिव्यैर्बलादिकैर्मन्त्रैः सह चान्यैस्त्रयीमयैः।
स तु षाड्‌गुण्यफलदा सह सज्ञफलैर्भवेत् ॥९॥
सह ऋक्‌सामपूर्वैस्तु मन्त्रैः स्वव्याप्तिसंयुतैः।
साङ्गेन मूलमन्त्रेण स्थापना या महामते! ॥१०॥
सा सर्वभोगदा चान्ते तथा मन्त्रफलप्रदा।
केवलैः श्रुतिमन्त्रैस्तु यथावसरलक्षणैः ॥११॥
धारणा भगवदध्यानमन्त्रन्यासेन वै सह।
देशिकेन्द्रेण या कार्या भक्तानां परमेश्वरे ॥१२॥
सामान्या सा परिज्ञेया यज्ञवत् सर्व(स्वर्ग)भोगदा।
कालक्रमादकामानां सर्वाः परफलप्रदाः ॥१३॥
इति मन्त्रविभेदेन सप्तधा परिकीर्तिता।
द्विजेन्द्रो भगवद्याजी तद्भक्तस्तन्मनाः सदा ॥१४॥
निर्द्वन्द्वो नित्यसत्त्वस्थो द्विषट्‌काध्यात्मचिन्तकः।
वेत्ता यो व्यूहपूर्वस्य व्यक्तस्य परमात्मनः ॥१५॥
बलादिदिव्यमन्त्रेषु यस्य निष्टा परा स्थिता।
सन्यासं कर्मणां यस्तु करोत्यध्यक्षतः क्रमात् ॥१६॥
नित्यसिद्धे तदाकारे तत्परत्वे च सर्वदा।
यस्यास्ति सक्तिर्हृदये तस्यासौ सन्निधिं भजेत् ॥१७॥
मन्त्ररूपी जगन्नाथः परमात्माच्युतः प्रभुः।
अतस्तेन प्रतिष्ठानं कृतं मुख्याधिकारिणा ॥१८॥
विद्धि तन्मुख्यकल्पं तु प्रतिष्ठोक्तफलप्रदम्।
प्राक्‌ त्रयीधर्मनिष्ठो यः प्राप्तदीक्षो जितेन्द्रियः ॥१९॥
मन्त्रज्ञः कर्मकुशलः पञ्चरात्रार्थतत्ववित्।
स्थापनं यत् कृतं तेन ह्यनुकल्पं च विद्धि तत् ॥२०॥
परात्परस्वरूपस्य परस्य चतुरात्मनः।
शान्तोदितादिव्यूहानां केशवाद्यखिलस्य च ॥२१॥
तथा विभवमूर्तीनामेकाकारस्वरूपिणः।
तथा च सर्वजगतामेकबीजात्मकस्य च ॥२२॥
सदोदितस्वरूपस्य वासुदेवस्य वै विभोः।
त्रयाणामच्युतादीनां तद्भेदानां तथैव च ॥२३॥
शान्तोदितस्वरूपस्य परस्य चतुरात्मनः।
या तु सन्धानरूपा सा "प्रतिष्ठेति" प्रकीर्तिता ॥२४॥
पीठब्रह्नशिलाज्ञानस्तम्बस्य चतुरात्मनः।
चतुर्दिग्वीक्षमाणस्य या तु सन्धानलक्षणा ॥२५॥
बोद्धव्या "सुप्रतिष्ठा" च दिग्व्यूहपरिपूरिका।
धृतिशक्तिः स्वरूपेण त्वमूर्तेनाव्ययात्मना ॥२६॥
स्थितये प्रक्रियार्थं च "ब्रह्नपाषाणतां" गता।
सर्वब्रह्नशिलानिष्ठमाक्षितेर्द्विजसत्तम! ॥२७॥
व्याप्तमामूलतश्चैव तेनामूर्तेन वै पुरा।
द्रव्यमूर्तिरमूर्ता च गृहीता स्तम्बलक्षणा ॥२८॥
अनुग्रहार्थं वर्णानां स्थित्यर्थं दिक्क्रमस्य च।
अधोर्ध्वाभ्यां विभागार्थं सिद्धये पुनरेव हि ॥२९॥
तात्वस्य विशव्पीठस्य जडत्वविनिवृत्तये।
सम्यक् संवित्तिलाभार्थं तत्वानां भिन्नरूपिणाम् ॥३०॥
युक्तिः परिगृहीता च चातुरात्म्यैकलक्षणा।
एकस्याच्युतबीजस्य भिन्नेषु प्रतिवस्तुषु ॥३१॥
संस्थि स्थितिरच्छिन्ना सा "प्रतिष्ठान्त" एव हि।
ज्ञानस्तम्बाविभक्तानामेतेषां चतुरात्मनाम् ॥३२॥
चतुर्दिग्वीक्षमाणानां स्थापना या समीरिता।
एकदिग्वीक्षितानां च स्थापितानां च पङ्‌क्तितः ॥३३॥
सा च "प्रतिष्ठा" विज्ञेया पूर्ववद्‌द्विजसत्तम!।
भिन्नानां व्यूहमूर्तीनां केशवाद्यखिलस्य च ॥३४॥
प्रादुर्भावसमूहस्य द्व्यादिकस्य च यद्‌द्विज!।
एकस्मिन् विश्वपीठे तु स्थितिरेकस्य चेच्छया ॥३५॥
प्रतिष्ठाख्यं "विशेषं तु स्थापनं" समुदाहृतम्।
चिच्छक्तेरनुविद्धं च अव्यक्तं तत्वविग्रहम् ॥३६॥
दिव्यमूर्तौ चलाख्ये तु नित्यमेकात्मताधिया।
बिम्बसंस्कारकाले तु अधिवासाभिधे द्विज! ॥३७॥
अचलत्वेन सन्मन्त्रैश्चलभावेन वा पुनः।
साङ्गं सलाञ्छनं चैव कामाच्चाभिमतात्तु वै ॥३८॥
आराधनार्थं हृदयान्न्यस्तं तद्धृदये पुनः।
समाहरेत् कृतार्थत्वान्नित्यं कालान्तरेण वा ॥३९॥
सुबोधपरिणामेन सत्वेनाऽऽनिर्मलेन च।
कालसत्ता इयत्ताख्या परिच्छेदवशात् स्मृता ॥४०॥
तमा "स्थापनसंस्थं च विशेषं" समुदीरितम्।
संपन्ने ब्रह्नपाषाणसंस्कारे पैठिकेऽपि च ॥४१॥
उद्वर्तनाभ्यञ्जनेन मृद्भूतीर्गोमयादिना।
शिल्पिदोषोपशमने स्नानमात्रे कृते सति ॥४२॥
निष्पन्ने नेत्रदाने तु स्नाने संपादिते परे।
उत्थाप्य मूर्तिपाद्यैस्तु गुरुणा वहुभिर्बलात् ॥४३॥
निवेशनममन्त्रं यद्विधिवत् साम्प्रतं कृतम्।
तृतीयं वज्रलेपेन नित्यमेकात्मता द्विज! ॥४४॥
प्राप्ते लग्नोदये मन्त्रन्यासमारणात्तु वै।
चिच्छक्तेरनुसन्धानात् तत् "स्थितस्थापनं" तथा ॥४५॥
प्रासादान्तरभित्तीनां लिखितं वाम्बरादिके।
सिद्‌ध्यर्थं साधकेन्द्रैस्तु सिद्धिकालावधिं तु वै ॥४६॥
चरबिम्बस्य यन्मन्त्रन्यासं वै सासनस्य च।
नित्यमाराधनार्थं तु कर्मार्चायामपि द्विज! ॥४७॥
तदपि प्रचलाख्यं तु स्थितस्थापनमेव च।
क्ष्माभङ्गैर्जलपूर्वैस्तु दोषैर्या चातिदूषिता ॥४८॥
उद्‌धृत्य योजितान्यत्र स्थाने तु शुभलक्षणे।
सम्यक् संस्थापनाद्भूयः "संस्थापन" मुदाहृतम् ॥४९॥
विद्युत्प्रपातपूर्वैस्तु दोषैर्या चातिदूषिता।
तदुत्थाने कृते शश्वन्निर्दोषे चासने सति ॥५०॥
तत्समा लक्षणाढ्या च प्रतिमाद्या महामते!।
अन्यस्मिन् वा नवे पीठे विधिवत् परियोजिता ॥५१॥
बोद्धव्यं तद्विशेषं च "स्थापनोत्थापनं" तु वै।
आदिमूर्त्यादिभेदेन चलाचलविभागतः ॥५२॥
प्रतिष्ठादिविशेषास्तु अष्टधा परिकीर्तिताः।
आदिमूर्त्यादिमूर्तीनां भोगपर्यङ्कशायिनाम् ॥५३॥
या तु पीठे मुनिश्रेष्ठ! विधिवत् परियोजना।
"संस्थापना" च विज्ञेया, तथा "चाऽऽस्थापना" ॥५४॥
आसीनानां स्थितानां तु स्थापना समुदीरिता। [भवेत्॥
"प्रस्थापना" सुपर्णस्थमूर्तीनां परिकीर्तिता ॥५५॥
शयनादिविभेदेन चतुर्धा परिकीर्तिता।
भूयश्च द्विविधं विद्धि बेरैकत्वबहुत्वतः ॥५६॥
शिलया मणिना वापि लौहैर्वापि कृता तु या।
नित्यादिसकलस्नानविषया, रहिता सदा ॥५७॥
कर्मार्चयापि देवीभिः स्थिताप्यासीनतां गता।
स्थाप्यते केवला मूर्तिः "एकबेरं" तु विद्धि तत् ॥५८॥
मृद्दारुजं तु यद्बिम्बं कर्मार्चादिसमन्वितम्।
नित्यादिसर्वस्नानार्थं शक्तिभिः सहितं न वा ॥५९॥
मणिवज्रादिशैलोत्थं निमित्तस्नपनक्षमम्।
सदा तु नित्यस्नानार्थं कर्मार्चासहितं तु यत् ॥६०॥
बृहद्बिम्बं तु लक्ष्म्यादिसहितं रहितं तु वा।
नित्यनैमित्तिकाद्युक्तसकलस्नपनक्षमम् ॥६१॥
लक्ष्म्यादिभिः समोपेतं यद्बिम्बं शक्तिभिः सदा।
तदेतत्त्रिविधं विद्धि "बहुबेरं" महामते! ॥६२॥
यत्तु चित्रमयं बिम्बं भित्तिकाष्ठाम्बराश्रयम्।
कर्मबिम्बसमोपेतं नित्यादिस्नानकर्मणि ॥६३॥
यच्चापि मृण्मयं बिम्बं त्रिविधं चापि चित्रजम्।
नित्यनैमित्तिकस्नाने दर्पणादिसमन्वितम् ॥६४॥
कर्मबिम्बान्वये योग्यं विभवेच्छानुसारतः।
एतच्चतुर्विधं विद्धि "बहुबेरविशेषकम्" ॥६५॥
बहुबेरं यथायोगं स्थितमासीनमेव वा।
शयानं यानगं वापि भवेदिच्छानुरूपतः ॥६६॥
बहुबेरादिभेदास्तु पञ्चधा परिकीर्तिताः।
अन्यानि कर्मबिम्बानि यात्राबिम्बपुरस्सरम् ॥६७॥
तत्तत्कर्मविशेषार्थं बहुबेरैकबैरयोः।
द्वयोश्च कल्पनीयानि विभवस्यानुरूपतः ॥६८॥
साधारं सर्वमूर्तीनां प्रति (अधि)ष्ठानक्रमं श्रृणु।
यथोक्तलक्षणोपेतं प्रासाद बिम्बसंयुतम् ॥६९॥
यथाभिमतदिग्वक्त्रं निश्चयीकृत्य वै पुरा।
भूभागे सति वै कुर्यात्तदग्रे यागमण्डपम् ॥७०॥
दिक्‌त्रये तदभावात्तु तदभावाद्विदिक्षु वा।
यथाभिमतदेशेषु सौम्ययाम्यदिगायतम् ॥७१॥
आनुगुण्य, ऽऽयशुद्धं च शुभं निर्बाधमुच्छ्रितम्।
त्रिपञ्चाशत्करायामं षोडशाङ्गुलसंमितम् ॥७२॥
द्विसप्तकरविस्तारं विभवेच्छानुसारतः।
हस्तद्वादशविस्तीर्णं षट्‌चत्वारिंशदायतम् ॥७३॥
द्विचतुष्काङ्‌गुलैर्युक्तमष्टत्रिंशत्करायतम्।
विस्तृतं दशभिर्हस्तैरथवा द्विजसत्तम! ॥७४॥
चतुस्त्रिंशत्करं सार्धमायामं नवविस्तृतम्।
द्विरष्टाङ्गुलसंयुक्तं त्रिंशत्करसमायतम् ॥७५॥
विस्तृतं चाष्टभिर्हस्तैरेवं पञ्चविधं भवेत्।
सप्तषट्‌पञ्चहस्तं च तथा सार्धं चतुष्करम् ॥७६॥
चतुर्हस्तं भवेत् पीठं क्रमान्मण्डपपञ्चके।
मण्डपे मण्डपे कुर्यात् पार्थिवं पीठपञ्चकम् ॥७७॥
स्वविस्तृतेः षंडशेन सर्वेषां परिवर्ज्य च।
अन्तरालानि विप्रेन्द्र! तदुच्छ्रायमथाचरेत् ॥७८॥
चतुर्विंशतिमांशेन स्वेन स्वेन महामते!।
शिष्ठं च परितो वीथिः स्यादेबां पीठकल्पना ॥७९॥
तद्विस्तारोच्छ्रितांस्तम्भान् स्थापयेत् कोणदेशतः।
तन्मानेन समारोप्याः स्तम्भानां शिरसोपरि ॥८०॥
रचनारहिताश्चान्ये दण्डास्तिर्यक्‌प्रसारिताः।
सर्वं स्थलांगणं ब्रह्नन्! चतुर्दिक्‌तोरणान्वितम् ॥८१॥
पीठात् तृतीयभागेन विस्तृतं तोरणं भवेत्।
विस्तारात् त्रिगुणेनैव सर्वेषामुन्नतिः स्मृता ॥८२॥
सचक्रगरुडाः सर्वे त्रिचतुःपञ्चसंख्यया।
स्वान्तरालप्रमाणेन सस्तम्भास्तोरणाखिलाः ॥८३॥
विनिवेश्याः क्षितौ खात्वा सर्वे चैव सुलक्षणाः।
चतुरश्रास्त्वधोभागे त्वष्टाश्रा मध्यभागतः ॥८४॥
वर्तुलाश्चोर्ध्वभागाश्च समांशेन विभाजिताः।
कृत्वैवं भगवद्यागमण्डपं सर्वकर्मणआम् ॥८५॥
उदग्दिक्‌पीठतश्चोर्ध्वे धिष्ण्यं कुर्यात् कजाङ्कितम्।
वर्तुलं चतुरश्रं तु प्रकाशाख्यं सुलक्षणम् ॥८६॥
शङ्खचक्रगदापझैरङ्कितं मेखलावनौ।
द्रव्याणामधिवासार्थं तत्समीपस्थितं तु यत् ॥८७॥
मध्यमे मण्डलं पीठे मन्त्रास्त्रकलशार्चनम्।
चतुर्थं स्नानकुम्भानां सोषधीनां निवेशने ॥८८॥
तस्मिन्नन्यत्र शयनं, पञ्चमं स्नपनासनम्।
भद्रपीठसमायुक्तं स्नानद्रव्यसमन्वितम् ॥८९॥
पूरितं वालुकाभिश्च कर्तव्यं तु द्विजाऽथवा।
सद्वारं सगवाक्षं च सकवाटं हि सार्गलम् ॥९०॥
कृत्वैवमधिवासार्थं प्राकारं सालयं महत्।
प्रासादक्षेत्रमानं तु सन्त्यज्य परितस्ततः ॥९१॥
समेखलं सपीठं तु दिक्षु कुण्डाष्टकं लिखेत्।
अनुकल्पे तु वा कुर्यात् प्राच्यां दिङ्भण्डपाद्बहिः ॥९२॥
तत्पाश्चात्ये तु वा भागे सपीठाः सहतोरणाः।
सस्तंभा वा पृथक्‌पीठा विविक्ताश्च परस्परम् ॥९३॥
चातुरात्म्यादिदेवानां ब्रह्नन्! स्थापनकर्मणि।
संस्थितिं श्रृणु कुण्डानां विविधां दिग्विदिक्षु च ॥९४॥
महाविभवसौभाग्य आयुरारोग्यवृद्धये।
सिद्धये सर्वकर्माणां (!) विघ्नानां विनिवृत्तये ॥९५॥
व्यत्ययादफलं विद्धि मुक्तये समतानघ!।
गदाद्वन्द्वद्वयोपेतं प्राग्दिक्‌तुर्याश्रमेव वा ॥९६॥
चक्रं दक्षिणदिग्विप्र! शङ्खं प्रत्यक्‌प्रदेशतः।
पझमुत्तरदिग्भागे यथाभिमतपल्लवम् ॥९७॥
आग्नेय्यां तु समापाद्य कुण्डमश्वत्थपत्रवत्।
विमुक्तकमलं कुर्यात् त्रिकोणं पूर्ववत्ततः ॥९८॥
होमार्थं या तु दिक्कुण्डमष्टाश्रं वायवे पदे।
धिष्ण्यं श्रीवत्ससंज्ञं तत्, अर्धेन्दुसदृशाकृति ॥९९॥
ऐशान्यां तु समालिख्य लक्षणेनोपलक्षितम्।
अतोऽपरं सन्निवेशमेकाग्रमवधारय ॥१००॥
धिष्ण्यं पूर्वपदे वृत्तमाग्नेय्यां कौस्तुभाकृति।
चक्रं दक्षिणादिग्भागे शार्ङ्गाकारं तु यातुदिक् ॥१०१॥
आप्यां गदाकृतिं प्राग्वन्मालाख्यं वायवे पदे।
उदग्दिक्कमलाकारं श्रीवत्साकारमीशदिक् ॥१०२॥
विस्तारं शम (य) मानं तु सर्वेषां विहितं तु वै।
द्वादशांशं परित्यज्य ओष्ठार्थं च ततो बहिः ॥१०३॥
सुसमं मेखलाबन्धं कुर्यात् तद्विस्तृतेः समम्।
शम(य?)द्वयं भवेत् सर्वं यथा मेखलया सह ॥१०४॥
मध्यदेशे तु वृत्तं च तुर्याश्रं वा सुलक्षणम्।
प्रासादक्षेत्रभूमेर्वै तमेवैशपदे बहिः ॥१०५॥
संपाद्यमानं युक्तं वा तर्पणे सर्वकर्मणाम्।
वास्त्वङ्गविबुधानां च लोकेशानां महामते! ॥१०६॥
विघ्नेशद्वारपालानां क्षेत्रेशस्य तथा क्षितेः।
कृत्वैवं भूषयेत् प्राग्वत् सकुण्डं यागमण्डपम् ॥१०७॥
चतुरश्रं चतुर्द्वारं दर्भमालान्तरीकृतम्।
अन्यत्र तदलाभे तु यथाभिमतदिङ्‌मुखम् ॥१०८॥
चतुर्दशकराच्चैव यावत्त्रिंशत्करावधि।
षट्‌करान्तं पुनस्तस्माद्बिम्बमानव्यपेक्षया ॥१०९॥
कार्या मध्ये स्थला तेषां द्विसप्तांशैस्ततोऽष्टभिः।
समन्तभद्रा सुश्लक्ष्णा चिता प्केष्टकादिभिः ॥११०॥
तालोन्नतैः समारभ्य सामान्येऽस्मिन् हि कर्मणि।
उन्नताङ्‌गुलवृद्‌ध्या तु, नीचा तद्‌ध्रासतः क्रमात् ॥१११॥
द्वित्रिरष्टांशकैर्मध्ये सर्वासां मण्डलं भवेत्।
चतुरश्रं चतुर्द्वारं चक्राम्बुरुहभूषितम् ॥११२॥
दक्षिणे शयनं, सौम्ये कुण्डं, अग्नेस्तु पूर्ववत्।
समेखलं द्विहस्तं च चक्रपझाङ्कितं शुभम् ॥११३॥
तदधश्चतुरश्रं प्राक् गदामेखलिकान्वितम्।
तथा दक्षिणदिग्भागे कुर्याद्वै चक्रचिह्नितम् ॥११४॥
वर्तुलं पश्चिमे सौम्ये कमलाङ्कं मनोहरम्।
शङ्खाङ्कं सर्वकोणेषु मानमेषां यथोर्ध्वगे ॥११५॥
सर्वे दशान्तहस्तानां चतुर्णामेकमेखला।
मण्डपानां तु किन्त्वत्र ऊर्ध्वगं सर्वमेखलम् ॥११६॥
ततोऽधः संस्थिताः सर्वे एककुण्डास्तु मण्डपाः।
तेषां समेखलं चाद्ये द्वाविंशत्यङ्‌गुलं भवेत् ॥११७॥
ह्रासादङ्‌गुलयुग्मस्य यावद्वै षोडशाङ्‌गुलम्।
स्यात् षट्‌करे गृहे कुण्‍डं कुर्याद्वै वा मेखलाधिका ॥११८॥
अष्टहस्तोच्छ्रितं पूर्वं ततोर्धकरवर्धितम्।
त्रयोदशकरादीनां चतुर्णां ह्रासयेत् ततः ॥११९॥
अष्टकं त्वङ्‌गुलानां तु सप्तपञ्चचतुःक्रमात्।
न ह्रासः षट्‌करान्तानां न्यूनानामुच्छ्रितेर्भवेत् ॥१२०॥
एवं स्नानगृहाणां तु विस्तारश्चोन्नतैः सह।
किन्तु वै वालुकापीठैर्मध्यतश्चोपशोभितः ॥१२१॥
द्विचतुर्भिर्द्विहस्तांशैर्विस्तृताः प्राग्वदुन्नताः।
स्नानीया अग्रगोहाद्वा दिक्त्रयेऽभिमेत शुभे ॥१२२॥
अर्धमानसमं मुख्यात् सुपीठं शयनान्वितम्।
दृग्दानभवनं कुर्यान्मङ्गल्यकलशैः सह ॥१२३॥
सर्वेषां कर्मभूभागं कोणस्तम्भैर्विभूषितम्।
सुनेत्रैर्वेष्टितं कुर्याच्चक्राद्यैः पूर्ववद्युतम् ॥१२४॥
सुस्थिरं दृढपादं च स्नानाम्भोग्रहणक्षमम्।
अर्धेन वालुकापीठाद्दीर्घमाद्यक्रमेण तु ॥१२५॥
वर्धितं चार्धहस्तेन ह्रासितं चतुरङ्‌गुलैः।
स्वदैर्घ्यादर्धविस्तीर्णं कृत्वैवं सप्रणालकम् ॥१२६॥
तेन तद्वालुकापीठं भूषयेन्मध्यगेन तु।
यागागारस्य वै दिक्षु द्वारार्थं तत्र चान्तरे ॥१२७॥
शमार्धं वृद्धियोगेन ह्रासोऽन्यत्र कलादिकः।
तोरणानि बहिः कुर्याद्‌दृढैः काष्ठैः सुपूजितैः ॥१२८॥
पञ्चहस्तानि चार्धेन वर्धितानि करेण तु।
न ह्रासमाचरेत्तेपामन्यत्र करणे सति ॥१२९॥
दशमात् पञ्चहस्तानामृते भूमौ प्रवेशयेत्।
शमार्धं वर्धितानां च द्वे द्वे संवर्धयेत् कले ॥१३०॥
दैर्घ्यात् प्रवेशशिष्टात्तु त्रिभागेन तदन्तरम्।
सर्वं चक्रध्वजं कार्यं वस्त्रस्रङ्भञ्जरीयुतम् ॥१३१॥
सुधाद्यैर्वर्णकैः पीतैश्चन्दनाद्यैस्तु लेपितम्।
भिन्नाङ्गमेतदखिलं यथैकस्मिन् हि युज्यते ॥१३२॥
कर्म, यागगृहे शश्वद्विभूतेर्वावनेर्विना।
पञ्चत्रिंशत्करं क्षेत्रं स्वतुर्यांशेन विस्तृतम् ॥१३३॥
तन्मध्ये तु चतुर्हस्तं चाऽऽपाद्यं स्थलसप्तकम्।
स्थलानां व्यवधानं तु कुर्याद्वै तालसंमितम् ॥१३४॥
एकापायेन वै कुर्याद्विहस्तान्तस्थलाङ्गणम्।
क्रमेणाष्टाङ्गुलान्मानाद्व्यङ्गुलं द्व्यङ्गुलं विना ॥१३५॥
स्थलानां संकटानां च व्यवधानं द्विगोलकम्।
एवमेव समुच्छ्रायः सर्वासां परिकीर्तितः ॥१३६॥
परितो विहितं वीथेर्मानमत्र स्वपीठजम्।
एवं वा सङ्कटे कुर्यादाद्योक्तान्मण्डपद्वयात् ॥१३७॥
मध्ये मण्डलपीठं तु, तस्य दक्षिणदिग्भवेत्।
समीपे शयनं, स्थानकुम्भानां स्थापनायनम् ॥१३८॥
एवं हि वामनिकटे भोगानां मन्त्रतर्पणम्।
ऋग्यजुः सामपूर्वाणां श्रुतीनां हवनं परे ॥१३९॥
दृग्दानशयनं स्थाने ह्यन्यस्मिन् शयने हितम्।
व्यवसायार्थसम्पत्ती देशकालौ तु तज्ज्ञताम् ॥१४०॥
ज्ञात्वा समाचरेत् सर्वं न न्यूनं नाधिकं तु वा।
यद्युक्तमविरुद्धं च व्यापकं सम्प्रयोजनम् ॥१४१॥
तत्तदभ्यूह्य सर्वत्र कुर्याल्लोभधिया विना।
यतो यथोक्तं देवानां निष्पद्यति हि वा न वा ॥१४२॥
अतो यथोक्तेन विना नावसीदति बुद्धिमान्।
यथोक्तकरणे च्छिद्रपूरणं परमं स्मृतम् ॥१४३॥
भावभक्तिसमेतं च श्रद्धापूतं पुरोदितम्।
प्रासादस्याष्टदिग्व्योम मूर्तिपानां यथोदितम् ॥१४४॥
स्थण्डिलेष्वथ कुण्डेषु, तादर्थ्येनाथवा स्वयम्।
स्वकुण्डे हवनं कुर्याच्चतुर्वेदमथोऽपरे ॥१४५॥
समस्तं मूर्तिपीयं वा स्वयमेव समाचरेत्।
सामग्रीविरहाद्योग्यमूर्तिपानामभावतः ॥१४६॥
एवं त्वभिनव कृत्वा यागार्थं मण्डपं द्विज!।
पूर्वोदितैरलङ्कारैरलंकृत्य पृथग्विधैः ॥१४७॥
सितरक्तादिभेदेन प्रागादौ तु ध्वजाष्टकम्।
निवेश्य मध्ये वेद्यां तु पुनरप्ययवत्तथा ॥१४८॥
यागमण्डपनिर्माणे भूयो विध्यन्तरं श्रृणु।
प्राग्वा ह्युदग्वा प्रासादात् त्रिंशद्धस्तैर्द्विजायतम् ॥१४९॥
द्व्यधिकैर्मण्डपं कुर्यादन्यद् द्वादशभिः करैः।
स्यात् तुर्यश्रायतं मध्ये वेदीनां तत्र पञ्चकम् ॥१५०॥
परितः पञ्चहस्तं च हस्ते हस्तेऽन्रीकृतम्।
प्रदक्षिणगणोपेतं वितानाद्यैर्विभूषितम् ॥१५१॥
वेद्यामुत्तरदिक्‌स्थायां कुर्यात् कुण्डं सलक्षणम्।
होमोपकरणं सर्वं तत्रोपरि निवेश्य च ॥१५२॥
ततोपरायां वेद्यां तु नेत्रे उन्मीलयेद्‌द्विज!।
मण्डलं मध्यमायां तु वेद्यामप्येकपङ्कजम् ॥१५३॥
प्रस्तार्य चित्रं शयनं चतुर्थ्यां मुनिसत्तम!।
स्नानकर्म ततः कुर्यात् पञ्चमायां तु दक्षिणे ॥१५४॥
मण्डपस्य चतुर्दिक्षु कुर्यात् कुण्डचतुष्टयम्।
प्रासादस्यापि परितः कुर्यात् कुण्डचतुष्टयम् ॥१५५॥
तदर्थान् सर्वसंभारान् संभृत्य सुसमाहितः।
दिने कर्मदिनात् पूर्वे सप्तमे पञ्चभेऽपि वा ॥१५६॥
अङ्‌कुरानर्पयित्वा तु ततः कर्म समारभेत्।
प्रधानदिवसात् पूर्वदिने देशिकसत्तमः ॥१५७॥
स्नातः शुक्लाम्बरः स्रग्वी कृतन्यासः सुशान्तधीः।
कृताह्निकोऽधिवासार्थं सर्वालङ्कारभूषितः ॥१५८॥
सर्वसाधनसंयुक्तं त्वर्घ्यपाद्यसमन्वितम्।
मङ्गल्यकुम्भमादाय ध्यायमानोऽच्युतं हृदि ॥१५९॥
सह चैकायनैर्विप्रैः सदागमपरायणैः।
तथा ऋङ्भयपूर्वैस्तु आमूलाद्भगवन्मयैः ॥१६०॥
भेरीपटहवादित्रशङ्खशब्दादिकैः सह।
ऋग्यजुस्सामपूर्वैश्च प्रशस्ताः संपठन् श्रुतीः ॥१६१॥
द्वारपालार्चनं कृत्वा यागागारं प्रविश्य च।
संस्मृत्य स्वासने व्याप्तिमर्चयित्वोपविश्य च ॥१६२॥
मध्यपीठसमीपे तु प्राङ्‌मुखः पश्चिमे पदे।
अग्रे मङ्गल्यकलशमाधारस्योपरि न्यसेत् ॥१६३॥
विप्रान् ऋङ्भयपूर्वांश्च उपवेश्य च पूर्ववत्।
पूर्वोक्तस्त्वधिकैर्युक्तो द्रव्यैर्द्रव्यगणः शुभः ॥१६४॥
यश्च यत्रोपयोग्यस्तु तत्र तं संप्रवेशयेत्।
मन्त्राणामुपदेष्टा चाप्यनुकूलो महामतिः ॥१६५॥
योक्तव्यः कर्मदक्षस्तु सर्वेष्ववसरेषु च।
दक्षिणे ह्यात्मनो विप्र! एकचित्तः समाहितः ॥१६६॥
स्वयं वस्त्वनुसन्धाय हवनार्चनकर्मणाम्।
आस्ते ह्युत्पत्तिपूर्वाणां न्यासान्तानामनन्यधीः ॥१६७॥
करशुद्‌ध्यादि सर्वं तु चक्रादिन्यासपश्चिमम्।
सर्वं क्रमेण कृत्वा तु पुण्याहं वाचयेत् ततः ॥१६८॥
ओङ्काराद्यं पवित्रान्तं मन्त्राणां प्राक्चतुष्टयम्।
पाठयेच्च सपुण्याहं गायत्रीत्रितयान्वितम् ॥१६९॥
ततश्चात्मानुवादं च आत्मव्यूहं तथैव च।
विष्णुसूक्तं शाकुनं च शिवसंकल्पमेव च ॥१७०॥
श्रीसूक्तं चापि शंशूक्तं भद्रसूक्तं यथैव च।
अद्भिरित्यादिकं यच्च प्रीतिमन्त्रावसानकम् ॥१७१॥
पुण्याहं स्वस्ति ऋद्धिं च संवाच्य सह मूर्तिपैः।
प्रोक्षयेच्छतधारेण "स्थानानी" त्यादिकेन च ॥१७२॥
एवं सर्वेषु यागेषु भवेत् पुण्याहवाचनम्।
यागं पुरोक्तविधिना त्रिस्थानस्य क्रमाद्यजेत् ॥१७३॥
भगवन्तं जगद्योनिं बिम्बमध्ये द्विजोत्तम!।
कुर्यात् सतोरणानां च ध्वजानां स्थापनं ततः ॥१७४॥
सत्यादिकं चतुष्कं तु, मध्ये वेद्या ध्वजाष्टकम्।
प्रभवाप्यययोगेन यजेत् प्रागादियोगतः ॥१७५॥
"उत देवा अवहिता" ऋङ्भयान् पाठयेत्ततः।
प्रागादिदिक्चतुष्केषु तोरणानां चतुष्टये ॥१७६॥
सुशोभनं सुभद्रं च सुगन्धं च यजेत् क्रमात्।
सुहोत्रं च ततश्चक्रं विहगेश्वरसंयुतम् ॥१७७॥
उपरिष्टान्मुनिश्रेष्ठ! पूजयेत् प्रतितोरणम्।
एतेषामथवा पूर्वं भवेद् द्वार्स्थैः सहार्चनम् ॥१७८॥
पाठयेद्‌द्वारपालीयं साम सामविदस्ततः।
अथोर्घ्यपुष्पभृन्मूर्तिधरैर्यायात् सामवृतः ॥१७९॥
यत्र तिष्ठति विश्वेशः पीठब्रह्नशिलान्वितः।
तत्रावलोकनं तेषां कुर्यात् सन्ताडनादिकम् ॥१८०॥
चक्रास्त्रमन्त्रितैः स्नानकलशैः स्नपयेत्ततः।
सिद्धार्थकैस्तथा पञ्चगव्यमृदभूतिवारिणा ॥१८१॥
वल्मीकमृज्जलेनाथ चक्राङ्कौषधिवारिणा।
संक्षोभ्याभ्यर्च्य चोद्वर्त्य क्षालयेदस्त्रवारिणा ॥१८२॥
तमर्घ्येणार्चयित्वा च ततस्तन्मन्त्रितान् करे।
सिद्धार्थकान् दक्षिणे तु बध्वाग्रे पाठयेदृचम् ॥१८३॥
"रक्षोहणं" तथा सर्वान्नयेत् प्रतिसरे मणीन्।
सर्वत्र वेष्टितं कृत्वा समारोप्य रथोत्तमे ॥१८४॥
कर्मारम्भं च पठतः तस्य दक्षिणदिङ्‌न्यसेत्।
ऋक्सामपूर्वान् वामे तु ब्राह्नणांश्च चतुश्चतुः ॥१८५॥
पुरतोऽस्त्रं स्मरनं यायात् स्वयं विघ्नांस्तु सूदयन्।
सनृत्तगीतवादित्रस्तुतिमङ्गलपाठकैः ॥१८६॥
इदं विष्णुर्विचक्रम इति ऋङ्भयैः सह पाठकैः।
एकायनांस्तदन्ते तु "ओं नमो ब्रह्नणे" तु यत् ॥१८७॥
तथैव शाकुनं सूक्तं श्रीसूक्तेन समन्वितम्।
स्वर्णादिनार्थिनः शक्त्या तर्पयंस्तान्निवेशयेत् ॥१८८॥
यागभूमिं ततो बिम्बमवरोप्य रथादिकात्।
निषण्णं दृढकाष्ठोत्थतोरणे सन्निवेश्य च ॥१८९॥
स्नानभूमौ ततः कुर्यादस्त्रेणाज्यतिलाहुतीः।
यद्वा पूर्वं समानीय पीठं ब्रह्नशिलान्वितम् ॥१९०॥
भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च।
ततो बिभ्बं समानीय स्थापयेत् पिण्डिकोपरि ॥१९१॥
स्थाप्यमाने बृहद्बिम्बे विशेषः कथ्यते श्रृणु।
पूर्ववत् कर्मशालायां संस्थाप्याकारशुद्धये ॥१९२॥
संस्नाप्य विधिना कृत्वा नयनोन्मीलनं ततः।
स्नपनं बृहादापाद्य केवलं वा बहूदकैः ॥१९३॥
स्नानकर्मशिलादीनामीषत् कृत्वा तु सार्चनम्।
उत्थाप्य मूर्तिपाद्यैस्तु बहुभिस्तु रथस्थितम् ॥१९४॥
समानीय ततो यत्नात् प्रासादाभ्यन्तरं तु वै।
यथावद्रत्नविन्यासपूर्वं पीठे निवेश्य च ॥१९५॥
बृहद्बिम्बं, ततः कुर्यात् कर्म बिम्बेऽखिलं तु वै।
सन्निरोधस्तु मन्त्राणां तत्र लघ्नेदये स्मृतः ॥१९६॥
आबृहत्स्नपनात्पूर्वं यत्किञ्चदपि तत्र तत्।
निर्वर्तनीयं पूर्णान्तं बुद्‌वैवं प्राङ्भहामते! ॥१९७॥
तथा कार्यं शुभो येन मूहूर्तो नावसीदति।
एवं हि चित्रपूर्वाणामन्येषां मुनि (द्विज) सत्तम! ॥१९८॥
सरत्नब्रह्नपाषाणवर्जितानां समापयेत्।
स्नानाद्यं कर्मबिम्बे तु तत्सममीपेऽथ दर्पणे ॥१९९॥
कर्मबिम्बं विना तेषां प्रस्वापाद्यपि विष्टरे।
कुर्यात् प्रवेशपूर्वं तु सर्वमुत्सवपश्चिमम् ॥२००॥
शक्तिभिः कर्मबिम्बैश्च गरुडाद्यैर्यदा सह।
समाचरेत् प्रतिष्ठानं मूलबिम्बेन वै सह ॥२०१॥
तदानीं तानि बिम्बानि यागभूमौ प्रवेशयेत्।
एवं प्रवेश्य तद्बिम्बं देशिकः सुसमाहितः ॥२०२॥
मण्डलाग्रमथासाद्य तत्र बिम्बं निवेदयेत्।
"भगवन् भूतभव्येश! त्वय्येवाराधनाय च ॥२०३॥
इदं बिम्बं करिष्यामि संस्कृत्य रजनीक्षये।
एवं निवेद्य स्नानार्थं कलशान् स्थापयेत् पृथक् ॥२०४॥
अथवा कर्मदिवसात् तृतीये वासरे पुरा।
कर्मभूमेः समानीय ब्रह्न (बिम्ब) पीठशिलान्वितम् ॥२०५॥
यागभूमौ तु संस्थाप्य कलशे मण्डलक्षितौ।
वह्नौ च देवदेवेशमिष्ट्वा पूर्वोक्तवर्त्मना ॥२०६॥
यिम्बादिसर्वद्रव्याणामधिवासं यथास्थितम्।
कल्पयित्वा तु देवस्य कृत्वा बिम्बनिवेदनम् ॥२०७॥
अपरेऽहनि संप्राप्ते स्नपनं प्रारभेद्‌गुरुः।
यद्वा तृतीयदिवसे प्राग्वदिष्ट्वा क्रमेण तु ॥२०८॥
त्रिस्थानस्थं जगन्नाथं कर्मशालां प्रविश्य च।
प्राप्तेऽपराङ्नसमये बिम्बमाकारशुद्धये ॥२०९॥
संस्नाप्य विधिना पश्चाद्बिग्वं तोयेऽधिवास्य च।
अपरस्मिन् दिने प्राप्ते देशिकस्तु कृताह्निकः ॥२१०॥
जलादुत्थाप्य तद्बिम्बं यागभूमौ प्रवेशयेत्।
सनकः ---
जलाधिवासनं कर्म यथावद्वदतांवर! ॥२११॥
श्रोतुकामस्य मे सम्यक् समाख्याहि सुविस्तरम्।
शाण्डिल्यः ---
वक्ष्ये जलाधिवासीयं विधानमवधारय ॥२१२॥
प्रासादस्य विशुद्‌ध्यर्थं बिम्बशुद्‌ध्यर्थमेव च।
मानोन्माणप्रमाणानामूनाधिक्योपशान्तये ॥२१३॥
जगदाप्यायनार्थं च सर्वसम्पूर्णसिद्धये।
प्रतिष्ठार्थक्रियारम्भात् पूर्वमेव शुभे दिने ॥२१४॥
पञ्चगव्यादिना स्नानं पूजाहोमौ तथा जपम्।
समाचरेत् स्वमन्त्रस्य यत्नैवं न कृतं पुरा ॥२१५॥
हेतुना केनचित्तत्र जलवासं समाचरेत्।
नदीषु दीर्घिकायां वा तटाके निर्झरे ह्रदे ॥२१६॥
संभवे सति कुर्वीत जलवासं यथाविधि।
असंभवे जलद्रोण्यां कटाहे धातुनिर्मिते ॥२१७॥
यथासंभवमन्यस्मिन् पात्रे वा मृण्मयादिके।
अल्पतोये श्मशानान्ते लवणोदपरिप्लुते ॥२१८॥
कटुके च कषाये च तिक्ते फेनैश्च दूषिते।
चैत्यवृक्षसमीपे च नीचावाससमीपके ॥२१९॥
वर्णान्तरे युते स्वल्पे ऊषरे शौवलान्विते।
एवमादिषु दुष्टेषु जलवासं न कारयेत् ॥२२०॥
एकत्रिपञ्चरात्रं वा जलमद्येऽधिवासयेत्।
देशकालानुरूपेण सद्यो वा जलवासनम् ॥२२१॥
प्रतिष्ठादिवसात् पूर्वं तृतीये पञ्चसप्तमे।
दिनेऽपराङ्णसमये कर्मशालां प्रविश्य च ॥२२२॥
अस्त्रमन्त्रेण संप्रोक्ष्य बिम्बं सन्ताडयेत्ततः।
सिद्धार्थकेस्तिलैर्दीर्घैरस्त्रमन्त्राभिमन्त्रितैः ॥२२३॥
सस्नाप्याकारशुद्‌ध्यर्थं षडिभः सिद्धार्थकादिकेः।
वस्त्राभरणपुष्पाद्यैरलंकृत्य च भूषणैः ॥२२४॥
पूर्ववत् कौतुकं बद्‌ध्वा समारोप्य रथादिके।
पूर्ववच्छ्रुतिघोषैश्च शङ्खभेर्यादिकैः सह ॥२२५॥
विविधैर्नृत्तगेयैश्च तथान्यैर्मङ्गलैः सह।
ग्रामं वा नगरं वापि प्रासादं च प्रदक्षिणम् ॥२२६॥
भ्रामयित्वा जलोद्देशमानयेन्मूर्तिपैः सह।
प्रपायां तु जलाभ्यर्णे अवरोप्य रथादिकात् ॥२२७॥
विष्टरे विनिवेश्याथ प्राङ्‌मुखं वाप्युदङ्‌मुखम्।
मण्डपं जलमध्ये तु वातवृष्टिक्षमं शुभम् ॥२२८॥
चतुः स्तम्भसमायुक्तं चतुस्तोरणभूषितम्।
वितानध्वजसंयुक्तं वेष्टितं दर्भमालया ॥२२९॥
विचित्रैश्च फलैर्युक्तं द्रुमाङ्गैः पावनैस्तथा।
मुक्तादामसमायुक्तं स्रग्दामभिरलंकृतम् ॥२३०॥
कोणप्रदीपसंयुक्तं चामरैरुपशोभितम्।
पुरैव कारयित्वा तु कुर्यात् पुण्याहघोषणम् ॥२३१॥
प्राग्वच्छुद्धिमपां कृत्वा तन्मध्ये विन्यसेत्ततः।
प्रतिमानुगुणं भद्रपीठमास्तरणान्वितम् ॥२३२॥
सोपधानं तदूर्ध्वे तु कल्पयेन्मान्त्रमासनम्।
अनन्तं कल्पयित्वोर्ध्वे अर्घ्यगन्धादिनार्चयेत् ॥२३३॥
द्विषट्‌कार्णेन बिम्बस्य अर्घ्यं पाद्यं तथैव च।
आचामं वासितं गन्धमुपवीतोत्तरीयके ॥२३४॥
भूषणानि च माल्यानि दीपं धूपं यथाक्रमम्।
दत्वा कृत्वा घृतारोपं संस्मरेत् संहृतिक्रमम् ॥२३५॥
संहारस्य क्रमं वक्ष्ये समाकर्णय सांप्रतम्।
आत्मानं सर्वगं ध्यात्वा सर्वज्ञं विष्णुमव्ययम् ॥२३६॥
कुर्याद्भावान्वितो विष्णोरधिवासनमुत्तमम्।
प्रणवेन समारोप्य जीवमर्चाभिमानिनम् ॥२३७॥
उत्क्रम्यात्मैकतां कृत्वा स्वस्मिन् सर्वेश्वरे हरौ।
संशोष्य मरुता पृथ्वीं दग्ध्वा बीजान्विताग्निना ॥२३८॥
अद्भिः संप्लाव्य तां वायुशुष्कां वह्नौ विलाप्य च।
संहृत्य वायुना वह्निं वायुमाकाशतां नयेत् ॥२३९॥
आध्यात्मिकाधिदेवैस्तु करणैर्विषयैः सह।
तन्मात्रासंस्थितान्येवं क्रमात् संहृत्य देशिकः ॥२४०॥
नभो मनसि संहृत्य मनोऽहङ्कति तत्पुनः।
महत्यात्मनि तं चापि नयेदव्याकृतैकताम् ॥२४१॥
शान्तानन्ते परे व्योम्नि निष्कले ज्ञानविग्रहे।
तं ध्यायेत् परमानन्दे संस्थितं शान्तविग्रहम् ॥२४२॥
यस्मिन्नव्याकृतं लीनं स्वस्थं यत् स्वस्वरूपकम्।
वासुदेवोऽपि विज्ञेयः सर्वात्मा सर्वकृत्‌ प्रभुः ॥२४३॥
तस्मिन्नेव तुसंहृत्य पृथिव्यादीनि देशिकः।
एवं ध्यात्वा यथान्यायं बिम्बं वस्त्रेण वेष्टयेत् ॥२४४॥
स्थगयित्वांशुकैर्दिव्यैर्दर्भैः सर्वैः स्रगादिभिः।
आचार्यो मूर्तिपैर्मन्त्रान् व्यापकांश्चतुरोपि च ॥२४५॥
पठद्भिः शाकुनं सूक्तं तथा चान्यैस्त्रयीमयैः।
आम्नायोद्धोषणपरैः सार्धमादाय तीरतः ॥२४६॥
तद्बिम्बं जलमध्ये तु पीठोर्ध्वे शाययेत् स्वयम्।
अम्भस्येति च मन्त्रेण प्राङ्‌मूर्धानमुदङ्‌मुखम् ॥२४७॥
दुन्दुभीर्विविधाकारा नादयित्वा दिशो दश।
जयशब्दैश्च गीताद्यैः सपुण्याहपुरस्सरम् ॥२४८॥
आत्मन्यासं क्रमात् कृत्वा दिशोस्त्रेणावबध्नियात्।
अवलोक्य च नेत्रेण कवचेनावकुण्ठयेत् ॥२४९॥
लोकपालान् बहिर्ध्यात्वा स्थानादस्मात् समन्ततः।
तीरदेशमथ प्राप्य कुम्भं सूत्रेण वेष्टयेत् ॥२५०॥
वेष्टितं नववस्त्राभ्यां सापिधानं सपल्लवम्।
संस्थाप्य तद्दक्षिणतः करकं च तथैव हि ॥२५१॥
इन्द्रादीशानपर्यन्तं कलशान् परितो न्यसेत्।
सवस्त्रान् सापिधानांश्च सहिरण्यान् सकूर्चकान् ॥२५२॥
कुम्भे विशाखयूपं तु करके च सुदर्शनम्।
आवाह्यार्घ्यादिनाभ्यर्च्य इन्द्रादीन् कलशाष्टके ॥२५३॥
बिम्बस्य शिरसोद्देशे कुम्भं च करकं न्यसेत्।
अर्चितं परितश्चाष्टौ कलशान् विन्यसेत् क्रमात् ॥२५४॥
कोणेषु पालिका न्यस्त्वा (!) अनिर्वाणैश्च दीपकैः।
दर्शयेच्चक्रमुद्रां च रक्षामुद्रां तथैव च ॥२५५॥
अत ऊर्ध्वं न वै कुर्याद्‌ग्राम्यधर्मं तु तज्जले।
दारुलोहशिलोत्थानां बिम्बानां जलवासनम् ॥२५६॥
साक्षाद्भवेत्तदन्यत्र भवेच्छायाधिवासनम्।
विधानं तत्र वक्ष्यामि यथा तदवधारय ॥२५७॥
स्नानमाकारशुद्‌ध्यर्थं द्‌र्पणे तु समाचरेत्।
अन्यच्च सकलं विप्र! प्राग्वद्बिम्बे समाचरेत् ॥२५८॥
अग्रतो देवबिम्बस्य छायाधिवसनार्थतः।
जलद्रोणीं कटाहं वा स्थापयेल्लोहनिर्मितम् ॥२५९॥
मृण्मयं दारुजं वापि भाजनं धान्यसञ्चये।
पूरयेद्गन्धतोयेन शुद्धस्फटिकवर्चसा ॥२६०॥
पूर्ववद्विष्टरं कृत्वा दर्भमञ्जरिजं शुभम्।
अष्टाविंशतिदर्भोत्थं कूर्चं कृत्वा द्विजोत्तम! ॥२६१॥
देशिकेन्द्रो विधानेन तत्रावाह्य जगद्‌गुरुम्।
अर्घ्यगन्धादिनाभ्यर्च्य स्मृत्वा वै संहृतिक्रमम् ॥२६२॥
विष्टरं जलमध्ये तु प्राङ्‌मूर्धानं तु शाययेत्।
चक्रमुद्रां प्रदर्श्याथ कुम्भादीन् पूर्ववन्न्यसेत् ॥२६३॥
शक्तीनामपि विप्रेन्द्र! पूर्ववद्विष्टरं भवेत्।
अथवा तु त्रिभिर्दर्भैः कूर्चं कुर्याद्विधानतः ॥२६४॥
छायाधिवासमात्रं तु तासामपि पृथक् पृथक्।
सर्बाङ्गं नववस्त्रेण प्रतिमायाः समन्ततः ॥२६५॥
झादयित्वा समन्ताच्च सिद्धार्थान् विकिरेत् क्षितौ।
रक्षोहणेति मन्त्रेण रक्षां कुर्यात् समन्ततः ॥२६६॥
अनुक्तमत्र यत् किञ्चित् प्राग्वत्तत् सर्वमाचरेत्।
मृण्मये भित्तिसंस्थे च बिम्बे छायाधिवासनम् ॥२६७॥
अन्तः प्रविश्य प्रासादे देशिकेन्द्रः समाचरेत्।
अन्येषां यागगेहस्य प्राग्वत् कृत्वा तु मण्टपम् ॥२६८॥
कुटीं वा तत्र कुर्वीत छायाधिवसनं गुरुः।
दारुलोहशिलोत्थानां बिम्बानां विभवे तदा ॥२६९॥
जलद्रोण्यादिके पात्रे तोयाधिवसनं चरेत्।
तदापि जलवासं तु आचरेन्मण्टपान्तरे ॥२७०॥
यद्वा स्नानार्थकं क्लृप्तमण्डपे वा समाचरेत्।
अथवा यागसदने स्नानभूमौ तु तद्भवेत् ॥२७१॥
एवं जलवाधिवासं तु कृत्वा वै देशिकोत्तमः।
उपयोग्यं प्रतिष्ठाया यद्यद्‌द्रव्यमुपार्जितम् ॥२७२॥
तत् सर्वं समुपाहृत्य प्रासादं शोधयेत्ततः।
मार्जनालेपनाद्यैश्च ततो यागनिकेतने ॥२७३॥
अकृतं यदलङ्कारं कारयेत् सकलं तु तत्।
नास्तिकान् भिन्नमर्यादान् देवब्राह्नणनिन्दकान् ॥२७४॥
पापरोगयुतानन्यान् निन्दितान् पिशुनांस्तथा।
पाषण्डिनो हीनवृत्तीन् प्रतिलोमान् समत्सरान् ॥२७५॥
लुब्धान् मूर्खानविदुषो बलान्निर्वासयेत्ततः।
कर्माहाद्वासरे विप्र! अपराह्णे गुरुः स्वयम् ॥२७६॥
जलाधिवासदेशं तु संप्राप्य सह मूर्तिपैः।
उत्थाप्य बिम्बमुदकात् कुम्भं च कलशानपि ॥२७७॥
उद्बास्य देवतास्तत्स्थास्तद्बिम्बं तीरविष्टरे।
प्राङ्‌मुखं समवस्थाप्य वारिभिः क्षालयेत्ततः ॥२७८॥
लोहजं चेद्विशुद्‌ध्यर्थं तित्रिणीफलवारिणा।
प्राग्वत् सृष्टिक्रमं कृत्वा विधानेन महामते! ॥२७९॥
वस्त्राभरणपुष्पाद्यैरङ्‌कृत्य मनोहरैः।
यानमारोप्य तद्बिम्बं शङ्खभेर्यादिसंयुतम् ॥२८०॥
ग्रामं प्रदक्षिणीकृत्य ह्यालयं वा समानयेत्।
यागगेहं तु यानादेरवरोप्य निवेशयेत् ॥२८१॥
स्थाने पूर्वोदिते पश्चादारभेत् स्नपनं गुरुः।
लेख्यादौ संप्रविश्याथ प्रासादं मूर्तिपैः सह ॥२८२॥
प्राक् चाधिवासितं कूर्चं जलात्तस्मात् समुद्धरेत्।
बिम्बाच्च वस्त्राभरणमाल्यान्यपनयेत् ततः ॥२८३॥
पीठे तु स्नानकुम्भानां स्थापनार्थं तु कल्पिते।
पूर्वोदितं स्थूलपरं स्नपनं स्थापयेद्‌द्विज! ॥२८४॥
पूर्वादिपश्चिमाशान्तं पृथक् स्नपनमण्डपम्।
विहितं यत्न, तत्रैव देवदेवस्य वामतः ॥२८५॥
यातुधानपदं यावदग्निकोणादितो न्यसेत्।
स्नपनं स्थूलपराख्यं, स्थूलसूक्ष्मं तु पृष्ठतः ॥२८६॥
ईशकोणात् समारभ्य यावदाग्नेयगोचरम्।
देवस्य दक्षिणे पार्श्वे ईशानाद्वायुपश्चिमम् ॥२८७॥
स्थूलस्थूलाभिधं स्नानं स्थापयेत् क्रमयोगतः।
अधिवासदिने कुर्यात् स्नानं स्थूलपराभिधम् ॥२८८॥
प्रतिष्ठादिवसे कुर्यात् स्नपनं स्थूलसूक्ष्मकम्।
चतुर्थे दिवसे स्नपनं स्थूलस्थूलाभिधं भवेत् ॥२८९॥
तदा तत्तद्दिने तत्तत् स्नपनं स्नापयेद्‌गुरुः।
एवं हि स्नानकलशान् क्रमात् संस्थाप्य पूर्ववत् ॥२९०॥
तदर्पणावसानेऽथ शयनं कल्ययेद्‌द्विधा।
नयनोन्मीलनार्थं तु शयनं कल्पयेत् पुरा ॥२९१॥
द्वादशाक्षरमन्त्रेण पीठं संप्रोक्षयेत्ततः।
प्रागग्रानुदगग्रान् वा दर्भानास्तीर्य पुष्कलान् ॥२९२॥
पञ्चभारमितान् शालीनथवा चार्धसंमितान्।
वृत्तं वा चतुरश्रं वा कम्बलानुपरि न्यसेत् ॥२९३॥
उपधानानि चित्राणि शयनाङ्गानि कल्पयेत्।
मङ्गल्यकुम्भान् संस्थाप्य दिगष्टकसमाश्रितान् ॥२९४॥
ततो बिम्बाधिवासार्थं शयनं परिकल्पयेत्।
तदर्धं वेदिकौर्ध्वे तु कुर्यात् स्वस्तिकमण्डलम् ॥२९५॥
रजसा कुसुमैर्वाथ चतुर्वर्मऐर्महोज्वलैः।
प्रागग्रानुदगग्रांश्च दर्भान् संस्तीर्य तत्परम् ॥२९६॥
पञ्चभारप्रमाणेन शालींस्तत्र विनिक्षिपेत्।
तदर्धं तण्डुलं शुद्धं तदर्धं तु तिलं तथा ॥२९७॥
उपर्युपरि निक्षिष्य लाजानूर्ध्वे तु विन्यसेत्।
काष्ठजं सुदृढं स्निग्धं चतुर्गात्रसमन्वितम् ॥२९८॥
चतुष्पादसमायुक्तं चतुरश्रायतं ततम्।
खट्‌वासंज्ञितपयङ्कं तदूर्ध्वे स्थापयेत्ततः ॥२९९॥
दुकूलं मृदुतल्पं च विन्यसेत् सोपरिच्छदम्।
केवलं तल्पमात्रं वा विन्यसेदथवा द्विज! ॥३००॥
खट्‌वातूले विवर्ज्याथ लाजोर्ध्वे रत्नकम्बले।
न्यसेदभिनवं पश्चाद्वस्त्रं कार्पासजं नवम् ॥३०१॥
क्षौमवस्त्रं न्यसेन्मध्ये चित्रवस्त्रं ततोपरि।
शिरोपधानसंयुक्तं पादगण्डूकसंयुतम् ॥३०२॥
सर्वानभिनवान् शुभ्रान् सकपोलोपधानकान्।
सुगन्धधूपितान् वस्त्रान् कुसुमामोदसंमितान् ॥३०३॥
इन्द्रादीशानपर्यन्तं कलशान् सूत्रवेष्टितान्।
तोयपूर्णान् समान् स्निग्धान् सापिधानान् सवस्त्रकान् ॥३०४॥
सुरत्नपल्लवैर्युक्तान् धान्यराशिषु निक्षिपेत्।
शङ्खचक्रगदापझध्वजैश्चेन्द्रादिषु क्रमात् ॥३०५॥
श्रीवत्सं गरुडं कूर्मं सौवर्णं तेषु निक्षिपेत्।
मध्ये मध्ये च कुम्भानां धान्योर्ध्वे मङ्गलान् न्यसेत् ॥३०६॥
वस्त्रैराच्छादितास्तद्वन्न्यसेत् कोणेषु पालिकाः।
एवं शयनयुग्मं तु प्रकल्प्य तदधो यजेत् ॥३०७॥
सर्वाधारमनन्तं तु तदूर्घ्वे सर्वगं प्रभुम्।
प्रभवाप्यययोगेन यजेत् प्रागादियोगतः ॥३०८॥
पाठयेत् सर्पसामादिसंज्ञां ज्ञानबलात्मिकाम्।
हुत्वा शताष्टसंख्यं तु मूलं तदनुकल्पयेत् ॥३०९॥
मण्डलं पावनै रागैः सिताद्यैर्माङ्गलीयकैः।
तदूनाधिकशान्त्यर्थं हुत्वा कुण्डगणं ततः ॥३१०॥
संस्कुर्यात् प्रतिकुण्डस्य निकटे कुम्भमध्यगम्।
प्रभवाप्यययोगेन चातुरात्म्यं तु संयजेत् ॥३११॥
ह्रदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रपम्।
दत्त्वा तदर्थं पूर्णां तु "पूर्णात्पूर्णं च पाठयेत् ॥३१२॥
एकायनान् यजुर्मयानाश्रावितमनन्तरम्।
एवं सर्वं समापाद्य प्रयायाद्‌बिम्बसन्निधिम् ॥३१३॥
विम्बमर्घ्यादिनाभ्यर्च्य गुरुः स्नपनमारभेत्।
अथास्त्रमन्त्रेण पुरा मङ्गल्यकलशाम्भसा ॥३१४॥
संसेच्य बिम्बं तदनु स्नापयेत्तन्मृदम्भसा।
पाठयेत्तत्र "कूश्माण्डान्" बलमन्त्राननन्तरम् ॥३१५॥
ततो गोमयकुम्मेन "इह गावः" प्रपाठयेत्।
भूतिस्तमति नन्त्रेण पाठ्यनानेन भूतिना ॥३१६॥
पञ्चगव्येन तदनु पाठये "च्छाव्करं" ततः।
पूर्ववच्च ततोऽभ्यर्च्य विधिवच्चमसाम्वुना ॥३१७॥
क्षालयित्वा जलैः शुद्धैरभिषिच्य ततोऽर्चयेत्।
शिल्पदोषविनाशार्थं स्नानमेतदुदाहृतम् ॥३१८॥
परिधाय ततो विप्र! वाससी अधरोत्तरे।
नयनोन्मीलनार्थं तु शयनं यत् प्रकल्पितम् ॥३१९॥
तत्र पूर्वशिरस्कं च बिम्बं प्रस्वापयेद्‌द्विज!।
ततः समन्ताद्बिम्बं तु छादयेत् कम्वलादिभिः ॥३२०॥
सौवर्णं राजनं चैव पात्रमाढकपूरणम्।
धान्यराशौ निधायाग्रे पूरयेत यथाक्रमम् ॥३२१॥
मधुना सर्पिषा चैव ततस्तु मधुपात्रके।
अर्कमण्डलमध्यस्थं मार्ताण्डायुतसन्निभम् ॥३२२॥
ध्यात्वा मन्त्रेशमभ्यर्च्य तदन्यस्मिन् भहामते!।
चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् ॥३२३॥
मन्त्रै वै सौरभीयं च स्फुरदिन्दुशतप्रभम्।
तदन्तरस्थ मन्त्रेशं हिमाचलनिभं स्मरेत् ॥३२४॥
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि।
सुभावितं स्मरेद्बिम्बं मधुवातेति मन्त्रतः ॥३२५॥
घृतादि मन्त्रयेत् पश्चाद्वस्त्रेणाच्छादयेत्तु तत्।
अष्टाङ्‌गुला च सौवर्णी शलाका राजती तथा ॥३२६॥
केवला वापि सौवर्णी शलाका स्याद्विजोत्तम!।
अष्टधान्यानि परितः पात्रेषु विनिवेशयेत् ॥३२७॥
गाः कन्यकाः शुभाकारा भूषणैश्चापि भूषिताः।
आनीय स्थापयेत् पार्श्वे ब्रह्नघोषेण घोषेयेत् ॥३२८॥
स्वयं शलाकां सौवर्णीं कृत्वा नेत्राभिमन्त्रिताम्।
मध्वक्तां च तया नेत्रं दक्षिणं त्वीषदुल्लिखेत् ॥३२९॥
संस्मरन् परमं ज्योतिर्नेत्रमन्त्रेण देशिकः।
आज्याक्तया तया वापि राजत्या वाममुल्लिखेत् ॥३३०॥
तन्मन्त्रितेन शस्स्त्रेण शिल्पी स्नातोऽवलोकितः।
यथावत् प्रकटीकुर्याद्विधिदृष्टेन वर्त्मना ॥३३१॥
वारुणं पाठयेत् साम सह "चान्द्रेण" सामगान्।
पूरयेन्मधुसर्पिर्भ्यां नेत्रयुग्मं क्रमेण तु ॥३३२॥
वौषडन्तेन मूलेन तेनैव जुहुयात्ततः।
तन्मुर्ध्नि शशिबिम्बं तु ध्येय तापादिशान्तये ॥३३३॥
सिञ्चन्तममृतौघं तु "हृदा" द्यन्तेन सेचयेत्।
व्यपोह्याच्छादनपटं दर्शयेन्मधुसर्पिषी ॥३३४॥
अष्टधान्यानि गाश्चैव कन्यकाः पुरतः स्थिताः।
मध्वाज्ये च शलाके च प्रदद्याच्छिल्पिने द्विज! ॥३३५॥
अष्टधान्यानि गाश्चैव शय्योपकरणं तथा।
प्रदद्याद्देशिकेन्द्राय साधकः सिद्धिलालसः ॥३३६॥
यद्वा मध्वादिसकलमाचार्याय निवेदयेत्।
यथाशक्ति तथान्येषां मूर्तिपानां च दक्षिणाः ॥३३७॥
मृण्मये मूलबिम्बे तु भित्तिस्थेऽथ प्रविश्य तु।
प्रासादं तत्र कुर्वीत नयनोन्मीलनक्रियाम् ॥३३८॥
एवं श्रियादिशक्तीनां नयनोन्मीलनं भवेत्।
एवं नेत्रे समुन्मील्य बिम्बस्य तु ततः परम् ॥३३९॥
दहनाप्यायने कुर्याद "स्त्रेण, हृदयेन" च।
आमूर्ध्नो द्वादशार्णं तु मूर्त्यर्थं पूर्ववन्न्यसेत् ॥३४०॥
स्नानार्थतः पुरा क्लृप्ते पीठे बिम्बं नयेत्ततः।
व्याप्तिसत्तासमायुक्ते संस्कृते प्रोक्षणादिना ॥३४१॥
आधारादिक्रमोपेते समालब्धे सुपूजिते।
पीठेऽवतार्य संवेष्ट्य वाससी ह्यधरोत्तरे ॥३४२॥
अथ क्रमोदितैः कुम्भैः द्विषट्‌कावर्तितैर्हृदा।
स्नापयेत् पाठयेद्विप्रानो षधीनामिति श्रुतिम् ॥३४३॥
"या ओषधय" इत्यादि ऋग्वेदांस्तदनन्तरम्।
एवं दशावशिष्टान्तैः सेचिते कलशैः सति ॥३४४॥
ततः कुम्भचतुष्के तु चतुर्भिर्मूर्तिधारकैः।
ऋक्सामपूर्वैर्विधिवत् स्नपनीयं तु पाठयेत् ॥३४५॥
"उदुत्तमं" हि ऋग्वेदान् पाठयेदद्रविणं यजुः।
ततस्तु वारुणं साम सामज्ञोऽथर्वणस्ततः ॥३४६॥
अयं ते वरुणश्चेति, पवित्रं ते--ततो ऋचम्।
वसोः पवित्रं--हि यजुः पाठयेत् सुमहांस्ततः ॥३४७॥
पवित्रं ते--हि यत्‌ साम संयोज्यैकायनांस्ततः।
मूर्तिपान् समुदायेन पावमानीश्चतुष्टयम् ॥३४८॥
तदन्ते परमं मन्त्रं व्यूहीयं भगवानिति।
पवित्रमन्त्रं तदनु--इदं विष्णुर्विचक्रमे ॥३४९॥
ततो विभवमन्त्रैस्तु सर्वैः संमन्त्रितेन च।
कुम्भेन सेचयित्वा तु, व्यूहमन्त्रैः परेण तु ॥३५०॥
स्नापयित्वार्चयित्वा च जुहुयात् साधिकं शतम्।
यथावत् प्रणवेनाथ व्याप्तिं कृत्वा च पाठयेत् ॥३५१॥
"माप्रगामे" ति ऋग्वेदान्, अग्ने नायुर्यजुर्मयान्।
प्राणापानं हि यत् साम ततः प्राणाय बै नमः ॥३५२॥
यातव्येति परं मन्त्रं विप्रानेकायनांस्ततः।
ध्यानयुक्तो धिया सम्यक् पठेदाराधकस्ततः ॥३५३॥
"आवाहयाम्यमरबृन्दनताङ्‌घ्रियुग्मं
लक्ष्मीपतिं भुवनकारणमप्रमेयम्।
आद्यं सनातनतनुं प्रणवासनस्थं
पूर्णेन्दुभास्करहुताशसहस्रदीप्तिम् ॥३५४॥
"ध्येयं परं सकलतत्वविदां च वेद्यं
वाराहकापिलनृकेसरिसौम्यमूर्तिम्।
श्रीवत्सकौस्तुभमहामणिभूषिताङ्गं
कौमोदकीकमलशङ्करथाङ्गहस्तम् ॥३५५॥
"सर्वत्रगोऽसि भगवन्! किल यद्यपि त्वां
आवाहयामि हि यथा व्यजनेन वायुम्।
गूढो यथैव दहनो मधनादुपैति
आवाहितोऽपि हि तथा त्वमुपैषि चार्चाम् ॥३५६॥
"मालाधराच्युत! विभो! परमार्थमूर्ते!
सर्वज्ञनाथ! परमेश्वर! सर्वशक्ते!।
आगच्छ मे कुरु दयां प्रतिमां भजस्व
पूजां गृहाण मदनुग्रहकाम्ययाद्य" ॥३५७॥
ततो विमृज्य वस्त्रेण भोगैः पूर्वेदितैर्यजेत्।
अर्घ्याद्यैर्दक्षिणान्तैस्तु पाठयेदृङ्भयांस्ततः ॥३५८॥
अर्चामि तेति मन्त्रं वै सामगांश्चार्चत त्विति।
(ओं)भगवानिति तज्ज्ञांस्तु अग्नौ सन्तर्पयेत्तः ॥३५९॥
स्वकुण्डे देशिकेन्द्रस्तु समिधां सप्तकं हुनेत्।
पश्चाच्छताष्टसंख्यं च साज्यैस्तु तिलतण्डुलैः ॥३६०॥
तर्पयित्वा तु पूर्णान्तमुद्‌धृत्याग्निकणं ततः।
दिक्‌कुण्डेषु विनिक्षिप्य संस्कृतेषु पुरैव हि ॥३६१॥
तथैव च विदिक्‌स्थेषु उद्धृत्याभ्यर्च्य वै क्रमात्।
ततः प्रभवयोगेन चतुर्दिक्षु निवेशयेत् ॥३६२॥
चतुरो वासुदेवादिनाम्ना एकायनान् द्विजान्।
स्वाभिः स्वाभिरसंख्यं च तैः कार्यमभिधादिभिः ॥३६३॥
समित्सप्तकपूर्वैस्तु साज्यैस्तु तिलतण्डुलैः।
एवमप्यययोगेन वाय्वादीशावसानकम् ॥३६४॥
ऋग्वेदाद्यांस्तु चतुरः संस्कृत्यादौ तथा न्यसेत्।
अथवा विन्यसेत्तांस्तु ईशाद्वायुपदावधि ॥३६५॥
तैरप्यच्युतलिङ्गैस्तु स्वशाखोक्तैश्च पावनैः।
हवनं विधिवत् कार्यं भक्तियुक्तेन चेतसा ॥३६६॥
एवं क्रमेण कुण्डांस्तु सर्वान् हुत्वा ततो गुरुः।
द्वार्स्थादीनां पुरोक्तानां दिक्‌पतीनां समाचरेत् ॥३६७॥
हवनं विधिवत् कुण्डे तदर्थं पूर्वनिर्मिते।
स्तुत्वा जितंत्वामन्त्रेण सामज्ञान् पाठयेत् पुनः ॥३६८॥
सह गायत्रिसाम्ना तु यद्रथन्तरसंज्ञकम्।
प्रजप्य द्वादशार्णं तु मुद्रां बध्वा प्रणम्य च ॥३६९॥
अष्टाङ्गेनाथ विज्ञाप्यो भगवान् भूतभावनः।
"मूर्तिभेदेन रूपेण अनेनैव हि साम्प्रतम् ॥३७०॥
लोकानज्ञाततत्वांस्तु समाह्रादय नागरान्।
येनान्तः संप्रविष्टेन ईषत्कालवशात्तु वै ॥३७१॥
जन्मान्तरसहस्रोत्थान्मोक्षमायान्ति किल्बिषात्"।
एवमर्थ्यो हि भगवान् लोकानुग्रहकृत् प्रभुः ॥३७२॥
दत्वार्घ्यगन्धस्रग्धूपदीपनैवेद्यमेव च।
निवेद्याचमनं चार्घ्यं कुर्यान्नीराजनं ततः ॥३७३॥
पुण्याहजयघोषेण वेदध्वनियुतेन च।
शङ्खवादित्रनिर्घोषपटहैर्गीतिभिः सह ॥३७४॥
करावङ्‌घ्रिगतौ कृत्वा देवदेवस्य देशिकः।
पाठयेदृङ्भयं मन्त्रं "उतिष्ठेति" ततः सह ॥३७५॥
यात्रोपकरणैर्मन्त्रं कृत्वा ब्रह्नरथे स्थिरे।
सुयन्त्रितेति क्षीराज्यदध्योदनसमन्विते ॥३७६॥
सुभिक्षक्षेमशान्त्यर्थं परमान्नफलैर्युते।
पाठयेदस्य वामीयमृङ्भयं तदनन्तरम् ॥३७७॥
तन्मयान् वलमन्त्रं तु "दशार्धे" ति महामते!।
स्वयमाद्यन्तसंरुद्धं हृदा तु कवचं जपेत् ॥३७८॥
भ्रामयेद्बलिदानं च क्रियमाणं तु सर्वदिक्।
(रत्न) पझकाञ्चनवज्राणां पूर्ववत् क्षेपमाचरेत् ॥३७९॥
दिव्याद्यायतनानां च कार्या पूजा यथोचिता।
पञ्चरात्रविदां चैव यतीनां ब्रह्नचारिणाम् ॥३८०॥
षट्‌कर्मनिरतानां च दानं दीनजनेष्वपि।
रथस्थे मन्त्रबिम्बे तु यावत्पदशतं व्रजेत् ॥३८१॥
तद्रथं तूर्यघोषेण तावत् क्रतुशतं फलम्।
आप्नोत्याराधकः शश्वत् सकामो नियतव्रतः ॥३८२॥
ततस्तोरणदेशस्थं रथं कृत्वाऽर्चयेत् प्रभुम्।
पाद्यार्घ्यपुष्पधूपैश्च नमस्कृत्य च पाठयेत् ॥३८३॥
उत्तिष्ठेति द्विषट्‌कार्णं सजितंतं--तु चाखिलम्।
संपठन् पौरुषं सूक्तं यागवेश्म प्रवेशयेत् ॥३८४॥
शय्यायां प्राक्‌शिरोबिम्बं शाययेद्धृदयेन तु।
देशिको मूर्तिपैः सार्धं यात्राहोमं समा येत् ॥३८५॥
ततस्तच्छिरसोद्देशे चक्राकारस्थिते घटे।
पूर्वोक्तलक्षणे नेत्रमस्त्रसंपुटितं यजेत् ॥३८६॥
पूजयेन्मड्गलान्यष्टौ प्रागादौ तु स्वनामभिः।
अष्टासु तत्र कुम्भेषु पुरैव स्थापितेषु च ॥३८७॥
वासुदेवादयः पूज्याः प्रभावाप्यययोगतः।
ह्रदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रपम् ॥३८८॥
यद्वा प्राच्यां तु वाराहो नारसिंहस्तु दक्षिणे।
प्रतीच्यां श्रीधरो देवो हयवक्त्रस्तथोत्तरे ॥३८९॥
आग्नेय्यां भार्गवो रामो नैर्ऋते राम एव च।
वायव्ये वामनश्चापि विष्णुरीशानगोचरे ॥३९०॥
स्वनाम्ना पूजयित्वैतानर्घ्यगन्धादिभिस्ततः।
पूजयित्वार्घ्यपुष्पाद्यैः शयनस्थं विभुं ततः ॥३९१॥
वर्मणाच्छादनपटं दत्वा धूपाधिवासितम्।
मूलेन शयनस्थस्य कुर्यादाप्यायनं ततः ॥३९२॥
देवाङ्‌घ्रिनिकटोद्देशे उपविष्टस्तु देशिकः।
मन्त्रविद्देवबिम्बस्य मन्त्रन्यासं समाचरेत् ॥३९३॥
लेख्यादौ मन्त्रबिम्बे तु प्रासादस्थे द्विजोत्तम!।
उत्सवं कर्मबिम्बे तु विष्टरे वा प्रकल्प्य तु ॥३९४॥
प्रस्वाप्य शयने प्राग्वत् प्रासादं संप्रविश्य च।
मन्त्रन्यासादिकं कुर्याद्वक्ष्यमाणविधानतः ॥३९५॥
सुविस्तृतं तद्विधानमिदानीवधारय।
पीठे पुष्पाञ्चलिं कृत्वा गन्धयुक्तं च साक्षतम् ॥३९६॥
आमूर्ध्नश्चरणान्तं तु द्वादशार्णं तु विन्यसेत्।
अङ्गोपाह्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु ॥३९७॥
हृदि मूर्ध्नि शिखायां तु स्कन्धयोः करमध्यतः।
नेत्रयोरुदरे पृष्ठदेशे बाहुद्वये ततः ॥३९८॥
ऊरुभ्यां जानुयुग्मेऽथ पादयोस्तदनन्तरम्।
देवस्य दक्षिणे हस्ते चक्रं शङ्खं तु वामतः ॥३९९॥
वामहस्ते गदाखडगौ ह्यथवा दक्षवामयोः।
क्रमाल्लाञ्छनमन्त्रांस्तु चक्रादीन् लाञ्छनान् न्यसेत् ॥४००॥
किरीटं शिरसोद्देशे श्रीवत्सं च गलादधः।
वक्षसोऽवामभागे तु विन्यसेत्तदनन्तरम् ॥४०१॥
कौस्तुभं हृदये न्यस्य वनमालां च कण्ठतः।
श्रियं दक्षिणभागे तु पुष्टिमुत्तरतो न्यसेत् ॥४०२॥
ऊरुमूले वैनतेयमथेदानीं निबोध मे।
?Bचतुर्मुजस्य देवस्य चक्रादेर्विनिवेशनम् ॥४०३॥
मुख्यदक्षिणहस्तेऽब्जं गदां वामकरे न्यसेत्।
अपरे दक्षिणे चक्रं शङ्खं वामकरे परे ॥४०४॥
अन्यान् लाञ्छनमन्त्रास्तु यथायोगं तु विन्यसेत्।
अन्येषु षड्‌भुजाद्येषु मुख्यदक्षादितः क्रमात् ॥४०५॥
सर्वान् लाञ्छनमन्त्रांस्तु यथास्थानगतान् न्यसेत्।
संस्थाप्य भगवन्मूर्तिर्धत्ते चक्रादिलाञ्छनम् ॥४०६॥
हस्ते येन क्रमेणैव लाञ्छनानि न्यसेत्तथा।
मन्त्रान् किरीटपूर्वांश्च प्राग्वत् सर्वत्र विन्यसेत् ॥४०७॥
पादादिद्वादशाङ्गेषु ततो दामोदरादिकान्।
तच्छक्तिकांस्तथा मन्त्रान् प्राग्वद्व्यापकलक्षणान् ॥४०८॥
ऐश्वरेणाथ बीजेन यथावस्थेन भावयेत्।
पादादितन्मयेनैव तद्वन्मन्त्रवरेण तु ॥४०९॥
प्राग्वदप्यययुक्त्या तु ह्यान्तर्ज्योतिर्मयात्मना।
विभुना वाक्‌स्वरूपेण तदेवाथ परं पदम् ॥४१०॥
सुशान्तं सर्वगं बुद्‌ध्वा निस्तरह्गमिवोदधिम्।
विद्याङ्गदामित्याद्यं यतु पाठयेत् पाञ्चरात्रिकान् ॥४११॥
देहसान्यासिकं मन्त्रं धारणाख्यमनन्तरम्।
जीमूतस्येति ऋघ्वेदान् नासदासीति पाठयेत् ॥४१२॥
क्रमेणानेन हुत्वा तु पादार्धशतसंख्यया।
तिलानां च तथा मन्त्रैराज्यस्यैभिर्महामते! ॥४१३॥
दत्वा पूर्णाहुतिं प्राग्वदुपसंहारलक्षणाम्।
ततस्तत् परर्म ब्रह्न ह्‌युदितं पूर्ववत् स्मरेत् ॥४१४॥
सर्वशक्तिमयेनैव स्वभावेन स्वकेन तु।
ओजोबलात्मना यद्वद्‌गन्धो द्रव्यात्मना तु वै ॥४१५॥
बीजं तरुस्वरूपेण समुद्रो बुद्‌बुदात्मना।
एवमव्यपदेश्या या शक्तिः स्वे शक्तिदर्पणे ॥४१६॥
स्थितमादाय विश्वेशं स्वातन्त्र्याच्च महामते!।
मन्त्ररूपां तनुं धत्ते सम्यगाराधनाय च ॥४१७॥
नानात्वमुपयातस्य प्रसरं तस्य च स्वयम्।
निष्प्रभत्वं प्रयातस्य चिद्बीजनिचयस्य च ॥४१८॥
आविष्कृतस्य भेदेनाप्यमूर्तेन वलियसा।
अज्ञानगहनेनैव नित्यानित्यामलात्मना ॥४१९॥
स्मृत्वैवं मूलमन्त्रं तु बिम्वहृत्पझगं स्मरेत्।
षट्‌छक्तिकिरणोपेतं तैस्तद्‌द्रव्यमयीं तनुम् ॥४२०॥
संस्मरेत् संहरन्तं च प्रागुक्तेनैव वर्त्मना।
स्वरूपममलं भूयः स्मरेन्मूर्त्यात्मना तु तत् ॥४२१॥
नयन्तं पूर्वविधिनाप्येवं स परमेश्वरः।
मन्त्रात्मना स्वतन्त्रत्वमूपयातो यदा तदा ॥४२२॥
"सहस्रशिरसं देव" मिति सर्वांस्तु चोदयेत्।
पाठयेद्ब्राह्नणान्--धातर्यध्यक्षेति च मन्त्रपम् ॥४२३॥
यो विश्वतश्चक्षुरिति, यातव्यो भवतीति च।
द्वासुपर्णेति तदनु, अतो देवेति वै ततः ॥४२४॥
ऋङ्भयान् पौरुषं सूक्त ततः परतमां त्विति।
शाश्वता च ततः कालकलेति समुदाहरेत् ॥४२५॥
एषा बुद्धिः सप्तधेति "अत्रेदानीं" च पाठयेत्।
एवं मन्त्रानुसन्धानं कथितं च पराभिधम् ॥४२६॥
सूक्ष्मसंज्ञं मुनिश्रेष्ठ! विध्यन्तरमथोच्यते।
वैभवं देवताचक्रं व्यूहाख्यं तदनन्तरम् ॥४२७॥
सूक्ष्मं चापि मुनिश्रेष्ठ! पादयोर्हृदि मूर्धनि।
प्रपूज्य पुष्पधूपाद्यैर्मुद्राभिः प्रणमेदथ ॥४२८॥
गत्वा कुण्डसमीपं तु व्यापारेष्वखिलेषु च।
होमं कुर्याद्यथाशक्ति तिलाद्यैः शतपूर्वकम् ॥४२९॥
स्मृत्वैकैकं तु वै कर्म कर्ता मन्त्रोदितेन च।
हृन्मन्त्रेण समूलेन दत्त्वा पूर्णाहुतिं ततः ॥४३०॥
आप्रभाताच्च तत् कालं कर्मणां पूरणाय च।
ततः शान्त्युदकं मूर्घ्नि होमान्ते चात्मनो द्विज! ॥४३१॥
दत्वा तु बिम्बशिरसि मूलेनोदकमेव तत्।
जपं च कर्ममन्त्राणां यथाशक्ति समाचरेत् ॥४३२॥
भूतानां वलिदाने च कृते कुण्डेषु मूर्तिपाः।
स्वैः स्वैर्मन्त्रैः सहस्रं वा शतं वाष्ट तु होमयेत् ॥४३३॥
तैश्च शान्त्युदकं मूर्ध्नि बिभ्बे वै दापयेद्‌गुरुः।
अथाधिवासनं कुर्याद्विधिदृष्टेन कर्मणा ॥४३४॥
ध्यानाख्यं निष्कलं शुद्धं येन सन्निहितः सदा।
मन्त्रो ह्यर्चागतो विप्र! स्यात् पटस्थोऽथवा मुने! ॥४३५॥
न चोपसंहृतो यावद्‌गुरुणा तत्ववेदिना।
प्राक्‌सर्वमुपसंहृत्य संहारक्रमयोगतः ॥४३६॥
स्वरूपे विकृते शुद्धे गुरुरास्ते द्विजोत्तम!।
स्वहृद्रश्मिमये पझे स्थितिं कृत्वा पुरात्मनः ॥४३७॥
एवमेवाविनाशं च निरस्तावयवं यथा।
बोधविज्ञानदेहं च बिम्बं संभाव्य वै तथा ॥४३८॥
द्वौ सुषुम्नात्मकौ मार्गौ प्रज्वलद्भास्कराकृती।
हृत्पझगोलकाच्चैव एकदेशसमुत्थितौ ॥४३९॥
मणिप्रभेव चोर्ध्वाधो व्यापकत्वेन संस्थितौ।
यथात्मनि तथा देवे तथाऽऽत्मनि विभाव्य च ॥४४०॥
ततो यायाद्दक्षिणेन घ्राणान्वयपथा मुने!।
स्वदेहाद्धृदयं देवं वाममार्गेण संविशेत् ॥४४१॥
यथात्मनाऽऽत्मा हृदये ह्यनुभूतो ह्यनूपमः।
तथा तद्‌धृदयान्तस्थं स्मरेद्विज्ञानगोलकम् ॥४४२॥
दृष्ट्वा स्वरश्मिखचितमानन्दापूरितं महत्।
गमागमैकनिष्ठं तु शक्तो ब्रह्नण्यथात्मनि ॥४४३॥
देवदेहस्थितेनैव विज्ञानेन सहैकता।
निष्पाद्या यावदस्पन्दकालमानं स्वदेहकम् ॥४४४॥
परं यदात्मना विप्र! केवलेनानुभूयते।
स्पन्दप्रवर्तितेनाथ कालेनैकात्मना द्विधा ॥४४५॥
यथाऽऽत्मनि तथा देवे निष्क्रामेदथ साधकः।
देवं दक्षिणमार्गेण विशेद्वामेन चात्मनः ॥४४६॥
हृदयं भासुराकार ज्ञानामृतपरिप्लुतम्।
योगोऽयं मुनिशार्दूल! बिम्बस्य द्रव्यजस्य च ॥४४७॥
आपादान्मूर्धपर्यन्तं नाडीबृन्दस्य व्यञ्जकः।
येन सर्वेशिता विप्र! बिम्बस्यास्य प्रजायते ॥४४८॥
तं योगमधुना वच्मि एकाग्रमवधारय।
हृत्पुण्डरीकमध्यस्थः साधको वृत्तिवर्जितः ॥४४९॥
मन्त्रोच्चारप्रयोगेण प्राग्वत् पदमनामयम्।
यायादूर्ध्वप्रवाहेण, तस्माज्ज्ञेयः प्रवर्तते ॥४५०॥
अव्युच्छिन्नोऽव्यथेऽक्षुब्धो स्वेच्छया क्षोभमेति च।
यथा सन्नतरो दीपो ह्नकम्पः कम्पमेति च ॥४५१॥
कोशकारो यथा तन्तुं गृहीत्वा संप्रवर्तते।
विज्ञानशक्तिमालम्ब्य एवम्भूतो हृदम्बुजम् ॥४५२॥
स्वकीयमायया, ऽऽचार्यः पूर्ववत् संविशेत्ततः!।
देवस्य हृदयाम्भोजं विलोक्य सह तेन वै ॥४५३॥
भावयित्वाथ विज्ञानं बोधशक्त्या ततो व्रजेत्।
तद्‌द्वादशान्तमागत्य ज्ञेयाख्यं न च नासिकम् ॥४५४॥
तत्पादात् पूर्वयुक्त्या तु दैवं हृदयमाश्रयेत्।
ततो वै देवहृदयात् प्रविश्य हृदयं स्वकम् ॥४५५॥
मध्यमार्गेण हृदयादेत्य स्वं नेत्रगोलकम्।
एवं देवेऽनुसन्धाय निरीक्ष्य च परस्परम् ॥४५६॥
देवालोकेन वात्मानमनुविद्धं च संस्मरेत्।
आत्मालोकेन देवेशं भिन्नं सर्वत्र भावयेत् ॥४५७॥
एतदीश्वरसन्धानं भिन्नमेकात्मलक्षणम्।
सर्वैश्वर्यप्रदं विद्धि सर्वदा प्रतिमासु वै ॥४५८॥
अथ शब्दानुसन्धानमेकेकाद्भतदर्शनम्।
वक्ष्यामि येन वै मन्त्रो बिम्बेनैकात्मतां व्रंजेत् ॥४५९॥
निष्कम्पबोधसामान्यरूपो भूत्वा पुनः स्वयम्।
ये शब्दजनिता भावाः सूक्ष्मैः सूक्ष्मतराऽखिलाः ॥४६०॥
सामान्यबोधशब्देन तान् पश्यन्नेकतां गतान्।
सङ्कल्पपूर्वं सर्वोत्थशब्दमात्रेण वर्जितान् ॥४६१॥
स चाभिमुखमायाति सङ्कल्पादुत्थितस्य च।
शब्दरूपपदार्थस्य शब्दस्य परमौजसः ॥४६२॥
सङ्कल्पपदवीरूढः स्फुरत्यन्तस्थितः स्फुटम्।
पदार्थोपरि यः शब्दो मध्यमं विद्‌धि तन्मुने! ॥४६३॥
हृत्पझकर्णिकासंस्थः प्रयत्नपदवीषु च।
विद्यासु करणोत्थासु यश्चाभिव्यक्तिमेति च ॥४६४॥
वाच्यवाचकरूपेण स शब्दः स्थूल उच्यते।
अतिस्थूलपरत्वेन स च वाग्विषये पुनः ॥४६५॥
दृश्यादृश्येषु भावेषु अभिव्यक्तिं प्रयाति च।
स हि स्थूलतरः शब्दो व्यवहारेऽखिले स्थितः ॥४६६॥
तस्माच्छम्दमयो देह इति चेतसि वै पुरा।
निष्कम्पं साधकः कृत्वा बिम्बं भाव्यं तदात्मकम् ॥४६७॥
शब्दसंहारयोगेन सबिम्बं ब्रह्नसंयुतम्।
निष्कम्पयोगयुक्तात्मा यो गुरुः संप्रविश्यति ॥४६८॥
पूर्वोक्तक्रमयोगेन शब्दब्रह्न ह्यनागतम्।
पश्येत् परिणतं विप्र! क्रमाद्विश्वात्मना तु वै ॥४६९॥
तेन संस्थापितं बिम्बं भुक्तिमुक्तिफलप्रदम्।
एवं शब्दानुसन्धानं कृत्वा बिम्बस्य सत्तम! ॥४७०॥
ततो वै मन्त्रसन्धानमारभेत प्रयत्नतः।
अशब्ददेहः शब्दात्मा नित्योदितमनामयम् ॥४७१॥
स्वहृत्पझस्थितं मन्त्रैर्व्याप्तिं तथाखिलैः।
मन्त्रात्मानं जगन्नाथं बिम्बहृत्पझमध्यगम् ॥४७२॥
स्फुरत्तारकरूपं च मन्त्रैर्व्याप्तिं तथाखिलैः।
मन्त्रात्मानं जगन्नाथं बिम्बहृत्पझमध्यगम् ॥४७३॥
संस्मरेत् सृष्टिसंहारौ कुर्वन्तं साधकोत्तमः।
परः स एव वोद्धव्यः सुसूक्ष्मः स च निष्कलः ॥४७४॥
सकलं चैव बोद्धव्यमुभयात्मकमित्यपि।
विज्ञानरजनीमध्ये ज्ञेयं निद्रारसास्थितम् ॥४७५॥
तत्वग्रामप्रभातेऽथ संभोगमिव सोदये।
प्रबुद्धं संस्मरेद्देवमवतीर्णं परात् पदात् ॥४७६॥
सर्वाध्वभोगपीठं तत्तेनाक्रान्तं च भावयेत्।
भोगभूसंस्थितं देवं स्थितिमन्तं विभाव्य च ॥४७७॥
स्थितिराधारशक्तिर्वै विभोर्मन्त्रात्मकस्य च।
तस्माद्ब्रह्नशिलापीठं बिम्बमेकीकृतं स्मरेत् ॥४७८॥
नानाधिवासयोगेन पूजयेत्तदनन्तरम्।
मन्त्रन्यासं पुरा कृत्वा त्रिधा पूर्वक्रमेण तु ॥४७९॥
हस्तन्यासं विना विप्र! लययुक्त्यानु चाखिलम्।
कथितं सूक्ष्मसन्धानं स्थूलं विध्यन्तरं श्रृणु ॥४८०॥
संस्कृतं देवदेवस्य त्वर्चादेहं सुलक्षणम्।
संस्मरेच्च सुसंपूर्णं मणिरत्नमयैर्विना ॥४८१॥
स्वदेहवदुपादेयैर्नाडीव्यूहैः सवायवैः।
धातुभिः सोमसूर्याग्निसहज्ञानादिकैर्गुणैः ॥४८२॥
गुणकारणतः क्ष्मान्तं यदन्यत्तत्वसंग्रहम्।
द्रव्यमाश्रित्य वै बिम्बं वर्तते यदसन्महत् ॥४८३॥
तत्र हृत्कमलाकाशे मन्त्रं रत्नप्रभोज्ज्वलम्।
ब्रह्नभावनया न्यस्तं यच्छति प्रातिमं फलम् ॥४८४॥
श्रद्धापराणआं कर्तॄणां फलतोऽभ्येति च स्थिराम्।
प्रतिपत्तिं परां ब्राह्नीमाकारं प्रति सर्वदा ॥४८५॥
प्राप्नोति यद्वशादन्ते ज्ञानमात्मप्रकाशकम्।
उक्तमेतत्तु सकलमाकर्णय सुविस्तृतम् ॥४८६॥
पूर्ववद्धारणाभिस्तु संहारक्रमयोगतः।
तद्विम्बमुपसंहृत्य स्वरूपेऽविकृते परे ॥४८७॥
ततः क्रमेण वै सृष्ट्वा बिम्बं ज्योतिर्मयं स्मरेत्।
एवं पूर्वोदितं ध्यात्वा नाडीबृन्दस्य व्यञ्जकम् ॥४८८॥
ततस्तासां तु नाडीनां ध्यायेद्व्यक्तिं सुविस्तृताम्।
द्वासप्ततिसहस्रं तु नाडयः परिकीर्तिताः ॥४८९॥
दशप्रधानास्तासां तु वायवश्च तथा दश।
इडा च पिङ्गला चैव सुषुम्ना च तथा परा ॥४९०॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी।
अलम्बुसा कुहूश्चैव कौशिकी दशमा स्मृता ॥४९१॥
प्राणापानसमानाश्च व्यानोदानौ तथैव च।
नागः कूर्मश्च कृकरः देवदत्तो धनंजयः ॥४९२॥
आनीय त्रितयं कुर्याद्दैवे पूरककुम्भकौ।
पूरके नाडिकाः सर्वाः पूर्यन्ते नात्र संशयः ॥४९३॥
ततो हृदयपझं च विकासमुपयास्यति।
कुम्भकेन निरुद्धं तद्भवेदूर्ध्वमुखं द्विज! ॥४९४॥
सवायूनां च नाडीनां स्थितिं स्मृत्वा ततः परम्।
रसलोहितमांसानां मेदोमज्जास्थिनां तथा ॥४९५॥
धातूनां शुक्लधात्वन्तं स्मृत्वान्तः संस्थिति क्रमात्।
स्मृत्वा हृदयपझे तु सोमसूर्याग्निमण्डलान् ॥४९६॥
आपादात् ब्रह्नरन्ध्रान्तं सर्विबंबेषु सत्तम!।
प्रकृतीनां च तत्वानां कुर्यात् सम्यङ्‌निवेशनम् ॥४९७॥
आपादाद्ब्रह्नरन्ध्रान्तमव्यक्तान्तं क्रमेण तु।
क्षित्यादिकानां पादान्तमव्यक्तं वा धरान्तिकम् ॥४९८॥
मूर्ध्नि भ्रूमध्यपर्यन्तं प्रधानं भावयेद्‌द्विज!।
सिन्दूरपुञ्जसंकाशां तालुमध्ये धियं स्मरेत् ॥४९९॥
सितेन्दुरश्मिवर्णाभं खद्योतमिव खेचरम्।
तालुमूले त्वहंकारं कुसुम्भरससन्निभम् ॥५००॥
संस्मरेन्मानसं तत्वं तालुकण्ठान्तरे द्विज!।
राजोपलद्युतिमुषं कदम्बकुसुमोपमम् ॥५०१॥
कण्ठाद्‌धृत्पझपर्यन्तं स्मरेत् पञ्चपदे समे।
श्रोत्रादीनथ वै पञ्च प्रस्फुरत्तारकोज्ज्वलान् ॥५०२॥
पझस्थानाच्च नाभ्यन्तं प्राग्वत् पञ्चपदान्तरे।
वागादीन् वै स्थितान् पञ्च क्रमेण विनिवेशयेत् ॥५०३॥
आनाभेर्वस्तिशीर्षान्तं सुसमे पदपञ्चके।
शब्दतन्मात्रपूर्वाणि गन्धमात्रावसानतः ॥५०४॥
स्वैः स्वैर्गुणैश्च युक्तानि भास्वज्ज्योतिः प्रभाणि तु।
ऊरुमूले तथा मध्ये सन्धिदेशे ततस्त्वधः ॥५०५॥
दण्डे मर्मावसाने तु सर्वस्मिंश्चरणे क्रमात्।
खं वाय्वगन्युदकक्ष्मान्तं चिन्तयेद्‌भूतपञ्चकम् ॥५०६॥
नीरूपाञ्जनवर्णं तु संस्मरेद्व्योमगोलकम्।
वायव्यं नीलपीतं च तैजसं मधुपिङ्गलम् ॥५०७॥
मुक्ताफलनिभं चाप्यं रक्तपीतं तु पार्थिवम्।
अथवा तत्वविन्यासमेवमेव समाचरेत् ॥५०८॥
प्रकृतिं हृदये न्यस्त्वा धीमनोममतां तथा।
कण्टहृन्नाभिषु न्यस्त्वा तन्मात्रं शब्दसंज्ञितम् ॥५०९॥
स्वभूतयुक्तं शिरसि तालोः कण्ठान्तकं तथा।
स्पर्शाख्यं वायुना सार्धं रूपाख्यं वह्निना सङ ॥५१०॥
कण्ठात् प्रभृति नाभ्यन्तं रसाख्येन जलं सह।
नाभेर्जान्वन्तरं यावज्जानोः पादान्तकं न्यसेत् ॥५११॥
धरां गन्धेन तत्पश्चात् स्वे स्वे स्थाने तु विन्यसेत्।
बुद्‌ध्यक्षाणि क्रमेणैव तथा कर्मेन्द्रियाण्यपि ॥५१२॥
यद्वा प्रधानमामूर्ध्नो यावद्वक्षःस्थलं न्यसेत्।
नाभौ बुद्धिमहङ्कारं कटिमूलाश्रितं स्मरेत् ॥५१३॥
ऊरुभ्यां शब्दतन्मात्रं स्पर्शाख्यं स्पर्शाख्यं सन्धिदेशगम्।
जङ्‌घाभ्यां रूपतन्मात्रं गुल्फयो रससंज्ञितम् ॥५१४॥
पादाभ्यां गन्धसंज्ञं तु स्वबीजध्यानसंयुतम्।
अथवा सप्तधा तत्वक्लृप्तौ स्थानक्रमं श्रऋणु ॥५१५॥
गुल्फजानुकटीवक्षःकण्ठभ्रूकावटावधि।
बुद्‌ध्यन्तानां धरादीनां क्रमादवनिसप्तकम् ॥५१६॥
आपादनाभिदेशं वा महाभूतैर्धरादिकैः।
व्याप्तं चतुर्भिर्वाय्वन्तैस्तदूर्ध्वं नभसा पुनः ॥५१७॥
पूरितं हृदयान्तं च तदुद्देशाच्छिखावधि।
विभाव्यं मनसा व्याप्तं तदूर्ध्वे द्वादशान्तकम् ॥५१८॥
प्रधानापरपर्यायं बुद्धितत्वं तु विन्यसेत्।
अथ द्वेधा तत्वक्लृप्तौ विधानमवधारय ॥५१९॥
आमूर्ध्नो नाभिपर्यन्तं प्रधानं परिभावयेत्।
आनाभेः पादपर्यन्तं स्मरेत्तन्मात्रकं गणम् ॥५२०॥
यद्वा व्यक्तौ प्रधानं तु व्यापकं देवरूपधृक्।
सर्वतत्वमयं मन्त्रं तस्य वा केवलं हृदि ॥५२१॥
प्राधानिकं योजनीयमभिन्नं तत्वकारणम्।
एवमिच्छानुरूपेण तत्वविन्यासमाचरेत् ॥५२२॥
ज्ञानादिगुणषट्‌कं च हृदयादिषु विन्यसेत्।
प्राग्वदीश्वरसन्धानमाचरेन्मुनिपुङ्गव! ॥५२३॥
ततः शब्दानुसन्धानं प्रागुक्तं तु समाचरेत्।
तथैव वर्णभेदेन स्थानभेदे च विन्यसेत् ॥५२४॥
कदम्बकुसुमाकार मकारं विनय्सेद्‌द्विज!।
शिखायां, शिखारोद्देशे आकारं कुङ्कमप्रभम् ॥५२५॥
तप्तचामीकराकारमिकारं मुखमण्‍डले।
ईकारं कण्ठदेशे तु कुन्देन्दुसदृशप्रभम् ॥५२६॥
उकारं जत्रुभागे तु शुद्धस्फटिकवर्चसम्।
ऊकारं वक्षसि तथा सिन्दूरसदृशाकृतिम् ॥५२७॥
ऋकारं हृदये न्यस्येच्छुक्लवर्णं महाप्रभम्।
ऋकारं जाठरे भागे लाक्षारससमद्युतिम् ॥५२८॥
लृकारं नाभिभागे तु तप्तकाञ्चनसन्निभम्।
लृकारं लिड्गदेशस्थं विन्यसेदसितप्रभम् ॥५२९॥
एकारं द्रुतहेमाभमूरुयुग्मं समाश्रितम्।
ऐकारं जानुयुग्मे तु सन्ध्याजलदसन्निभम् ॥५३०॥
ओकारं जङ्‌घयोस्तद्वच्छुक्लवर्णं द्विजोत्तम!।
औकारं रक्तवर्णं च गुल्फद्वयगतं तथा ॥५३१॥
अङ्गारं पादयोर्ब्रह्नन्नयस्कान्तसमप्रभम्।
अः कारं चरणाङ्‌गुष्ठे पझरागसमप्रभम् ॥५३२॥
ककारं तु ललाटस्थं रक्तवर्णं तु विन्यसेत्।
खकारं पीतलनिभं भ्रुवोर्मध्यमदेशगम् ॥५३३॥
गकारं नासिकायां तु तुषारसदृशाकृतिम्।
घकारं सितवर्णं तु दशनस्थानसंश्रितम् ॥५३४॥
ङकारं चिबुकोद्देशे शरद्गगनसन्निभम्।
चकारं रक्तवर्णं च कृकाटीगोचरे न्यसेत् ॥५३५॥
छकारं पृष्ठभागे तु ज्वलितानलसन्निभम्।
जकारं कटिदेशस्थं काञ्चनाद्रिसमप्रभम् ॥५३६॥
झकारमूरुमूले तु शुद्धस्फटिकसन्निभम्।
ञकारं पादगुल्फाग्रे पझरागसमप्रभम् ॥५३७॥
टकारं भ्रूयुगगतं तुषारसदृशाकृतिम्।
ठकारं नेत्रयोर्ब्रह्नन्! रक्तवर्णं महाप्रमम् ॥५३८॥
डकारं गण्डयोश्चैव पीतवर्णं महाद्युतिम्।
ढकारं हनुयुग्मस्थमिन्द्रनीलसमप्रभम् ॥५३९॥
णकारं कुचयुग्मे तु हरितालसमद्युतिम्।
तकारं श्रवसोर्युग्मे प्रवालोपलसन्निभम् ॥५४०॥
थकारं स्कन्धयुगले चम्पकप्रसवाकृतिम्।
दकारं भुजयोर्मध्ये ज्वलितानलसन्निभम् ॥५४१॥
धकारं तु प्रकोष्टस्थं खद्योतचयदीधितिम्।
नकारं करयोर्न्यस्य पझपत्रसमद्युतिम् ॥५४२॥
पकारं रोमकूपस्थं पलाज्ञदलसन्निभम्।
फकारं कक्षभागस्थं सन्ध्याभ्रसदृशप्रभम् ॥५४३॥
बकारं पार्श्वयुग्मे तु पूर्णचन्द्रसमप्रभम्।
भकारं सक्‌थिदेशस्थं नीलाञ्जनचयोपमम् ॥५४४॥
मकारं पिण्डिकासंश्थं शरद्घगनसन्निभम्।
यकारं पाञ्चजन्ये तु धूम्रवर्णं च विन्यसेत् ॥५४५॥
रकारं च सहस्रारे रक्तपङ्कजसन्निभम्।
लकारं च गदायां वै सौदामिनिसमप्रभम् ॥५४६॥
वकारमरविन्दे तु शारदाभ्रसमप्रभम्।
शकारं शोणिते न्यस्य अमृताभासविग्रहम् ॥५४७॥
षकारमस्थिनिचये शशशोणितसन्निभम्।
सकारं मांसदेशे तु हिमकुन्दसमप्रभम् ॥५४८॥
हकारं प्राणदेशस्थं शुद्धस्फटिकविग्रहम्।
क्षकारं सर्वतोव्याप्तं सूर्यवैश्वानरप्रभम् ॥५४९॥
अथवा मातृकान्यासमेवमेव समाचरेत्।
अकारं तालौ विन्यस्य मुखे चाकारमेव च ॥५५०॥
इङ लोचनयोर्न्यस्य उऊ श्रवणयोस्तथा।
ऋऋ नासापुटे चैव लृलृ गण्डद्वये तथा ॥५५१॥
एऐ दशनपङ्‌क्तौ च ओ औ ओष्ठगतौ स्मरेत्।
अं इत्येव ललाटे तु विसर्गं रसने तथा ॥५५२॥
यकारं त्वग्गतं न्यस्य रेफं चक्षुषि विन्यसेत्।
लकारं नासिकायां तु वकारं दशनाग्रतः ॥५५३॥
श्रोत्रे शकारं विन्यस्य षकारमुदरे तथा।
सकारं कटिदेशे तु हकारं हृदये तथा ॥५५४॥
क्षकारं नाभिदेशे तु विन्यसेदद्विजसत्तम!।
पवर्गो बाहुरेकस्तु तवर्गस्तु द्वितीयकः ॥५५५॥
टवर्गश्च चवर्गश्च जङ्‌घाद्वयमुदाहृतम्।
कवर्गोङ्‌गुलयः सर्वा विज्ञातव्या द्विजोत्तम! ॥५५६॥
एवं हि वर्णसन्धानं कृत्वा चैव ततः परम्।
आमूर्ध्नश्चरणान्तं च विन्यसेद्‌द्वादशाक्षरम् ॥५५७॥
अङ्गोपाङ्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु।
चक्रादिवैनतेयान्तं प्राग्वन्न्यस्त्वा क्रमेण तु ॥५५८॥
सर्वान् लाञ्छनमन्त्रांस्तु ततो दामोदरादिकान्।
तच्छक्तिकांस्तथा मन्त्रान् पूर्ववद्विनिवेशयेत् ॥५५९॥
उपसंहृतिपूर्वान्तं सर्वं कृत्वा क्रमेण तु।
ततस्तत्परमं ब्रह्न हृदिस्थं पूर्ववत् स्मरेत् ॥५६०॥
ततस्तु मन्त्रसन्धानं कृत्वा पूर्वोक्तवर्त्मना।
सहस्रशिरसं दैवमित्यादीन् पाठयेत् क्रमात् ॥५६१॥
एवं स्थूलानुसन्धानमेतत्ते कथितं मया।
एषु प्रोक्तेषु विप्रेन्द्र! सन्धानेषु परादिषु ॥५६२॥
सन्धानमेकं कृत्वा तु गुरुरिच्छानुरूपतः।
ततोऽर्चयित्वा देवेशं शयने बिम्बवृत्तिकम् ॥५६३॥
सांस्पर्शिकैरासनाद्यैर्विविधैरौपचारिकैः।
हृदयङ्गमसंज्ञैश्च मधुपर्कादिभिर्द्विज! ॥५६४॥
परमान्नादिभिश्चान्नैः पवित्रैः पानकैस्तथा।
अन्यैश्च विविधैर्भोगैर्यथा चानुक्रमेण तु ॥५६५॥
सर्वं तु संप्रदानान्तं कृत्वा पश्चात्तु मण्डले।
सन्निधीकृत्य संपूज्य महता विभवेन तु ॥५६६॥
अग्नौ सन्तर्पयेत् साङ्गं समित्सप्तकपूर्वकम्।
जुहुयुर्मूर्तिपाश्चापि स्वे स्वे कुण्‍डे यथाक्रमम् ॥५६७॥
प्रागादिदिक्षु कुण्डेषु क्रमेण समिधः स्मृताः।
पलाशवक्षखदिरबिम्वोदुम्बरभूरुहाम् ॥५६८॥
आग्नेयादिविदिक्षु स्युः पिप्पलप्लक्षसंभवाः।
न्यग्रोधप्रभवाश्चैव काश्मर्यप्रभवास्तथा ॥५६९॥
पलाशसमिधोऽन्यत्र भूयसां परिकल्पने।
उक्ताभावे तु सर्वत्र पालाश्यः समिधो मताः ॥५७०॥
चतस्रो धेनवः स्थाप्या दक्षिणस्यामुदङ्‌मुखाः।
गङ्गासरस्वतीगोदायमुनारूपधारिणी ॥५७१॥
दुग्धैस्तदीयैः श्रपणं चरूणामाहुतीस्तथा।
श्रपयेत् पयसा पूर्वे शालितण्डुलमाढकम् ॥५७२॥
कृसरैर्दक्षिणाग्नौ तु पाश्चात्ये गुलमिश्रितम्।
उदीच्याग्नौ हरिद्रान्नं शुद्धान्नमितराग्निषु ॥५७३॥
प्रत्येकं शतमष्टौ च होमाः स्युः समिदादिभिः।
तदर्धं वाथ पादं वा देशकालानुरूपतः ॥५७४॥
तिलशालियवावेणुर्होमवीजान्यनुक्रमात्।
तिलैरितरकुण्डेषु तैर्वा सर्वत्र कल्पयेत् ॥५७५॥
स्वमूर्तिकुम्भान्मन्त्रेण जलमुद्‌धृत्य भाजने।
बिम्बमूर्ध्नि क्रमाद्देयं सर्वैरेकायनादिकैः ॥५७६॥
चतुर्दर्भकृतनैव कूर्चेन तु ततो द्विज!।
पलाशखदिराश्वत्थबिल्वशाखाभिरम्बुभिः ॥५७७॥
सिञ्चेयुर्मूर्तिपाः सम्यग्वेदिकाकलशैः स्थितैः।
आचार्यः कोणदेशस्थैस्तोयैर्वेतसशाखया ॥५७८॥
सन्तर्पयित्वा तदनु मन्त्रं सपरिवारकम्।
आज्यादिना प्रभूतेन दत्वा पूर्णाहुतिं ततः ॥५७९॥
दीक्षाविधिक्रमेणैवं सकलां तत्वपद्धतिम्।
संशोध्य परभागस्थस्त्वाचार्यः सुसमाहितः ॥५८०॥
भगवन्तं कृते त्वेवं बिम्बस्थं श्रावयेत् क्रमात्।
मनसा सुविशुद्धेन इदं मन्त्रमुपस्थितः ॥५८१॥
"त्वया सन्निहितेनात्र भवितव्यमधोक्षज!।
मत्पूर्वाणां हि भक्तानां सिद्धिहेतोर्निरञ्जन!" ॥५८२॥
ततः स भगवान्मन्त्रः प्रबुद्धः कमलेक्षणः।
बिम्बमुत्थापयन् ध्यायेदाचार्येण तु संमुखम् ॥५८३॥
कृत्वा तु पादपतनं अष्टाङ्गेन तु साधकः।
बिम्बात्मना प्रयातानां क्ष्मादीनामङ्गरूपिणाम् ॥५८४॥
आपादनेऽपि पूर्णार्थं पिण्डीभूतार्थमेव च।
आरम्भादेव जातानां छिद्राणां शमने तु वै ॥५८५॥
आप्यायनार्थं मन्त्राणां द्रव्यैर्होमं समाचरेत्।
द्विषट्‌केनाहुतीनां च एकैकेन चतुर्हृदा ॥५८६॥
आचाङ्‌घ्रेर्जानुपर्यन्तं स्पृष्ट्वाज्यं होमयेत् पुरा।
आनाभिजानुदेशाच्च तथैव जुहुयाद्दधि ॥५८७॥
नाभेराकण्ठतः क्षीरामामूर्ध्नः कण्ठतो मधु।
संमिश्रय जुहुयात् सर्वं स्पृष्ट्वा देहं तु चाखिलम् ॥५८८॥
दत्वा घृतेन वै पश्चात् पूर्णां मूलेन तत्परम्।
संस्कृत्य बिम्बवत् पीठं भिन्नं ब्रह्नशिलां तथा ॥५८९॥
प्राणाभिमानदेवं वा यस्य यो विहितस्तु वै।
वेष्ठयित्वाम्बरैश्चित्रैस्चक्रमन्त्रेण वै ततः ॥५९०॥
कार्यो ब्रह्नशिलाहोमः शताष्टाधिकसंख्यया।
गायत्रीभिस्तदर्धं च बह्‌वृचाद्यैः पृथक् पृथक् ॥५९१॥
अजस्य नाभावित्यादिमन्त्रैरेकायनैस्ततः।
अध्वादि भूतमूर्तिं तु भोग्यं वाप्यपृथक् स्थितम् ॥५९२॥
देवतानां त्वधिष्ठानं पीठं कृत्वा तु बुद्धिगम्।
होतव्यं प्रणवेनैव स्वयं व्याहृतिभिस्ततः ॥५९३॥
अपरैर्बलमन्त्रेण प्रणवान्तेन "लाङ्गलिन्"।
ततो हवनमन्त्रेण तर्पणीयं तदेव हि ॥५९४॥
स्वनाम्ना प्रणवेनैव स्वाहान्तेनापरैस्तथा।
संरोधस्तर्पितानां च कार्यः पूर्णान्तमेव हि ॥५९५॥
साम्मसा विष्टरेणैव भावेन सजपेन तु।
सर्वैः स्वकस्य देवस्य स्वकीयासु च मूर्तिषु ॥५९६॥
शब्दात्मिकासु मूर्तासु तद्वच्छुतिमयस्य च।
प्रासादस्याथ परितः कुण्डेष्वष्टासु च क्रमात् ॥५९७॥
कुण्डसंस्कारपूर्वं तु सर्वं कृत्वा तु मूर्तिपैः।
हवनं विधिवत् कुर्याद्‌द्रव्यैः पूर्वोदितैः क्रमात् ॥५९८॥
कृत्वैवं च तदा दिक्षु मूर्तिपान् विनिवेश्य च।
पार्श्वदेशे तु कुण्डानां तर्पयेत् पायसेन तु ॥५९९॥
दक्षिणां च यथाशक्ति दद्याद्धेमादिकीं ततः।
गृहीत्वा दक्षिणां, मन्त्रः प्रीणनीयस्तु तैस्ततः ॥६००॥
बिम्वस्य निकटे स्थित्वा इमं मन्त्रमुदीरयेत्।
प्राप्ते लग्नोदये विप्र! सन्निरोद्ध्य जगद्‌गुरुम् ॥६०१॥
"क्षणं क्षमस्व भगवन्! सर्वज्ञ! करुणात्मक!
निवेशयामि ते यावत् प्रासादे ब्रह्नपीठिकाम्" ॥६०२॥
अथ निद्रायमाणं तु देवं स्तुत्वावकुण्ठ्य च।
अर्चयित्वा नमस्कृत्य तत्र सर्वान् प्रवेशयेत् ॥६०३॥
विप्रानेकायनान् वापि तथा वै ब्‌हवृचादिकान्।
स्वस्वशाखोत्थितान् मन्त्रान् पाठयेत् क्रमयोगतः ॥६०४॥
स्तुतिपाठकपूर्वांश्च नृत्तगीतपरायणान्।
वीणावेणुमृदङ्गादीनितरांश्च प्रवेशयेत् ॥६०५॥
विदिक्‌स्थान् प्रणवे जापे मूर्तिपांस्तु निवेदयेत्।
दिक्स्थितान् मूर्तिपान् विप्र! द्वादशार्णे निवेदयेत् ॥६०६॥
रक्षामुद्रां ततः कृत्वा दर्शयेत् सर्वदिक्ष्वथ।
शाययेद्दर्भशय्यायां यजमानमुपोषितम् ॥६०७॥
स्थण्डिले स्वप्नसिद्‌ध्यर्थं प्राकशिरस्कं ततो द्विज!।
एवं कृत्वाधिवासं तु जागरेण नयेद्‌गुरुः ॥६०८॥
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकाः क्रियाः।
प्रतिष्ठामारभेत् पश्चाद्देशिकः शास्त्रवित्तमः ॥६०९॥
प्रबुद्धं यजमानं तु स्वप्नं पृच्छेच्छुभाशुभम्।
तत्राशुभोपशान्त्यर्थं तदानीं जुहुयाद्‌गुरुः ॥६१०॥
शतं सहस्रं साष्टं वा यथाशक्त्यथवा द्विज!।
मध्वाज्यक्षीरसंमिश्रान् सफलांश्च तिलानपि ॥६११॥
अस्त्रसंपुटितेनैव नाम्ना स्वाहान्वितेन च।
दोषं जहि जहीत्येव पदं नामानसानकम् ॥६१२॥
केवलेनाथवाज्येन सिंहमन्त्रेण होमयेत्।
एवं दुःस्वप्नशान्तिं तु कृत्वा स्थापनमाचरेत् ॥६१३॥
प्रासादं दर्भशाखाभिर्बहिरन्तश्च मार्जयेत्।
विकीर्य साक्षतं पुष्पं गुग्गुलुं धूपयेत् पुनः ॥६१४॥
सहमूर्तिधरैर्विप्र! शिल्पिभिश्चाथ देशिकः।
सार्घ्यपुष्पाक्षतकरः प्रासादान्तं व्रजेत्ततः ॥६१५॥
हन्यात् सिद्धार्यकैस्तत्स्थान् विघ्नानस्त्राभिमन्त्रितैः।
प्राङ्भध्ये विधिनानेन श्वभ्रं वा साम्प्रतं खनेत् ॥६१६॥
तदर्थं गर्भगेहं तु सूत्रपातैर्विभाजयेत्।
तद्विधानं मुनिश्रेष्ठ! यथावदवधारय ॥६१७॥
प्रासाद एकद्वारे तु गर्भमानं विनिश्चितम्।
द्वारात् पश्चिमभित्त्यंतं दक्षिणोत्तरमायतम् ॥६१८॥
सप्तधा विभजेत् सम्यक्, पैशाचः प्रथमः स्मृतः।
द्वितीयो मानुषो भागस्तृतीयो देवसंज्ञितः ॥६१९॥
व्राह्नश्चतुर्थो विज्ञेयः क्रमादन्ये त्रयस्तथा।
देवमानुषपैशाचा विज्ञेया द्विजसत्तम! ॥६२०॥
अथवा नवधा कुर्याद्दक्षिणोत्तरमायतम्।
पैशाचः प्रथमो भागो द्वितीयो मानुषः स्मृतः ॥६२१॥
तृतीयश्च चतुर्थश्च भागौ दैविकसंज्ञकौ।
ब्राह्नस्तु पञ्चमो भागो वेदितव्यस्ततः परम् ॥६२२॥
दैवमानुषपैशाचाश्चत्वारोऽन्ये क्रमेण तु।
प्रासादे तु चतुर्द्वारे चतुर्दिक्षु समैः पदैः ॥६२३॥
विभजेत् सप्तधा मध्ये भागः स्याद्ब्राह्नसंज्ञितः।
दिव्यमानुषपैशाचाः क्रमात् पङ्‌क्तिक्रमेण तु ॥६२४॥
अथवा चाष्टधा कृत्वा मध्ये ब्राह्नं चतुष्पदम्।
दिव्यादिसंज्ञितं विप्र! क्रमात् पङ्‌तित्रयं भवेत् ॥६२५॥
अथवा नवधा गर्भं विभजेत् सर्वदिक्‌पदैः।
मध्यमं तु भवेद्ब्राह्नं दिव्यं पङक्तिद्वयेन वा ॥६२६॥
दिव्यब्राह्नं भवेत् पङ्‌क्त्या पङ्‌क्त्या दैविकसंज्ञितम्।
मानुषं तद्बहिः पङ्‌क्त्या पैशाचं तद्बहिर्भवेत् ॥६२७॥
यद्वा द्विरष्टधा भङ्‌क्त्वा ब्राह्नमध्ये चतुष्पदम्।
दिव्यब्राह्नं बहिः पङक्त्या दिव्यं पङ्‌क्तित्रयेण च ॥६२८॥
पङ्‌क्तिद्वयं मानुषं स्यात् पैशाचं पङ्‌क्तिजं भवेत्।
एकद्वारेऽपि भवने एवं वा परितो स्रजेत् ॥६२९॥
चतुर्द्वीरेऽपि भवने ब्राह्नाख्ये मध्यमे पदे।
चतुर्दिग्वीक्षमाणस्य स्थापनं चतुरात्मनः ॥६३०॥
प्रासाद एकद्वारे तु एकबेरं द्विजोत्तम!।
ब्राह्नदैविकभागाभ्यां दैवमानुषयोस्तु वा ॥६३१॥
ब्राह्ने वा दैविके वाथ तस्मिन् दिव्याश्रिते तु वा।
मानुषाश्रितदैवे वा स्थापयेत् फलभेदतः ॥६३२॥
चतुर्द्वारे तु भवने बहुबेरं निवेशयेत्।
विबुधब्रह्नभागाभ्यां दिव्यमानुषयोस्तु वा ॥६३३॥
ब्राह्नादिमानुषान्तेषु त्रिषु भागेषु वा द्विज!।
ब्राह्नाश्रिते तु दिव्ये वा तस्मिन् वा मानुषाश्रिते ॥६३४॥
सपीठबिम्बमानानां बृहत्वस्यानुरूपतः।
चतुर्द्वारे तु भवने ब्राह्न एव भवेत् सदा ॥६३५॥
ब्राह्नादिमानुषान्तेषु त्रिषु भागेषु चोत्तमम्।
शयनं, ब्राह्नदिव्याब्यां मध्यमं, त्वधमं स्मृतम् ॥६३६॥
दिव्यमानुषभागाभ्यामेवं विद्धि त्रिधा स्थितम्।
ब्राह्ने वा ब्राह्नदिव्ये वा दिव्ये वा ब्रह्नसंश्रिते ॥६३७॥
दिव्यमानुषयोर्वापि दिव्ये वा मानुषाश्रिते।
आसनं विहितं विप्र! स्थानेऽप्येवं विधीयते ॥६३८॥
यानगं स्थापयेद्‌ब्राह्ने दिव्यमानुषयोस्तु वा।
एकबेरविधाने तु तदग्रे भागयोर्द्वयोः ॥६३९॥
आराधनार्थतो वेदिं स्थापयेन्मुनिपुङ्गव!।
यदा चोत्सवबिम्बादिबिम्बानां संस्थितिस्तदा ॥६४०॥
अग्रपीठोपगं भागं तृतीयं वा समैः पदैः।
सप्ताष्टनबधा वापि भजेद्भित्तिद्वयान्तरे ॥६४१॥
द्विरष्टधा वा, मध्ये तु क्रमाद्भागत्रयं त्यजेत्।
चतुष्कं त्रितयं षट्‌कं ततः शेषेषु दक्षिणे ॥६४२॥
स्थापयेदौत्सवं बिम्बं देवीयुक्तं तु वामतः।
भागेषु क्रमशो विप्र! तीर्थबिम्बसमन्वितम् ॥६४३॥
बिम्बं नित्योत्सवार्थं च तथा शयनकौतुकम्।
निमित्तस्नपनार्थं च बिम्ब तंरुणकौतुकम् ॥६४४॥
आराधनार्थं देवस्य मध्ये भागद्वयोरपि।
स्नपने मूलबिम्बस्य क्रियमाणे बहूदकैः ॥६४५॥
यथा चौत्सवबिम्वाद्याः स्नानीयजलबिन्दुभिः।
न स्पृश्यते तथा तेषां स्थापनं तु समाचरेत् ॥६४६॥
संकटे सति तद्देशे बाह्ये तु मुखमण्डपे।
स्थापयेत् सर्वबिम्बानि तत्रापि सति संकटे ॥६४७॥
प्रथमावरणे वापि द्वितीयावरणेऽपि वा।
स्थानं सुविस्तृतं कृत्वा प्रासादाग्रं च वर्ज्यदिक् ॥६४८॥
दिक्त्रयेऽभिमते कुर्याद् विदिक्ष्वभिमतेषु वा।
खलूरिकाप्रदेशे वा सुदेशे सुपरीक्षिते ॥६४९॥
स्थापयेद्विधिना यात्राबिम्बं देवीसमन्वितम्।
अन्यानि सर्वबिम्बानि बहि(र्वै)र्न स्थापयेत् व्कचित् ॥६५०॥
शास्त्रज्ञो देशिकेन्द्रस्तु बहुबेरविधावपि।
निमित्तस्नपनादौ तु योग्ये बृहति सत्तम! ॥६५१॥
स्थापिते मूलबिम्बे तु एवमेव समाचरेत्।
विना वै कर्मबिम्बं च बिम्बं नित्योत्सवार्थतः ॥६५२॥
उभयं स्थापयेन्नित्यं प्रासादाभ्यन्तरे व्कचित्।
अयोग्ये मूलबिम्बे तु सदा स्नपनकर्मणि ॥६५३॥
यात्राबिम्बादिबिम्बानि सदा गर्भगृहान्तरे।
सर्वाणि स्थापनीयानि न बाह्ये तु कदाचन ॥६५४॥
बहुबेरविधौ भागे तदग्रे सप्तभाजिते।
भागमेकं परित्यज्य दक्षिणेऽथ पदद्वये ॥६५५॥
स्थापयेदौत्सवं बिम्बं चतुर्थे स्नपनास्पदम्।
कर्मबिम्बं च तद्वामे तीर्थबिम्बादियोजनम् ॥६५६॥
वेदिः स्थाप्या तदन्यस्मिन् भागे भागद्वयोऽपि वा।
पैशाचमथवाप्यग्रे त्यक्त्वा भागद्वयोरपि ॥६५७॥
स्थाप्य बिम्बं तदूर्ध्वे तु कर्मबिम्बस्य चास्पदम्।
तस्य दक्षिणपार्श्वे तु यात्रामूर्तिं तु विन्यसेत् ॥६५८॥
वामपार्श्वे ततोऽन्येषां स्थापनं विहितं भवेत्।
अष्टधा नवधा भाक्ते स्थापयेतं पञ्चमे पदे ॥६५९॥
कर्मबिम्बं तु नवमे पदे षोडशभाजिते।
अन्येषां सर्वबिम्बानां प्राग्वत् स्थापनमाचरेत् ॥६६०॥
मूलबिम्बे शयाने तु विशेषः कथ्यते श्रृणु।
सप्तभाक्तेऽग्रभभागे तु प्राग्वद्भित्तिद्वयान्तरे ॥६६१॥
दत्त्वा दक्षिणभागे तु भागानां तु चतुष्टयम्।
स्थापयेत् पञ्चमे वापि चतुर्थे कर्मकौतुकम् ॥६६२॥
अष्ठधा नवधा भाक्ते षष्ठे वा पञ्चमेऽपि वा।
अग्रे द्विरष्टधा भाक्ते द्वादशैकादशे तु वा ॥६६३॥
दशमे नवमे वापि स्थापयेत् कर्मकौतुकम्।
दक्षिणोत्तरयोः प्राग्वदन्येषां न्यसनं भवेत् ॥६६४॥
आराधनार्थतो वेदिः स्थापनीया तु पूर्ववत्।
परितः सप्तधा भक्ते नवधाष्टद्विरष्टधा ॥६६५॥
मूलबिम्बाग्रतः पङ्‌क्त्या द्वितीयायामथापि वा।
सर्वेषां कर्मबिम्बानां प्राग्वत् स्थापनमाचरेत् ॥६६६॥
स्थापनीया च विप्रेन्द्र! प्राग्वदर्चनवेदिका।
पीठोपर्यपि वा देवं यं त्वाराधयते सदा ॥६६७॥
मध्ये रत्नोपलं पीठे न्यस्त्वोर्ध्वे स्थापयेत्तु ताम्।
देवीसमन्वितं यत्र सथापनं भवति द्विज! ॥६६८॥
मूलबिम्बस्य पार्श्वे तु पीठदेशं विसृज्य च।
सपीठानां तु देवीनां स्थापनं तु समाचरेत् ॥६६९॥
एका सव्ये दक्षिणे वा, स्थाप्या द्वे दक्षवामयोः।
चतस्रस्तु क्रमेणैव स्थाप्या दक्षिणवामयोः ॥६७०॥
प्रासादे चलबिम्बं तु स्थाप्यते यत्र सत्तम!।
मध्ये वेदिं तु संस्थाप्य तदूर्ध्वे स्थापयेत्तु तत् ॥६७१॥
यद्वा दिव्ये मानुषे वा पीठं स्थाप्य तदूर्ध्वतः।
सन्निवेश्य च तद्बिम्बं पूजाकाले ह्युपस्थिते ॥६७२॥
मध्ये भद्रासनं न्यस्त्वा तदूर्ध्वे विनिवेश्य च।
तत्‌ पूजयित्वानुदिनं भूयः पीठोपरि न्यसेत् ॥६७३॥
स्वयंव्यक्ते विमानादौ स्थाने सिद्धप्रतिष्ठिते।
मुनिमुख्यैस्तु तत्रैवं विशेषं श्रृणु सत्तम! ॥६७४॥
सपीठं भगवद्बिम्बं मूलाख्यं स्थापितं पुरा।
देशे यावति, तद्देशद्वारयोरन्तरं तु यत् ॥६७५॥
तत् त्रिधा सुसमं कृत्वा आरभ्य द्वारपार्श्वतः।
पैशाचं मानुषं दिव्यं क्रमाद्भागत्रयं भवेत् ॥६७६॥
दक्षभित्तेः समारभ्य दिव्यभागं भजेत् समम्।
सप्तधा वामभित्त्यन्तं ततो वै दक्षिणादितः ॥६७७॥
पञ्चमे वा चतुर्थे वा स्थापयेत् कर्मकौतुकम्।
तस्य दक्षिणपार्श्वे तु लक्षमीपुष्टिसमन्वितम् ॥६७८॥
स्थापयेदौत्सवं बिम्बं वामपार्श्वे नियोजयेत्।
अन्यानि सर्वबिम्बानि यथावत् क्रमयोगतः ॥६७९॥
द्वारात् पश्चिमभित्यन्तं यद्वा कृत्वा तु सप्तधा।
सन्त्यज्य द्वारपार्श्वे तु भाजयेद् द्वितयं पुनः ॥६८०॥
तृतीयं दैविकं सप्त कृत्वा भित्तिद्वयान्तरे।
कर्मबिम्बादिबिम्बानां पूर्ववत् स्थापनास्पदम् ॥६८१॥
तत्रापि शयने विप्र! विधानमवधारय।
पञ्चमे षष्ठभागे वा कर्मबिम्बं नियोजयेत् ॥६८२॥
अन्येषां सर्वबिम्बानां पूर्ववत् स्थापनं भवेत्।
स्वयंव्यक्ते चतुर्द्वारे परितः सप्तधा भजे(वे)त् ॥६८३॥
पैशाचं मानुषं त्यक्त्वा तृतीये दैविके पदे।
अग्रभागे तु सौम्ये वा ईश्वरप्राग्वशेन तु ॥६८४॥
ईशानदिव्यभागे वा कर्मबिम्बं नियोजयेत्।
यत्र प्रासादगर्भे तु एकस्मिन् न्यस्य पीठके ॥६८५॥
चतुरो वासुदेवाद्यानथवा केशवादिकान्।
प्रादुर्भावसमूहं वा पङ्‌क्तिरूपेण योजयेत् ॥६८६॥
दिव्यक्रमेण तत्रायं विशेषः कथ्यते श्रृणु।
द्वारादिभित्तिपर्यन्तं दक्षिणोत्तरमायते ॥६८७॥
विभक्ते सप्तधा गर्भे ब्राह्नादिषु पदेषु च।
स्थापयेत् पङ्‌क्तिरूपेण पूर्वोक्तेनैव वर्त्मना ॥६८८॥
तत्रापि दक्षिणाशादिस्थापयेदुत्तरान्तिमम्।
यत्र चावृतिरूपेण स्थापयेत्तत्र सप्तधा ॥६८९॥
विभक्ते परितो गर्भे मध्ये ब्राह्ने नियोजयेत्।
प्रधानमूर्तिं परितो दिव्ये वा मानुषे द्वयोः ॥६९०॥
अन्याश्च सकला मूर्तीः स्थापयेदावृतिक्रमात्।
चतुर्व्यूहप्रतिष्ठायां वासुदेवं तु मध्यमे ॥६९१॥
तद्बहिर्दिव्यपङ्‌क्तौ तु संकर्षणं तु दक्षिणे।
प्रद्युम्नं पश्चिमे भागे अनिरुद्धं तथोत्तरे ॥६९२॥
स्वस्वकारणसंयुक्तं मूर्त्यन्तरगतस्य च।
चातुरात्म्यचतुष्कस्य एवमेव नियोजयेत् ॥६९३॥
चातुरात्म्येषु नवसु नवमूर्तिमयेषु च।
आद्ये मध्ये वासुदेवं प्रागाद्ये दिक्चतुष्टये ॥६९४॥
वासुदेवादिचत्वारः स्थापनीयाः क्रमेण तु।
पञ्चमूर्तिप्रतिष्ठाख्ये द्वितये मध्यमे पदे ॥६९५॥
वासुदेवं ततो दिव्ये संस्थाप्या दिक्चतुष्टये।
नारायणान्ताश्चत्वारः संकर्षणपुरस्सराः ॥६९६॥
एवं क्रमात् प्रतिष्ठानमाचरेत् सप्तकेऽपि च।
नवमूर्तिप्रतिष्ठायां वासुदेवं तु मध्यमे ॥६९७॥
तद्वहिर्दिव्यभागस्थपदेष्वष्टासु च क्रमात्।
अष्टौ संकर्षणाद्याश्च वराहान्ताश्च मूर्तयः ॥६९८॥
केशवादिप्रतिष्ठायां बासुदेवं तु मध्यमे।
विभज्य दिव्यभागं तु द्वादशारोक्तवर्त्मना ॥६९९॥
प्रागादि स्थापयेद्देवान् केशवाद्यांस्तु द्वादश।
यद्वा मानुषपङ्‌क्तौ तु कोणभागचतुष्टयम् ॥७००॥
संत्यक्त्वाऽन्येषु भागेषु प्रागादि स्थापयेत् क्रमात्।
संकटे सति वै कुर्याद्दिव्यमानुषयोरपि ॥७०१॥
एकबेरे समुदितस्थानभेदात् फलं श्रृणु।
ब्राह्नभागे तु मोक्षः स्याद्दिव्ये स्थानाभिवृद्धिकृत ॥७०२॥
भोगमोक्षफलावाप्तिर्व्राह्ने दिव्यसमाश्रिते।
दिव्यभागफलावाप्तिर्मानुषाश्रितदैविके ॥७०३॥
दैवमानुषभागाच्च त्वैहिकामुष्मिकं फलम्।
विबुधब्रह्नभागाच्च सैहिकं तु गुणाष्टकम् ॥७०४॥
बहुबेरविधाने तु फलभेदं श्रृणु द्विज!।
ज्ञानादिगुणषट्‌कस्य प्राप्तिर्ब्रह्नपदे भवेत् ॥७०५॥
सर्वकामफलप्राप्तिर्दैविके ब्रह्नसंश्रिते।
विबुधब्रह्नभागे च दिव्यमानुषयोरपि ॥७०६॥
मानुषाश्रितदिव्ये च पूर्वमेवोदितं फलम्।
ब्राह्नादिमानुषान्तेषु भागेषु स्थापने सति ॥७०७॥
स्थानस्य यजमानस्य वृद्धिः स्याद्राजराष्ट्रयोः।
कर्मार्चास्थापने विप्र! फलभेदस्तु कथ्यते ॥७०८॥
ब्राह्ने सप्तविभक्ते तु चतुर्थे स्थापनं भवेत्।
मोक्षदं पञ्चमे भागे तत्सामीप्यफलप्रदम् ॥७०९॥
अष्टधा प्रविभक्ते तु पञ्चमे तु गुणाष्टकम्।
स्थापनं षष्ठभागे तु तत्सालोक्यफलप्रदम् ॥७१०॥
नवधा प्रविभक्ते तु एवमेव भवेत् फलम्।
तस्मिन् षोडशधा भक्ते नवमे गुणषट्‌कदम् ॥७११॥
दशमे स्थापनं विप्र! द्वादशैकादशेपि च।
विण्णुलोकपदावासमचिरात् संप्रयच्छति ॥७१२॥
दैविके सप्तभक्ते तु चतुर्थे स्थापनं द्विज!।
सद्विवेकं च धर्मं च सौमनस्यं प्रयच्छति ॥७१३॥
स्थापनं षष्ठभागे तु पुष्टिसौभाग्यवर्धनम्।
अपमृत्युजयं दद्याद्बलोत्साहसमृद्धिकृत् ॥७१४॥
विभक्ते नवधा त स्मिन्नेवमेव भवेत् फलम्।
द्विरष्टधा विभक्ते तु नबमे स्थापनं द्विज! ॥७१५॥
दिव्यभोगफलावाप्तिं प्रयच्छत्यचिरेण तु।
दशमैकादशे भागे द्वादशे च नियोजनम् ॥७१६॥
धनधान्यसमृद्धिं च भूमिप्राप्तिं ददाति च।
एवं तु परितो भक्ते ब्राह्नभागे नियोजनम् ॥७१७॥
शश्वत् कैवल्यफलदं अग्रदिव्यपदे तु तत्।
भोगप्रदं तथा चैव वलोत्साहसमृद्धिकृत् ॥७१८॥
ईशानदिव्यभागे तु स्थापनं संप्रयच्छति।
आयुरारोग्यमैश्वर्यं राज्ञां विजयमेव च ॥७१९॥
स्थानस्य महतीं वृद्धिं तथा जनपदस्य च।
स्थापनं सौम्यदिव्ये तु भोगमोक्षफलप्रदम् ॥७२०॥
दिव्यब्रह्नाख्यपङ्‌क्तौ तु दिव्यवत् स्थापनं भवेत्।
यत्र यत्र पदे प्रोक्तं बिम्बानां सन्निवेशनम् ॥७२१॥
तत्तत्समं द्विधाकृत्वा स्थापने ह्यमृतांशके।
फलान्युक्तानि सिध्यन्ति आग्नेये विपरीतकृत् ॥७२२॥
प्रासादस्यान्तरे विप्र! यात्राबिम्बस्य योजनम्।
स्थानस्य यजमानस्य राज्ञो जनपदस्य च ॥७२३॥
ददाति महतीं लक्ष्मीं तेजश्चापि दिने दिने।
एतदेव फलं विप्र! मध्यमं मुखमण्डपे ॥७२४॥
प्रथमावरणादौ च स्थाने मन्दफलं भवेत्।
एवमेव फलं विप्र! अन्येषां स्थापनेऽपि च ॥७२५॥
मूलबिम्बादिबिम्बानां सर्वेषां च महामते!।
प्रमादाद्‌बुद्धिपूर्वाद्वा स्वं स्वं स्थानं यथोदितम् ॥७२६॥
परित्यज्य तदन्यस्मिन् स्थाने संस्थापिते सति।
स्थानं च यजमानश्च राजा राष्ट्रं विनश्यति ॥७२७॥
तद्देशवासिनः सर्वे जना व्याध्यादिपीडिताः।
भवेयुः स्यादनावृष्टिर्दुर्भिक्षं शत्रुपीडनुम् ॥७२८॥
तस्माद्धितैषी राष्ट्रस्य स्वस्य राज्ञस्तथैव च।
तथा यथोदितस्थानव्यत्ययं न समाचरेत् ॥७२९॥
प्रमादालस्यपूर्वेण दोषेण स्थापनेऽपि च।
व्यत्ययादचलं बिम्बं वर्जयित्वा तु जङ्गमम् ॥७३०॥
स्वे स्वे यथोदिते स्थाने संस्थाप्य परिंपूजयेत्।
विशेषेण स्वयंव्यक्ते सिद्धाद्यैश्च प्रतिष्ठिते ॥७३१॥
प्रासादे चलबिम्बं तु स्वे स्वे स्थाने निवेशयेत्।
भिन्ने प्रेक्षावशान्मध्ये सति भूयः समाचरेत् ॥७३२॥
क्षालितेऽस्त्राम्बुना, लिप्ते हृदा वै चन्दनादिना।
श्वब्रेऽधोघटरुद्धानां मन्त्राणां च निरोधनम् ॥७३३॥
पूर्वोक्तेन विधानेन धिया स्वे स्वेऽयने तथा।
कृत्वार्चनं यथोद्दिष्टं पूर्णान्तं तत्र विनय्सेत् ॥७३४॥
बाहुल्येन तु षट्‌पञ्चचतुर्गोलकसंमिताम्।
पीठाद्विनिर्गतां किञ्चिद्‌भूतले सुस्थिरां शिलाम् ॥७३५॥
ग्रस्तां पीठेन मुक्त्यर्थं नवरन्ध्रकृतां पुरा।
स्वमन्त्रेण तु तत्रापि प्रतिष्ठासीति पाठयेत् ॥७३६॥
प्रागादौ प्राभवेनाथ पञ्चकं पञ्चकं न्यसेत्।
शिलावटेषु द्रव्याणां तत्र वज्रं च हाटकम् ॥७३७॥
हरितालमुशीरं च ब्रीहयो दक्षिणे त्वथ।
इन्द्रनीलमयश्चैव कासीसं चन्दनं तिलाः ॥७३८॥
मुक्ताफलं च रजतं पारदं चाप्यदिक् तथा।
सहोशीराश्च वै मुद्गाः पझरागमथोत्तरे ॥७३९॥
कांस्यं च राजपाषाण राजेन्द्रं चणकैः सह।
विंशकं विनय्सेन्मध्ये पूर्वमेव ततो बहिः ॥७४०॥
विदिक्ष्वप्यययोगेन त्वेवमन्यत् पृथक् पृथक्।
लोहं वैडूर्यपूर्वं तु चक्राङ्कं चाभ्रकं तथा ॥७४१॥
षाष्टिकं त्वीशदिग्वायोः पुष्यरागो हरीतका।
गैरिकं शारिकात्रैव मसूराण्यथ यातुदिक् ॥७४२॥
महानीलं च वङ्गं च तथा पाषाणमाक्षिकम्।
यबाः सागरुकाश्चैव आग्नेय्यां स्फटिकं तथा ॥७४३॥
ताम्रं मनश्शिला चैव गोधूमाः शङ्खपुष्पिकाः।
मध्ये सर्वाणि तदनु ततो गर्तगणं तु तत् ॥७४४॥
लेपैराच्छादितं कृत्वा साङ्गं मन्त्रं पदे पदे।
पूजयित्वा यजुर्वेदांश्चमषट्‌कांश्च पाठयेत् ॥७४५॥
तदूर्ध्वे विन्यसेत् पीठं तच्छ्वभ्रे विनिवेश्य च।
अष्टलोहमयं चक्रं तदूर्ध्वे तु महामते! ॥७४६॥
द्वादशाख्याविशेषोक्त आधारो यस्य यः स्वकः।
हैमं तदूर्ध्वे कमलं तज्जं वा ताम्ररमेव वा ॥७४७॥
यथाक्रमस्थितं ह्येतत् पञ्चकं चतुरात्मनि।
न्यसेदनन्तं चक्रस्य मीनकूर्मौ तु तस्य वै ॥७४८॥
कूर्मानन्तौ तु मीनस्य मीनानन्तौ तु तस्य च।
सर्वस्य विहितं पझं तस्यानन्तं तु विन्यसेत् ॥७४९॥
लक्ष्म्यादीनां च शक्तीनां चक्रं स्थापनकर्मणि।
न्यस्य पूर्णान्तिकं कृत्वा कर्मण्यत्र च तर्पणम् ॥७५०॥
?Bमण्‍डपे तु खगेशस्य एवमेव समाचरेत्।
सह मूर्तिधरैः प्राग्वत् कार्या दर्भोदकक्रिया ॥७५१॥
अथ विध्यन्तरं वक्ष्ये समाकर्णय साम्प्रतम्।
पुरैव संस्कृतां विप्र! न्यसेद्ब्रह्नशिलां ततः ॥७५२॥
किञ्चित्पीठतलान्न्यूनां समां श्लक्ष्णां दृढां द्विज!।
कृत्वा नवपदां पूर्वं पझं तस्याः पदे पदे ॥७५३॥
विलिख्य रेखया सम्यक् खनेत् सर्वेषु कर्णिकाम्।
गर्भमध्ये शिलामानबाहुव्यायामयोः खनेत् ॥७५४॥
तत्पूर्वसूत्रमार्गेण संचाल्योत्तरदिङ्‌नयेत्।
श्वभ्रं तत्रापि मद्ये तु शुभं कुर्यात् षडङ्गुलम् ॥७५५॥
तस्मिंस्तु रत्नसंपूर्णं हेमजं वाथ ताभ्रजम्।
चतुरङ्गुलमात्रं तु कलशं कम्बुरूपिणम् ॥७५६॥
हृन्मन्त्रेण तु संमन्त्र्य गायत्र्या विनिवेश्य च।
सापिधानं तु तं कृत्वा सुधालेपं तथोपरि ॥७५७॥
दत्वा ब्रह्नशिलां न्यस्येत् प्राङ्नन्त्रपरिभाविताम्।
व्यापकत्वं समालम्ब्य स्वयमेव तथा गुरुः ॥७५८॥
तां शिलां व्यापिकां ध्यायेदाधाराधेयविग्रहाम्।
तत्र सर्वाध्वगन्यासं मूलमन्त्रेण भावयेत् ॥७५९॥
एवं तत्सन्निधिं कृत्वा पश्चात्तदुपरि द्विज!।
न्यासं रत्नादिकं कुर्याद्यथा तदवधारय ॥७६०॥
हैममग्निं, तथानन्तं राजतं, हेमजां धराम्।
अष्टलोहमयं पझं मध्ये ब्रह्नशिलोपरि ॥७६१॥
प्राच्यादौ पझगर्भेषु क्रमादीशानगोचरम्।
वज्रं च सूर्यकान्तं च इन्द्रनीलं तथैव च ॥७६२॥
महानीलं मुनिश्रेष्ठ! मुक्ताफलमतः परम्।
पुष्यरागं ततश्चैव पझरागमतः परम् ॥७६३॥
ऐशान्ये न्यस्य वैडूर्यं मध्यतः स्फटिकम् न्यसेत्।
प्रागादौ रजतं ताम्रं त्रपु वङ्कं च रीतिकम् ॥७६४॥
लोहं तथायसं कांस्यं मध्ये हेमं निवेश्य च।
तालं मनश्शिलां, छिन्नपिष्टकं कुष्ठमेव च ॥७६५॥
स्रोतोञ्जनं तु दरदं सौराष्ट्री हेमगैरिके।
मद्ये तु राजपाषाणं पारदं चापि सर्वतः ॥७६६॥
गोधूमांश्च यवान् वन्यान् मुद्गमाषांस्तथैव च।
चणकान् मुनिशार्दूल! कुलुत्थं च मसूरकम् ॥७६७॥
क्रमादष्टासु विन्यस्य मध्ये सिद्धार्थकांस्तिलान्।
ह्रीबेरं रजनीं मांसीं सहदेवीं वचां तथा ॥७६८॥
विण्णुक्रान्तां बलां मोटां श्यामाकं शङ्खपुष्पिकाम्।
प्रागादौ मद्यपर्यन्तं विनय्सेन्मूलसन्ततिम् ॥७६९॥
रत्नानामप्यलाभे तु शस्तं मुक्ताफलं भवेत्।
लोहानामप्यभावे तु सुवर्णं शस्यते परम् ॥७७०॥
धातूनामप्यलाभे तु हरितालं विशिष्यते।
अलाभे सर्वबीजानां शालिबीजं प्रशश्यते ॥७७१॥
अलाभे सर्ववस्तूनां हेमं सर्वत्र विन्यसेत्।
तदभावे तु रजतं न्यसेन्मुक्ताफलानि वा ॥७७२॥
घृतेन पयसा चाथ भावितेन पुरैव तु।
प्रदद्याल्लेपनं विप्र! सर्वगर्तेषु चैव हि ॥७७३॥
अहतं सुसितं पश्चात्तत्रोपरि दुकूलकम्।
अन्तः श्लक्ष्णं सुधालेपं दत्वा, पीठं तु विन्यसेत् ॥७७४॥
सन्धाय पूर्ववत्तच्च शिलया ब्रह्नसत्तम!।
पीठश्वभ्रेऽथ विन्यस्य सौवर्णं गारुडं महत् ॥७७५॥
क्षीरं दधिघृतं लाजान्मधुपुष्पफलानि च।
सर्वगन्धानि विप्रेन्द्र! सर्वौषधियुतानि च ॥७७६॥
भावयेत् पूर्ववत् पीठं धर्माद्यैरखिलैर्युतम्।
चिदासनमयीं व्याप्तिं पुनस्तत्रोपरि न्यसेत् ॥७७७॥
हृदा तु विष्णुगायत्र्या एकैकमभिमन्त्र्य च।
विनय्स्य कुर्याद्धवनं यस्मिन् यस्मिंस्तु कर्मणि ॥७७८॥
पीठन्यासावधिं यावत्ततः पूर्णां जुहेद्‌गुरुः।
चतुर्गुणितसूत्रेण वेष्टयेद्देवमन्दिरम् ॥७७९॥
च्छादयेन्नववस्त्रेण तथा वै दर्भमालया।
ततस्तु मूर्तिपैः सार्धं प्रविशेद्यागमण्डपम् ॥७८०॥
प्रतीक्षेल्लग्नकालं तु यावत् कालं न याति च।
तावद्विनोदैर्होमैश्च हास्यैः पाठैश्च संक्षिपेत् ॥७८१॥
प्राप्ते लग्नोदये विप्र! शयनस्थं प्रबोधयेत्।
अर्घ्यालभनमाल्याद्यैरर्चयित्वा त्विमं पठेत् ॥७८२॥
"मन्त्रात्मन्! रूपमात्मीयमाग्नेयमुपसंहर।
समाश्रयस्व सौम्यत्वं स्थित्यर्थं परमेश्वर! ॥७८३॥
नमस्तेस्तु हृषीकेश! उत्तिष्ठ परमेश्वर!।
मदनुग्रहहेत्वर्थं पीठभूमिं समाक्रम!" ॥७८४॥
उद्‌धृत्य हृदयेनाथ त्यक्तनिद्रं च मन्त्रपम्।
उत्थाप्य मूर्तिमन्त्रेण सहमूर्तिधरैर्बलात् ॥७८५॥
कुम्भं समुद्धरेत् सास्त्रं स्वकुण्डनिकटे स्थितम्।
उद्धरेयुर्दिशाहोमकर्तारो मड्गलैः सह ॥७८६॥
अष्टौ विद्येश्वरान् कुम्भानाचार्यः पुरतो व्रजेत्।
शलाकामात्रयाऽच्छिन्नधारया कुम्भमुद्वहन् ॥७८७॥
यद्वा प्रक्षिपमाणस्तु रत्नांश्च विविधान् बहून्।
नानाविधैस्तु कुसुमैर्लाजाद्यान् मिश्रितान् बहून् ॥७८८॥
प्रतिमामुद्वहन्तो ये मूर्तिधारास्त्वनन्तरम्।
अन्ये यथा न गच्छेयुरन्तराचार्यबिम्बयोः ॥७८९॥
अष्टकुम्भधराश्चान्ये ये च मङ्गलधारकाः।
परितस्तेऽपि गच्छेयुः पठन्तः "शाकुनं" तथा ॥७९०॥
वाग्यतो यजमानस्तु कुशपाणिः प्रणामवान्।
तेषां वै पृष्ठतस्त्वन्ये गच्छेयुः परिचारकाः ॥७९१॥
तोरणेन च निष्क्रम्य प्रदक्षिणचतुष्टयम्।
कुर्यात् प्रासादपीठस्य द्वाराग्रे सन्निरोध्य च ॥७९२॥
पाद्यार्घ्याचमनं दत्वा हृन्मन्त्रेण प्रवेशयेत्।
शाखाद्यमस्पृशन्तं च पाठयेत्तद्विदस्ततः ॥७९३॥
चतुश्चक्रेति तदनु पुरमेकादशेति यत्।
वर्माभिमन्त्रितेनाथ दुकूलेन सितेन च ॥७९४॥
पादाम्बुरुहनालं प्राक्‌ शिखामन्त्रेण वेष्टयेत्।
अग्नीषोमऔ समीकृत्य प्रणवाद्यन्तकेन नु ॥७९५॥
मूलमन्त्रेण पीठोर्ध्वे बिम्बं संस्थापयेत् स्थिरम्।
द्वारमध्यं न सन्त्याज्यं देवस्थापनकर्मणि ॥७९६॥
न ततश्चाग्रतः स्थाप्यं न पार्श्वे न च पृष्ठतः।
वामतो मारुतं पश्चात् सन्त्यजेद्देशिकोत्तमः ॥७९७॥
प्रतिष्ठालिङ्गशब्दौ च द्वौ मन्त्रौ पाठयेत् क्रमात्।
शान्तं ब्रह्नमयं रूपं स्वकं समवलम्ब्य च ॥७९८॥
यत्रापि केवले ब्राह्ने स्थापनं समुदीरितम्।
तत्रापि वामतः किञ्चिद्दिव्यभागं समाश्रयेत् ॥७९९॥
यतो हितार्थं सर्वेषां निर्गतः षड्‌गुणात्मना।
अतो ब्रह्नपदादीषत् देवभागे समानयेत् ॥८००॥
मोक्षादिफलसिद्धीनां प्राप्तये ह्यविचारतः।
करस्थमथ मोक्तव्यं कौतुकं हृदयेन तुं ॥८०१॥
सर्वाङ्गमर्घ्यं मन्त्रेण दत्वा मूलमनुस्मरेत्।
हृदास्त्रपरिजप्तेन वज्रालेपेन वै ततः ॥८०२॥
बिम्बपीठशिलानां चाप्येकत्वेनाऽचरेत् स्थितिम्।
ओङ्कारं पूर्वमुच्चार्य गुरुः प्रणतमस्तकः । ८०३॥
"आराधितोऽसि भगवन्! साधकानां हिताय च।
त्वयाप्यनुग्रहार्थं च वस्तव्यमिह सर्वदा ॥८०४॥
त्वं तिष्ठसि प्रभो! यत्र तत्र सिद्धिर्न दूरतः।
भवेद्वै साधकेन्द्राणामित्युक्तं पुरा त्वया ॥८०५॥
तस्माद्‌ध्रुवः सदा तुष्टः सानुकम्पः परो महान्।
सदाप्यनुग्रहपरस्तिष्ठस्वाचन्द्रतारकम्" ॥८०६॥
एवमुक्ता ततो दद्यादर्घ्यं शिरसि पादयोः।
मूलबिम्बे मुनिश्रेष्ठ! मृदादिद्रव्यनिर्मिते ॥८०७॥
कर्मार्चायां विष्टरे वा दर्भमञ्जरिजे द्विज!
प्रवोधनं च वै कर्म तथा प्रादक्षिणक्रियाम् ॥८०८॥
प्रासादे सम्प्रवेशं च कृत्वान्यत् सर्वमाचरेत्।
मूलमिम्बे क्रमेणैव देशिकेन्द्रः समाहितः ॥८०९॥
कुर्यात्ततोऽनुवेधं च आधाराच्च शिखावधि।
सामर्थ्यशक्तिसूत्रेण ऐश्वरेण क्रमेण तु ॥८१०॥
सति येन विलुप्तेऽपि बिम्बाद्यैरयनस्य च।
न जहाति च मन्त्रौघस्तस्य कालान्तरेण च ॥८११॥
अप्रबुद्धः प्रबुद्धो वा तस्मिन्नायतने पुमान्।
निवेशयति यो बिम्बमपरद्रव्यजं तु वै ॥८१२॥
तद्विज्ञानानुविद्धं च जायते समनन्तरम्।
एवं विधस्य स्थानस्य त्रैलोक्येऽस्मिन् सहामते! ॥८१३॥
प्रतीत्यायतनत्वेन भवत्याचन्द्रतारकी।
मूलमन्त्रं तु वै ध्यात्वा संशान्तब्रह्नलक्षणम् ॥८१४॥
आधारादिध्वजाग्रान्तं व्याप्तं तेनाखिलं स्मरेत्।
इति सामान्यसन्धानं कृत्वाऽध्वव्याप्तिमाचरेत् ॥८१५॥
भुवनाध्वमयीं व्याप्तिं कुर्यात् प्रासादपीठगाम्।
अनुविद्धां पदाध्वाद्यैरन्यैः सत्तास्वरूपकैः ॥८१६॥
परस्परं हि सर्वत्र व्यापकैः परलक्षणैः।
भूलोकांशं विना ब्रह्नन्! तथान्यैरुज्झितं हि तत् ॥८१७॥
रजस्तमोमहत्वाच्च ईषत् सत्वगुणात्तु वै।
सत्वैकगुणरूपाणामन्येषामत एव हि ॥८१८॥
भूर्लोकश्च पृथक्‌संस्थः पदाद्यध्वगणस्य च।
कूर्मे ब्रह्नादिसंज्ञायां शिलायां च पदत्रयम् ॥८१९॥
न्यस्तव्यं जाग्रदाद्यन्यद्रत्नन्यासे कृते सति।
तुर्यब्रह्नसमोपेतं मन्त्राध्वा प्रतिमासने ॥८२०॥
नाभ्यन्तं पादतो न्यस्य तत्वाध्वा द्विजसत्तम!।
आनाभेर्मूर्धपर्यन्तं कलाध्वा भावयेत्ततः ॥८२१॥
तद्ब्रह्नरन्ध्रकमले वर्णब्रह्नपदक्षितौ।
कर्णिकायां परं ब्रह्न सामान्यं शाश्वतं विभुम् ॥८२२॥
एवं कृत्वाध्वकीं व्याप्तिं मूलमन्त्रं तु भावयेत्।
स्थूलसूक्ष्मपरत्वेन स्थूलं षोढा शिलान्तगम् ॥८२३॥
पिंण्डिकायांतथा सूक्ष्मं तत्परं बिंबविग्रहे।
विन्यासं पीठमूलेऽथ देवतानां समाचरेत् ॥८२४॥
भवोपकरणीयानां एतासां तु महामते!।
विन्यासं मन्त्रबिम्बे तु न कदाचित् समाचरेत् ॥८२५॥
पीठोर्ध्वे तु मुनिश्रेष्ठ! प्रतिष्ठेयं विनैव तु।
न्यसेद्विभवदेवांस्तु ह्युपर्युपरि पूर्ववत् ॥८२६॥
घटोद्देशात् समारब्य परमर्चागतं ततः।
एवं हि सर्वदेवानां विनिवेशवशात्तु वै ॥८२७॥
चिन्तामणिमयो न्यासः कृतो भवति सिद्धिदः।
तत्वसंस्थापनं कुर्यात् प्रकृतिस्थापनादनु ॥८२८॥
विज्ञानानन्दकल्लोलैर्ज्ञेयभासा यथा रवेः।
अनेकाह्‌लादजनितैराधारात्तच्छिरोवधि ॥८२९॥
पश्येन्मन्त्रमयं बिम्बमनेकाद्‌भुतविग्रहम्।
एवं सर्वसमुत्पत्तिस्थानं संकल्पसिद्धिदम् ॥८३०॥
बिम्बं मन्त्रमयं वृक्षं प्रतिष्ठाप्यामलात्मना।
तद्विज्ञानमयीं शाखां प्रवरा यतिनोन्नताम् ॥८३१॥
अनन्तगगनाक्रान्तां भावयेत् साधको द्विज!।
प्रसृतेन तु वै तस्मादनौपम्यामृतेन तु ॥८३२॥
मन्त्रबिम्बमयं वृक्षं सरसं भावयेत् सदा।
यथा भौमेन तोयेन गगनोत्थेन नारद! ॥८३३॥
मन्दारपुष्पविटपस्तद्वदेव हि नान्यथा।
मन्त्रन्यासं ततः कुर्याद्बिम्बस्य च यथाविधि ॥८३४॥
सृष्टिसंस्थितिसंहारन्यासं कुर्यात् त्रयं विभोः।
स्थितेपि च तथासीने शयाने यानगेऽपि च ॥८३५॥
एतेष्वपि च सर्वेषु कुर्यान्नयासत्रयं द्विज!।
यद्वा स्थिते स्थितिन्यासमासीने सृष्टिसंज्ञितम् ॥८३६॥
शयाने संहृतिन्यासमाचरेद्‌ द्विजसत्तम!।
अङ्गोपाङ्गस्थितिं कुर्यात् स्थानेषु हृदयादिषु ॥८३७॥
अन्यानि लाञ्छनादीनि संस्थाप्या गरुडान्तिमम्।
ततः संपूजयेत्तत्र लययागेन चाखिलम् ॥८३८॥
पीठस्थं भोगयागेन मन्त्रचक्रं यजेत् पुनः।
पीठीयं मन्त्रसंघं च विलोमेनाथ पूजयेत् ॥८३९॥
आधारशक्तिपर्यन्तं सृष्टिन्यासेन सत्तम!।
स्वनाम्नि स्वामिशब्दं तु समारोप्य परं तु वा ॥८४०॥
हरिकेशवपूर्वं तु ततस्तारसमन्वितम्।
प्रब्रूयुर्मुर्तिपाद्या वैः सुप्रतिष्ठितमस्त्विति ॥८४१॥
पुष्पाक्षताञ्जलिं पूर्णं क्षिपमाणाश्च सर्वतः।
सर्वे वदेयुस्तत्रस्थाः सुप्रतिष्ठितमस्त्विति ॥८४२॥
"आत्बा हार्षे" ति सहवै प्रतिष्ठासीति पाठयेत्।
विश्वस्य मित्रमित्यादि मन्त्रमेकायनान् द्विज! ॥८४३॥
ओं नमोऽस्तु नमश्चातो ऋग्वेदाद्यैस्तु तैः सह।
ओं नमो ब्रह्नणेऽभीक्ष्णं जितं ते त्येवमेव हि ॥८४४॥
जयशब्दसमोपेतं स्तोत्रं श्रोत्रमनोहरम्।
देशिकः सह सर्वैस्तु वाग्भिरुच्चाभिरुच्चरेत् ॥८४५॥
जीवभूतेन चैतेन विभुना मन्त्रमूर्तिना।
प्रतिष्ठितेन विप्रेन्द्र! विद्धि सर्वं प्रतिष्ठितम् ॥८४६॥
पूर्वं कृत्वाधिवासादि मूलबिम्बेन वै सह।
स्थापयेत् कर्मबिम्बादीन् स्वे स्वे स्थाने यथोदिते ॥८४७॥
लक्ष्म्यादीश्च तथा शक्तीः स्थापयेत्तु विधानतः।
प्रासादेऽपि च पूर्वोक्त लोकाद्यं स्थापयेत् क्रमात् ॥८४८॥
स्थितेपि तन्मुहूर्तांशे स्थापनीयश्च पक्षिराट्।
स्नातोऽनुलिप्तो मन्त्रेण स्वेन यः संस्कृतः पुरा ॥८४९॥
ज्ञशक्त्या सह बिम्बेन यस्माद्भिन्नेषु वस्तुषु।
बिम्बसन्निकटस्थेषु अथवान्यत्र सत्तम! ॥८५०॥
तत्कालमड्गभावत्वं व्रजमानेषु सर्वदा।
हवनान्तं च निःशेषं ध्यानार्चनपुरस्सरम् ॥८५१॥
स्वयमेवानुरूपेण कर्मसामान्यतां व्रजेत्।
तस्मात्तद्यागभवनादुत्थाप्यादाय बिम्बबत् ॥८५२॥
देवं प्रदक्षिणीकृत्य प्राग्वत् संस्थापनापदे!।
एकस्मिन् मद्यरन्ध्रे तु वज्राद्यं पञ्चकं न्यसेत् ॥८५३॥
एकमेव तदूर्ध्वेऽथाप्याधारो य उदीरितः।
प्राग्वन्निवेशनीयश्च तत्पीठेऽध्वा च भौवनः ॥८५४॥
भावनीयं शरीरे च विशेषं विज्ञप्तिलक्षणम्।
पाठयेद्ब्राह्नणांस्तद्वत् सुपर्णोसीतिमन्त्रराट् ॥८५५॥
तमेवास्त्रार्चितं कृत्वा त्वथ प्राक् शाङ्करे ततः।
सोमेशानान्तरे वापि अङ्कणे वापि तत्पदे ॥८५६॥
अथवा मूर्तिपीठस्थं भवनाभ्यन्तरेपि च।
खगोक्तेन विधानेन विष्वक्सेनं निवेश्य च ॥८५७॥
द्वारस्थानखिलान् देवांस्तथा चावरणस्थितान्।
पूर्वोदितान् क्रमेणैव स्थापयेद्देशिकोत्तमः ॥८५८॥
संप्रोक्ष्य कुम्भतोयेन यायाद्देवनिकेतनम्।
कलशैः पृष्ठभागस्थैः स्नापनीयस्ततो विभुः ॥८५९॥
सहमूर्तिधरैः सर्वैर्यथा चानुक्रमेण तु।
सहाघमर्षणेनैव गायत्र्यावर्तितेन तु ॥८६०॥
प्रागृङ्भयस्तु, तदनु चतुर्धावर्तितैः स्वयम्।
हृदाद्यावर्तितैः षड्भिः यजुर्ज्ञस्तेन सेचयेत् ॥८६१॥
भूयः स्वयं तथा कुम्भैः सामवित् स्नपयेत्ततः।
षड्भिरन्यैः स्वयं पश्चात्तेनैवाथर्वणस्ततः ॥८६२॥
पवित्रावर्तितैरेवं कलशैरन्तरान्तरा।
सह वैकायनीयैस्तु स्नपनीयमनन्तरम् ॥८६३॥
चतुर्मूर्तिमयैर्मन्त्रैर्बहुशः परिमभावितैः।
स्त्रापयेत् कलशेनाथ शेषमादाय वै घटम् ॥८६४॥
तच्छतावर्तितं कृत्वा समूलेनाद्य मूर्तिना।
सार्घ्यं वै देवदेवस्य मूर्ध्नि चोत्कीर्य पाठयेत् ॥८६५॥
जितन्त इति वै सर्वांस्ततश्चास्त्रोदकेन तु।
प्रासादं शोधयित्वा तु गत्वा वै कुम्भसन्निधिम् ॥८६६॥
तत्र संपूज्य देवेशं पूर्वोक्तेन क्रमेण तु।
मण्डले पूजयित्वाथ प्रयायाद्बिम्बसन्निधिम् ॥८६७॥
तत्र संपूज्येद्देवं स्नानवर्जं विशेषतः।
सांस्पर्शिकैरासनाद्यैर्विविधैरौपचारिकैः ॥८६८॥
हृदयङ्गमसंज्ञैश्च पायसाद्यैश्चतुर्विधैः।
अन्नैः प्रबूतैरन्यैस्तु भक्ष्यभोज्यादिभिस्तथा ॥८६९॥
सम्प्रदानावसानान्तं क्रमात् कृत्वा द्विजोत्तम!।
सदक्षिणं विशेषेण गुरौ मूर्तिधरेषु च ॥८७०॥
समित्सप्तकपूर्वं तु वह्नौ सन्तर्प्य वै क्रमात्।
देवं प्रणम्य विज्ञाप्य कर्मणा मनसा गिरा ॥८७१॥
"त्वमर्चान्तर्गतो देव! मया यच्चानलादिषु।
नीतोऽसि चाभिमुख्यं तु क्षन्तव्यं तन्ममाच्युत!" ॥८७२॥
एवं प्रणम्य विज्ञाप्य क्षान्त्वा निष्क्रम्य संमुखम्।
आमूलाद् ध्वजपर्यन्तं प्रासादो यः पुरा कृतः ॥८७३॥
देवं प्रदक्षिणीकृत्य अष्टाङ्गेन प्रणम्य च।
गृहीत्वा चार्घ्यपात्रं तु यायाद्देवगृहाद्बहिः ॥८७४॥
स्नानादिना समभ्यर्च्य वाहनं भगवन्मयम्।
पूर्वोदितानां द्वार्स्थानां दिक्पतीनां तथैव च ॥८७५॥
पूर्ववत्तु बलिं दद्यात् क्रमेण च ततः परम्।
प्रभूतानां च भूतानां बलिदानं समा(चरे)रभेत् ॥८७६॥
गृह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः।
बलीरत्र पवित्राश्च, तेषामनुचराश्च ये ॥८७७॥
एवं क्रमाद्बलिं दत्त्वा सर्वेषां पाठयेत्ततः।
ऋग्विद्धिरण्यगर्भेति यादेवास्त्विति वै क्रमात् ॥८७८॥
सामज्ञश्चान्नसामानि सह धेनुमयेन च।
सर्वेष्वावरणेष्वेवं बल्यर्थं तु प्रदक्षिणम् ॥८७९॥
कृत्वा तु देशिकः पश्चादाचम्य भवनं विशेत्।
न्यूनातिरिक्तशान्त्यर्थं पूर्णान्तं जुहुयाच्छतम् ॥८८०॥
हृन्मन्त्रेण तु सास्त्रेण दत्त्वा पूर्णाहुतिं ततः।
जपेदाद्यन्तसंरुद्धं चक्रमन्त्रेण तद्बहिः ॥८८१॥
मण्डले चाग्रतोर्चायाः सर्वच्छिद्रप्रपूरणे।
ततः संश्रावयेद्देवं कृताञ्जलिपुटः स्थितः ॥८८२॥
प्रासादद्वारदेशस्थो भूमौ कृत्वा तु जानुनी।
"त्वच्छक्त्या प्रेरितेनाद्य यदिदं वै मया कृतम् ॥८८३॥"
तेन चैवाभिषेक्तव्यः कर्ता कलशवारिणा।
दद्याद्दिनचतुष्कं तु होमदानपुरस्सरम् ॥८८४॥
प्रारम्भदिनदानेन हवनेनार्चितेन तु।
लोकत्रयं तु भूराद्यं तृप्तिमभ्येति चाखिलम् ॥८८५॥
चतुर्भिर्महदाद्यं तु अतो दिनचतुष्टयम्।
कलशे मण्डलेऽग्नौ च प्राग्वत् कुर्यात् समर्चनम् ॥८८६॥
भूराद्यं सत्यलोकान्तं सप्तकं तृप्तिमेति च।
सप्तकेन दिनानां तु दानहोमार्चनादिना ॥८८७॥
प्राप्तेऽहनि चतुर्थे तु अपनीय स्रगादिकम्।
कलशान्मण्डलाद्बिम्बात् ततो यागगृहेऽर्चनम् ॥८८८॥
होमावसानं मन्त्रस्य कृत्वा पूर्वं यथा पुरा।
आचम्य च बलिं दत्वा यायाद्देवगृहं ततः ॥८८९॥
तत्रासनादिकैरिष्ट्वा स्नानान्तैः पूर्ववत् प्रभुम्।
अपनीताम्बरैः कुम्भैर्धान्यपीठोपरि स्थितैः ॥८९०॥
हृन्मन्त्रपूजितैर्भूयः सलिलेन प्रपूरितैः।
सहमूर्तिधरैः प्राग्वदन्तरान्तरयोगतः ॥८९१॥
कार्यं वै स्नानकर्मादि विधिदृष्टेन कर्मणा।
निरोदकेऽथ प्रासादे पुनराराध्य पूर्ववत् ॥८९२॥
भोगैरासनपूर्वैस्तु संप्रदानान्तमच्युतम्।
मुद्रां बध्वा जपेन्मन्त्रं स्तुत्वा क्षान्त्वा बहिर्ब्रजेत् ॥८९३॥
शतं सहस्रं साष्टं वा जुहुयान्मन्त्रराट् स्वयम्।
साङ्गं सपरिवारं च संहितोच्चारयुक्तितः ॥८९४॥
मूर्तिपैः प्रणवाद्याभिर्गायत्रीभिः शतं शतम्।
एकायनैरभिज्ञाभिः स्वकीयाभिश्च तत्समम् ॥८९५॥
प्रदापयेत्ततः पूर्णामृग्वेदाद्यांस्तु मूर्तिपान्।
एकायनांस्तदन्ते तु क्रमात्तान् पाठयेत्ततः ॥८९६॥
पूर्णात्पूर्णेति वा मन्त्रमाद्यात् पूर्णमसीति यत्।
सनमस्केन मन्त्रेण स्वयं साङ्गेन निक्षिपेत् ॥८९७॥
बलिभिस्तु ततःसर्वान् भूतपूर्वां तु तर्पयेत्।
प्रविश्याचम्य तदनु क्षान्त्वा देवं तु कुम्भगम् ॥८९८॥
पूर्ववन्मण्डलस्थं तु कुण्डस्थं तदनन्तरम्।
विष्वक्सेनं यजेत् प्राग्वदिष्टशिष्टैः क्रमेण तु ॥८९९॥
भूषयेद्‌गुरुपूर्वांस्तु मूर्तिंपान् कटकादिकैः।
गुरोर्वा गुरुपुत्रस्य यागद्रव्यं निवेदयेत् ॥९००॥
स्वयं वाथ प्रतिष्ठानमाचार्यस्त्वाचरेद् द्विज!।
ततो विभजनीयं तन्मूर्तिपादिष्वनुक्रमात् ॥९०१॥
एवं सर्वेषु यागेषु कर्तव्यं देशिकेन तु।
सिद्धेरभीप्सितार्थं च स्नायादवभृथेन च ॥९०२॥
इत्येतत् साधकस्योक्तं मन्त्राराधनकाङ्क्षिणः।
मन्त्रमूर्तिप्रतिष्ठानं यत्रस्थः सिद्धिमाप्नुयात् ॥९०३॥
स्थापने यजमानस्य फलं वक्ष्ये समासतः।
आदेवालयभूभागाद् ध्वजान्ताच्चापि मण्डपात् ॥९०४॥
सर्वोपकरणोपेताम् सर्वेष्वावरणेषु च।
समन्तात् परमाणूनां सर्वेषां द्विजसत्तम! ॥९०५॥
यावती जायते संख्या तावत् कर्ता स्मावसेत्।
भोगभुग्विष्णुलोके च यात्यन्ते परमं पदम् ॥९०६॥
कर्ता वै ब्राह्नणो विप्र! सर्वविद्याधिपो भवेत्।
क्षत्रियो यजमानस्तु सर्वदेशाधिपो भवेत् ॥९०७॥
वैश्यस्तु यजमानः स्याद्धनधान्यसमृद्धिमान्।
शूद्रस्तु यजमानः स्यान्मोदते बन्धुभिः सह ॥९०८॥
स जन्मना च ज्ञानेन एवमेव भवेत् स्त्रियः।
पुत्रार्थी पुत्रमाप्नोति राज्यार्थी राज्यमाप्नुयात् ॥९०९॥
यद्यत् कामयते कर्ता तत्तत् सर्वं समाप्नुयात्।
अकामानां तु भक्तानां भक्तिरव्यभिचारिणी ॥९१०॥
यच्चापि शाश्वतं ज्ञानं भवेत्तद्धर्मणा सह।
स्वयं कृतानां बिम्बानां स्थापनं संप्रकीर्तितम् ॥९११॥
एवं बिम्बं प्रतिष्ठाप्य प्रासादे स्वगृहे तु वा।
ततः प्रभृति तामर्चां पूजयेत् प्रतिवासरम् ॥९१२॥
जीर्णोद्धारावधिर्यावत्तावत्कालं विधानतः।
प्रमादाद्‌बुद्धिपूर्वाद्वा पूजालोपं न कारयेत् ॥९१३॥
तत्तद्बिम्बस्य विहितं कर्म वापि न लोपयेत्।
कर्मणां स्नपनादीनां यत् कर्म विहितं द्विज! ॥९१४॥
यस्मिन् वै कर्मबिम्बे तु तत्रैव तु समाचरेत्।
तत्तत्कर्मार्थबिम्बे तु विभवे सहिते सति ॥९१५॥
तत्तत्कर्मविशेषाणां व्यत्ययं न समाचरेत्।
असन्निधाने तेषां तु राष्ट्रभङ्गादिदोषतः ॥९१६॥
तद्देशकालानुगुणं तत्र सन्निहितं भवेत्।
यद्यत्कर्मार्थबिम्बं तु तत्र सर्वं समाचरेत् ॥९१७॥
स्नपनद्वितयं चैव नित्यनैमित्तिकात्मकम्।
नित्योत्सवविधानं च तथा नैमित्तिकोत्सवम् ॥९१८॥
तीर्थयात्राविधानं च एवं कर्माणि पञ्च वै।
शयनोत्थापनं कर्म तदा कूर्चे समाचरेत् ॥९१९॥
यद्वा शोभार्थबिम्बे तु पूज्यमाने प्रतिष्ठिते।
एवं कथितमेकस्मिन् बिम्बे सन्निहिते सति ॥९२०॥
बिम्बद्वये सन्निहिते तत्तत्कर्मविभेदतः।
कृत्वा तदन्यत् सकलं यथायोगं समाचरेत् ॥९२१॥
एवमभ्यूह्य कर्तव्यं तत्तद्विम्बे प्रकाशिते।
सर्वेषु कर्मबिम्बेषु तत्र सन्निहितेषु वै ॥९२२॥
तदा तेषां तु बिम्बानां व्यत्ययं न समाचरेत्।
तदा शोभार्थबिम्बे तु प्राप्त उत्कृष्टलोहजे ॥९२३॥
वर्णऐर्मृत्स्थापिते तत्र खकुलोद्धारणाय च।
अड्गबिम्बोदितं कर्म न कदाचित् समाचरेत् ॥९२४॥
यद्याचरेत् प्रमादेन राजा राष्ट्रं विनश्यति।
विशेषेण स्वयंव्यक्ते दिव्ये सैद्धेऽपि चार्षके ॥९२५॥
स्थाने तु कर्मबिम्बानां व्यत्ययं न समाचरेत्।
तानि बिम्बानि विप्रेन्द्र! यादृशानि भवन्ति हि ॥९२६॥
लक्षणैश्च प्रमाणैश्च युक्तानि रहितानि वा।
उत्कृष्टलोहजातानि अपकृष्टोत्थितानि वा ॥९२७॥
तादृशानि भवन्त्येव न कुर्यादन्यथा बुधः।
न लक्षणान्तरं कुर्यान्न प्रमाणान्तरं तथा ॥९२८॥
न तु द्रव्यान्तरं चैव न तु कुर्यात् क्रियान्तरम्।
मन्त्रान्तरं न युञ्जीत सर्वं कुर्याद्यथापुरम् ॥९२९॥
कुर्याच्चेल्लक्षणादीनां विपर्यासं महामते!।
राज्ञो राष्ट्रस्य नाशः स्यात् तत्रापि सहसन्ततेः ॥९३०॥
न कुर्यान्मूलबिम्बेऽपि लक्षणादिविपर्ययम्।
तस्मात् पौराणिके स्थाने न विपर्यासमाचरेत् ॥९३१॥
एवं स्थाने मानुषेऽपि लक्षणादिविपर्ययम्।
जीर्णाख्यस्य विधेः पूर्वं न कदाचित् समाचरेत् ॥९३२॥
स्वयंव्यक्तादिके वापि स्थाने मनुजनिर्मिते।
अजीर्णे नाङ्गहीने वा धाम्नि बिम्बेऽथवा द्विज! ॥९३३॥
प्राकस्थितस्योपमर्देन कुर्याद्धामान्तरं न च।
न तु बिम्बान्तरं कुर्याद्व्यामोहाद्यदि कल्पयेत् ॥९३४॥
आत्महीनो भवेत् कर्ता राजा च सहसन्ततिः।
महद्भयं भवेत्तस्य राष्ट्रस्य सनृपस्य च ॥९३५॥
अथ जीर्णविधानं तु समासात् कथ्यतेऽधुना।
मनुष्यनिर्मिते स्थाने तावज्जीर्णविधिं श्रृणु ॥९३६॥
धातुमृच्छैलदारूत्थो वस्त्रादिष्ववतारितः।
यो यो भगवदाकारस्तस्य तस्य महामुने! ॥९३७॥
जीर्णत्वे वाङ्गभङ्गे वा क्षते वा तत्र तत्र च।
सन्धानयोग्यं सन्धेयमयोग्यं तु परित्यजेत् ॥९३८॥
परित्यक्तं तु तद्विम्बं धातुद्रव्योद्भवं विना।
जलाशये ह्यगाधे वा समुद्रे विधिना क्षिपेत् ॥९३९॥
भूमौ वा निखनेद्विप्र! देशकालानुरूपतः।
विधिवत् प्रतिपत्तौ तु जातायामादितोन्त्यतः ॥९४०॥
अङ्गभङ्गादिदोषेषु सम्यग्भूतेषु सत्स्वपि।
सति सन्धानयोग्यत्वे न कदाचित् परित्यजेत् ॥९४१॥
तस्य त्यागो विनाशश्च ह्युपर्युपरि बाधकृत्।
बिम्बादीनां तु बृहतां परित्यागो न युज्यते ॥९४२॥
उत्कृष्टानां हेम तारताम्रजानां विशेषतः।
नोचितः स्यात् परित्यागस्तस्मात् सन्धानमाचरेत् ॥९४३॥
प्रयत्नेनाप्ययोग्यत्वे परित्यागं समाचरेत्।
द्रव्येण तज्जातीयेन कुर्याद्बिम्बान्तरं ततः ॥९४४॥
धातुद्रव्यमयोद्भूतैः पूर्वलोहैर्द्विजोत्तम!।
तैस्तैरमूर्ततां नीतैस्तत्तज्जातीयलोहजैः ॥९४५॥
तत्तज्जातीयलोहैर्वा समुत्कृष्टैर्महामते!।
अथवा राजतं बिम्बं हैमं चोत्कृष्टताम्रजम् ॥९४६॥
संदध्यात्तु प्रयत्नेन न कदाचित् परित्यजेत्।
हीनताम्रमयं यत्तदारकूटमयं तु तत् ॥९४७॥
सन्धानकरणायोग्यं तद्‌द्वयं तु परित्यजेत्।
परित्यक्तं तु तद्बिम्बं क्षिपेत् पूर्वेण वर्त्मना ॥९४८॥
ततो बिम्बान्तरं कुर्याद्राजतं वा सुवर्णजम्।
उत्कृष्टतत्तज्जातीयद्रव्यजं वा महामते! ॥९४९॥
कर्मबिम्बेषु सर्वेषु ह्येवमेव तु कारयेत्।
मृत्काष्ठोपलजे बिम्बे तथा रत्नमयेऽपि च ॥९५०॥
केनापि हेतुना भग्ने कृत्वा बालगृहादि तत्।
त्यक्त्वा तदन्यत् संपाद्य बिम्बसंस्थापनं चरेत् ॥९५१॥
दिव्यसिद्धादिके स्थाने विशेषमवधारय।
मृण्मये मूलबिम्बे तु जीर्णे वाथ जलादिभिः ॥९५२॥
हीनाङ्गे वा तदा कुर्यात् संधानं तु प्रयत्नतः।
एवं वर्णविहीनेपि सन्धानं तु समाचरेत् ॥९५३॥
मृत्तिकाशूलरज्ज्वादीन्न कदाचित् परित्यजेत्।
बिम्बे धातुमये जीर्णे सन्दध्यात् स्वर्णपूर्वकैः ॥९५४॥
जीर्णे लोहमये बिम्बे सन्दध्यात् काञ्चनेन तु।
एवं रत्नमये बिम्बे सन्धानं च समाचरेत् ॥९५५॥
जीर्णं तु यद्यत् त्याज्यं स्यात् तत्तत् त्यक्त्वा ततः परम्।
सन्दध्यात्तु ततो विप्र! न कुर्यादन्यथा पुनः ॥९५६॥
न बालगेहं तद्बिम्बं तत् कर्मापि समाचरेत्।
नित्यनैमित्तिकाद्येषु वर्तमानेषु कर्मसु ॥९५७॥
प्रागुक्तं सकलं कुर्याद्यथावित्तानुसारतः।
लक्षणादिष्वपि तथा न कुर्यादन्यथा पुनः ॥९५८॥
येषु व्यक्तेषु चिह्नानि नाभिव्यक्तानि सत्तम!।
तान्यपि स्वानि चिह्नानि ललाटे वांसपट्टके ॥९५९॥
पृष्ठे वाप्यङ्गपट्टे वा पाणिपादतलेषु वा।
मूर्घ्नि वा दधते तस्मात् तत्र तत्र निरीक्षयेत् ॥९६०॥
तस्मादलक्षणा व्यक्तिर्विद्यते न कदाचन।
एवं तदीया विप्राश्च क्षत्रिया वैश्यजातयः ॥९६१॥
मौद्गल्याद्यास्तथान्ये च न तच्चिह्नविवर्जिताः।
भवेयुः सर्वथा तस्माच्चक्रशङ्खगदाम्बुजैः ॥९६२॥
लोहैरनलसन्तप्तैस्तत्तन्मन्त्राधिवासितैः।
पूजितैरर्घ्यगन्धाद्यैरङ्कितव्याः क्षणेन तु ॥९६३॥
त्रैविद्या ज्ञानसम्पन्ना यथोक्ताचारनिष्ठिताः।
विप्राद्यास्तेऽपि शूद्राश्च यदैवं कृतलक्षणाः ॥९६४॥
तदा तु योग्या विज्ञेयाः समयश्रवणादिषु।
शास्त्रोदितासु सर्वासु सामग्रीषु महामते! ॥९६५॥
यागोपकरणान्येवमर्घ्यपात्रादिकान्यपि।
संयोज्यानि यथायोगं शङ्खचक्रादिलक्षणैः ॥९६६॥
तथा यानासनादीनि विभोः सर्वाणि यत्नतः।
स्वात्मोपकरणं सर्वमासनादिविवर्जितम् ॥९६७॥
अङ्गुलीयकपर्यन्तं भूषणं कटकादिकम्।
उत्तमाङ्गसमुद्धार्यं सर्वमुष्णीषपूर्वकम् ॥९६८॥
चक्रादिलाञ्छितं कुर्यात् तदीयाश्च गवादयः।
विप्रादिवल्लाञ्छितव्यास्तदीया भूरुहादयः ॥९६९॥
लाञ्छितव्या यथायोगं चक्रशङ्खादिलक्षणैः।
आराधकाद्याः कर्मण्या एवं चक्रादिलाञ्छिताः ॥९७०॥
देवतान्तरचिह्नैस्तैरकर्मण्यास्तु लाञ्छिताः।
यत्र वा भगवन्मूर्तौ लाञ्छनं न प्रदृश्यते ॥९७१॥
तत्रापि लक्षणन्यासं न कुर्यात् स्वेच्छया द्विज!।
यथास्थितैव सा व्यक्तिः पूज्या व्यापकमन्त्रतः ॥९७२॥
तदन्ये लाञ्छितव्याः स्युः सर्वे पूर्वमलाञ्छिताः।
इति सम्यक् प्रतिष्ठानं देवस्य परिकीर्तितम् ॥९७३॥
स्थानसंरक्षणार्थं तु तस्मिन् कालेऽन्यदा तु वा।
प्रासादाग्रेऽथवा विप्र! प्राङ्कणे यत्र कुत्रचित् ॥९७४॥
चक्रं संस्थापयेत्तत्र अमूर्तं शिखरोपरि।
मूर्तमङ्कणदेशे तु षोडशाष्टभुजं तु वा ॥९७५॥
अमूर्तं द्वादशारं तु अष्टारं षडरं तु वा।
शङ्खादीन्यायुधान्येवं विदध्यादङ्कणादिके ॥९७६॥
द्वितीयावरणे वापि तृतीयावरणेऽपि वा।
चक्रादिबिम्बनिर्माणमुत्तरत्र प्रवक्ष्यते ॥९७७॥
सह संस्थापने प्राग्वत् कर्मभेदो न विद्यते।
पृथक् संस्थापने कुर्यात् सर्वकर्म यथाविधि ॥९७८॥
तत्तत्स्थापनकाले तु तत्तत्संज्ञामनुं जपेत्।
विद्यां गदामित्याद्यं यत् पाठयेत्तद्विदो जनान् ॥९७९॥
चमूषच्छयेन इति च प्नविष्णो इति त्वृचौ।
पाठयेद्बहवृचान् पश्चाच्छाकुनं सूक्तमेव च ॥९८०॥
धृतोर्ध्वपुण्ड्रः कृतचक्रे इति मन्त्रं कठान् परम्।
पवित्रं ते विततमित्येतान् मन्त्रान् यजुर्मयान् ॥९८१॥
आरोहेति च सामज्ञान् पवित्रं ते अग्निरित्यपि।
एभिर्वयमुरुक्रमस्येत्याथर्वणान् द्विजान् ॥९८२॥
एभिः संस्थाप्य विधिवन्नवभिः कलशैस्ततः।
स्नपयेद्ब्रह्नसूक्तस्थैर्मन्त्रैरष्टाभिरेव च ॥९८३॥
सर्वस्य वशिनं देवमिति प्राक् स्थापितेन तु।
"बहिरावरणे नास्ती" त्यग्निदिक्संस्थितेन तु ॥९८४॥
यन्नाभिपझादभवदिति याम्यस्थितेन तु।
धृतोर्ध्वपुण्ड्र इति च यातुधानगतेन तु ॥९८५॥
दक्षिणे तु भुजे विप्र! इति पश्चिमगेन तु।
विष्णुनाक्तमश्रन्तीति वायुदिक्संस्थितेन च ॥९८६॥
पुंप्रधानेश्वरो विष्णुरिति सोमगतेन वै।
इमं महोपनिषदमितीशानगतेन तु ॥९८७॥
मन्त्रैरेतैः समस्तैस्तु मध्यकुम्भेन सेचयेत्।
प्रासादाग्रस्थिते चक्रे प्रोक्षणं तु समाचरेत् ॥९८८॥
महोपनिषदन्तस्थानष्टौ मन्त्रान् पुरोदितान्।
यद्वा पुरुषसूक्तं तु सर्वशान्त्यै ततो जपेत् ॥९८९॥
अत्रानुक्तं तु सकलं पूर्वोक्तं तु समाचरेत्।
सम्यगुक्तं प्रतिष्ठानं किमन्यच्छ्रोतुमिच्छसि ॥९९०॥
सनकः ---
कथितं नित्यपूजादौ त्वया नीराजनं पुरा।
तद्विधानं मुनिश्रेष्ठ! प्रब्रूहि मम विस्तरात् ॥९९१॥
शाण्डिल्यः ---
नीराजनविधानं तु समाकर्णय साम्प्रतम्।
नित्ये नैमित्तिके विप्र! तथा काम्येऽपि पूजने ॥९९२॥
अन्ततः स्नानभोगानां कुर्यान्नीराजनं विभोः।
सर्वदोषप्रशान्त्यर्थं सर्वरक्षार्थमेव हि ॥९९३॥
अलंकारासनोक्तानां भोगानामन्ततोऽपि वा।
उभयत्रापि वा कुर्याद्विभवेच्छानुसारतः ॥९९४॥
यद्वा प्रदोषवेलायां तत् कुर्यात् प्रतिवासरम्।
सायं पूजासमारम्भात् पूर्वमेव द्विजोत्तम! ॥९९५॥
अथवा पूजने कुर्याद्दीपदानात् पुरैव तु।
यद्वा नैवेद्यपर्यन्ते पूजायां तत् समाचरेत् ॥९९६॥
तदपि त्रिविधं प्रोक्तं सात्विकादिविभेदतः।
स्नानान्ते भोगयज्ञान्ते द्वितयं सात्विकं भवेत् ॥९९७॥
सायंकाले प्रतिदिनं कुर्याद्राजससंज्ञितम्।
पूजायां दीपदानाग्रे नैवेद्यान्तेपि तामसम् ॥९९८॥
कुर्यात् प्रासाद एकस्मिंस्तेषामेकं न तु त्रयम्।
स्वयंव्यक्ते तथान्यैस्तु विबुधैस्च प्रतिष्ठिते ॥९९९॥
प्रासादे मुनिमुख्यैश्च सात्विकाश्यं समाचरेत्।
ब्राह्नणैः क्षत्रियैर्वैश्यैः स्थापिते राजसं भवेत् ॥१०००॥
शूद्रैस्तु स्थापिते स्त्रीभिस्तामसाख्यं समाचरेत्।
एतेषां सात्विकादीनां श्रृणु सम्यग् विधिं क्रमात् ॥१००१॥
स्ननानावशिष्टतोयेन संपूर्णं कलशं द्विज!।
सौवर्णं राजतं वापि ताम्रजं मृण्मयं तु वा ॥१००२॥
सुपिष्टै रूर्ध्वतो लिप्तं हरिद्राशालितण्डुलैः।
स्रजा चाश्वत्थपत्रेण युतं वा कण्ठदेशतः ॥१००३॥
तं कृत्वा वामपाणौ तु अपरस्मिंस्तु मल्लकम्।
पुष्पप्रकरसंपूर्णं धूपपात्राग्निना युतम् ॥१००४॥
धूमायमानं सिद्धार्थैर्धूपद्रव्येण वा सह।
एकधा देवदेवस्य भ्रामयित्वा तु मूर्द्धनि ॥१००५॥
दीक्षितेन जनेनैव परिचर्यापरेण तु।
शुद्धया योषिता वा तद्‌ द्वारबाह्ये विसर्जयेत् ॥१००६॥
कल्पयेत् स्नाननभोगान्ते एतन्नीराजनं सदा।
कृतं पूवोदितैर्द्रव्यैः कुम्भमापूर्य वारिभिः ॥१००७॥
अर्घ्यपात्रोद्‌धृतैर्यद्वा केवलैर्गालितैः पुनः।
अन्तः सिद्धार्थकान् क्षिप्त्वा कण्ठे कुर्यादलंकृतिम् ॥१००८॥
अश्वत्थपल्लवैः स्रग्भिश्चन्दनेनाक्षतैरपि।
अन्यत्र रजनीपिष्टैर्लेपयेत् सर्वतो द्विज! ॥१००९॥
तदास्ये मल्लकं पुष्पसंपूर्णं तु नियोजयेत्।
संस्कृताग्निसमुद्भूतान् पुरा दीपान् प्रदीप्य तु ॥१०१०॥
विभवेच्छानुरूपेण चतुर्विंशादिकान् द्विज!।
पाकस्थानात्तु वै दीपादुच्छ्रितां चतुरङ्‌गुलैः ॥१०११॥
प्रदीपं मल्लके कृत्वा सकुम्भं विनिवेशयेत्।
अग्रतो देवदेवस्य सदाधारोपरिस्थितम् ॥१०१२॥
तमर्घ्यगन्धस्रग्धूपैर्हृन्मन्त्रेण तु पूजयेत्।
केवलं सार्घ्यपुष्पेण साधकस्तदनन्तरम् ॥१०१३॥
दद्यादाचमनान्तेऽर्घ्यं मन्त्रेशस्याथवा द्विज!।
अर्घ्यालभनमाल्यानि धूपं चाप्यर्घ्यमेव वा ॥१०१४॥
दीपकुम्भं तु पाणिभ्यामुद्धृतं परिचारिणा।
देवस्य दक्षिणं पादमारभ्येतरपश्चिमम् ॥१०१५॥
भ्रामयेत् सर्वतोऽङ्गानि एकधा वा द्विधा त्रिधा।
जपन् वै नेत्रमन्त्रं तु हृन्मन्त्रं वा यथारुचि ॥१०१६॥
एवं कुम्भं परिभ्राम्य पूर्ववत्तु विसर्जयेत्।
ततस्तु देवदेवस्य दद्यादर्घ्यं तु मूर्द्धनि ॥१०१७॥
पाकस्थानात्तदर्थं तु दीप अनीयते यदा।
तदानीं तद्विधानं तु समाकर्णय साम्प्रतम् ॥१०१८॥
दीक्षिताः सुविनीताश्च सुस्त्राताः परिचारकाः।
वदनं नासिकारन्ध्रे स्थगयित्वाम्बरेण तु ॥१०१९॥
सितोष्णीषधराः सर्वे सितचन्दनरूषिताः।
सौवर्णानि च पात्राणि विततानि यथारुचि ॥१०२०॥
राजतान्यथ ताम्राणि आरकूटमयानि वा।
कांस्यानि वापि संपाद्य यथा वित्तानुसारतः ॥१०२१॥
एकत्रिपञ्चसप्तापि नवैकादश वा तथा।
द्वि षट्‌ षोडश वा यद्वा चतुर्विंशतिसंख्यया ॥१०२२॥
पाकालयं समासाद्य तत्राग्नेः संस्कृतात् पुरा।
तेषां मध्ये वर्तिदीपान् पात्राणां तु महामुने! ॥१०२३॥
चतुरङ्‌गुलिकोत्सेधान् सघृतान् दीपयेत् पुनः।
अद्धृत्य तानि पात्राणि करैस्तु परिचारकाः ॥१०२४॥
वहेयुः पङ्‌क्तिबन्धेन तदग्रे गणिकाजनाः।
गच्छेयुर्भगवद्भक्ताः कुर्वन्तो नृत्तगीतके ॥१०२५॥
तदग्रे शङ्खभेर्यादिसमुद्धोषणतत्पराः।
तदग्रे वेत्रिणोऽस्पृश्यजनोत्सारणतत्पराः ॥१०२६॥
गच्छेयुः परितस्तेषां दीपिकाधारिणो जनाः।
एवं क्रमात् समासाद्य तिष्ठेयुर्देवसन्निधौ ॥१०२७॥
अथान्यो दीक्षितो विप्रः कुम्भमापाद्य पूर्ववत्।
समल्लकं तदूर्ध्वे तु तेष्वेकस्मात् प्रदीप्य तु ॥१०२८॥
पाकस्थानादाहृतेषु प्रदीपं विनिवेश्य च।
सदाधारस्थितं कुर्यात् ततः साधकसत्तमः ॥१०२९॥
कुम्भं प्राग्वत् समभ्यर्च्य देवेशं च ततः परम्।
भ्रामयेत् पूर्ववत् कुम्भं तस्मिन् काले द्विजोत्तम! ॥१०३०॥
ऋगाद्यध्ययनं कुर्याद्‌द्विजाः प्रागादिदिकस्थिताः।
सन्निधौ देवदेवस्य नृत्यं तु गणिकास्तदा ॥१०३१॥
मङ्गलानि च गीतानि सर्वे गायन्तु गायकाः।
स्वरेणोच्चतरेणैव स्तुवन्तु स्तोत्रपाठकाः ॥१०३२॥
भेरीमृदङ्गशङ्खादीन् घोषयेषुः समन्ततः।
एवं सर्वत्र वै कुर्याद्‌ऋगाद्यध्ययनादिकम् ॥१०३३॥
कुम्भमेवं परिभ्राम्य दत्वा तं परिचारिणः।
हस्तेऽथ दीपपात्राणि दर्शयेदितराणि च ॥१०३४॥
दृष्ट्वा सम्यक् ततो दद्यादर्घ्यं देवस्य मूर्धनि।
कुम्भपूर्वाणि पात्राणि वहन्तः परिचारकाः ॥१०३५॥
प्रदक्षिणक्रमात् सार्धं पूर्ववद्गणिकादिभिः।
क्षिपेयुर्द्वारबाह्ये वा बाह्यद्वारस्य बाह्यतः ॥१०३६॥
 अथवा विनियुक्तानि तानि संगृह्य योषितः।
सुस्नाता धौतवसना द्विजातिभावितात्मनः ॥१०३७॥
ललाटे तिलकं दत्वा सर्वालंकारभूषिताः।
क्षिपेयुरुदितेनैव वर्त्मना द्विजसत्तम! ॥१०३८॥
अथवा विनियोगात्तु पूर्वं पाकालयादपि।
योषितो दीपपात्राणि गृहीत्वा प्रोक्तवर्त्मना ॥१०३९॥
आनयेयुर्विभोरग्रे कर्तुरिच्छानुरूपतः।
एवं नीराजनं कुर्यादलंकारासनान्ततः ॥१०४०॥
अथवा भ्रामयेत् कुम्भं दीपाष्टकसमन्वितम्।
यद्वा तत्रापि वै कुम्भं साग्निमल्लकसंयुतम् ॥१०४१॥
धूमायमानं सिद्धार्थैर्ब्रामयेद्दीपवर्जितम्।
एवं नीराजनं प्रोक्तमेकमूर्तेर्द्विजोत्तम! ॥१०४२॥
अनेकमूर्तिपूजायां मुख्यमूर्त्यादितः क्रमात्।
सर्वासामपि मूर्तीनां दत्वार्घ्याद्यं पृथक् पृथक् ॥१०४३॥
एकैकेन तु कुम्मेन प्रत्येकं, अथवा द्विज।
सर्वासामपि कुम्भेन प्राग्वन्नीराजनं चरेत् ॥१०४४॥
एवं नीराजनं येन कृतं भगवतो विभोः।
अनुतिष्ठन्ति साहाय्यं तस्मिन् कर्मणि ये जनाः ॥१०४५॥
रजस्तमोविनिर्मुक्ता भवेयुस्ते न संशयः।
अयोग्यजनसंस्पृष्टे कुम्भे तं परिहाय तु ॥१०४६॥
कुम्भान्तरं समापाद्य तेन तत्तु समाचरेत्।
दीपेनष्वेकतमो दीपो यायादुपरतिं यदि ॥१०४७॥
प्रमादाद्‌वातवेगाद्यैः पुरस्ताद्विनिवेदनात्।
श्रीभङ्गो जायते पश्चाद्यदि व्याध्यादिपीडनम् ॥१०४८॥
तस्मात् प्रदीप्य सहसा मूलमष्टोत्तरं जपेत्।
शङ्खाद्यैर्नृत्तगीताभ्यां विना नीराजनं कृतम् ॥१०४९॥
यदि स्यान्निष्फलं तत् स्यात् तस्मात्तैः सार्धमाचरेत्।
एवं नीराजनं प्रोक्तं सात्विकं नाम नामतः ॥१०५०॥
राजसं नाम विप्रेन्द्र! नीराजनमथोच्यते।
प्राग्वत् पात्राणि सम्पाद्य योषितः सुविभूषिताः ॥१०५१॥
कच्छबन्धेन संयुक्ताः परिचारकपूर्वकाः।
पाकस्थानं समासाद्य तेषु दीपान् प्रदीप्य तु ॥१०५२॥
करैरुद्‌धृत्य पात्राणि निर्गताश्च महानसात्।
श्रेणीबन्धाः समासाद्य प्राग्वद्गीतादिभिः सह ॥१०५३॥
अग्रतो देवदेवस्य विन्यसेयुर्महीतले।
आधारेषु ततोऽर्घ्याद्यैस्तानि पात्राणि पूजयेत् ॥१०५४॥
मूलबिम्बादिबिम्बानां न्यासं कत्वा विधानतः।
अर्घ्यालभनपुष्पाद्यैरर्घ्यपाद्यादिभिस्तु वा ॥१०५५॥
साधको देवदेवस्य पूजां कृत्वा क्रमेण तु।
उद्धृत्य दीपपात्राणि पूजकः सुसमाहितः ॥१०५६॥
मूलमूर्तेस्तु वै पूर्वमापादान्मूर्धपश्चिमम्।
त्रिधा संभ्रामयेत्तेषामेकैकं वा त्रयं त्रयम् ॥१०५७॥
अन्यासामपि मूर्तीनामेवमेव समाचरेत्।
एवं नीराजनं देव्योर्लक्ष्मीपुष्ट्योः पृथक् पृथक् ॥१०५८॥
ऋगाद्यध्ययनाद्यं तु पूर्ववत्तु समाचरेत्।
निवेदितानि विप्रेन्द्र! भूयः संगृह्य योषितः ॥१०५९॥
क्षिपेयुः प्राग्विधानेन बलिपीठेषु वा द्विज!।
एवं नीराजनं विप्र! सायंकाले समाचरेत् ॥१०६०॥
यद्वा पूर्वोदितं कुम्भं वर्तिदीपसमन्वितम्।
समत्स्यमांसबलिभिरन्वितं भ्रामयेत् तदा ॥१०६१॥
यद्वा कुम्भं परिभ्राम्य दीपमल्लकसंयुतम्।
तत् पश्चादन्नपिण्डानां पञ्चानां भ्रमणं चरेत् ॥१०६२॥
एवं नीराजनं प्रोक्तं त्रिविधं राजसाभिधम्।
नीराजनं तामसाक्यमिदानीमवधारय ॥१०६३॥
पाकस्थानं समासाद्य योषिद्वा परिचारकः।
पात्रमेकं समादाय पूर्वोक्तद्रव्यनिर्मितम् ॥१०६४॥
अन्नपिण्डानि चत्वारि दूर्वामुष्टिचतुष्टयम्।
तस्मिन् पात्रे चतुर्दिक्षु विनिवेश्याथवा द्विज! ॥१०६५॥
पृथक् चतुर्षु पात्रेषु तानि चत्वारि विन्यसेत्।
प्रागुक्तवर्त्मनासाद्य देवदेवस्य सन्निधिम् ॥१०६६॥
आधारोपरि वै पात्रं विन्यसेत्तत्र तत्परम्।
तत् पात्रमर्घ्यपुष्पेण हृदा संपूज्य साधकः ॥१०६७॥
अर्घ्यं पाद्यं तथाऽऽचामं देवस्य विनिवेद्य च।
ततोन्नपिण्डमैन्द्रस्थं दूर्वामुष्टिं तथैव च ॥१०६८॥
चक्रमन्त्रेण संभ्राम्य देवस्य शिरसोपरि।
तत्पुनर्देवदेवस्य प्राच्यां दिशि विनिक्षिपेत् ॥१०६९॥
एवं दक्षिणदिक्‌संस्थं भ्राम्य दक्षिणतः क्षिपेत्।
पस्चिमस्थं परिभ्राम्य पश्चिमस्यां दिशि क्षिपेत् ॥१०७०॥
उत्तरस्थं परिब्राम्य उत्तरस्यां दिशि क्षिपेत्।
देवस्य तिलकं कुर्याद्दीपपात्रोत्थभस्मना ॥१०७१॥
एवं नीराजनं कुर्याद्दीपदानात् पुरैव तु।
हेमादि द्रव्यजं पात्रं षड्विंशाङ्‌गुलविस्तृतम् ॥१०७२॥
कृत्वा सुवृत्तं तन्मध्ये पझं कुर्यात् सकर्णिकम्।
पत्राष्टके कर्णिकायां दीपगर्तं प्रकल्पयेत् ॥१०७३॥
दीपान् प्रज्वालयेत्तत्र षडङ्‌गुलसमुच्छ्रितान्।
?Bसिद्धार्थदधिदूर्वादिबीजैश्च परिपूरितम् ॥१०७४॥
पूजितं गन्धपुष्पाद्यैः पात्रमादाय साधकः।
त्रिः प्रदक्षिणमावर्त्यं पाणिभ्यां देवमूर्धनि ॥१०७५॥
प्राकारावरणाद्बाह्य दिवा सोमदिशि क्षिपेत्।
प्रागन्नपिण्डभ्रमणादन्ते धूपोत्थभस्मना ॥१०७६॥
रक्षया संपुटीकुर्यादेवं नीराजनं द्विज!।
एवं नीराजनं कुर्यान्निवेद्यान्ते विभोः सदा ॥१०७७॥
एवं नीराजनं प्रोक्तं द्विविधं तामसाह्वयम्।
गीतनृत्तादिकं सर्वं प्राग्वदत्र समाचरेत् ॥१०७८॥
कुर्यात् स्नानावसानेऽपि ऋगाद्यध्ययनादिकम्।
अर्घ्यादिभोगैर्यजनं वर्जयेत् तत्र सर्वदा ॥१०७९॥
सायंकालं विनान्यत्र नीराजनविधौ द्विज!।
न कुर्याद्देवदेवस्य मन्त्रन्यासं कदाचन ॥१०८०॥
नीराजनं सात्विकाख्यं प्रवृत्तं यत्र तत्र तु।
राजसं तामसं वापि न कदाचित् समाचरेत् ॥१०८१॥
राजसं तामसं वापि प्रवृत्तं यत्र तत्र वै।
नीराजनं सात्विकाख्यं कुर्यादिच्छानुरूपतः ॥१०८२॥
संपूर्णं भगवद्यागात् फलमिच्छन् महामते!।
उक्तमार्गविपर्यासं न कदाचित् समाचरेत् ॥१०८३॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्‍डे प्रतिष्ठाविधानं नाम पञ्चदशोऽघ्यायः॥

N/A

References : N/A
Last Updated : January 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP