चतुर्दारिकनामा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति गिरममृतौघस्यन्दिनीं वत्सराजः
प्रियसचिवसहायस्तस्य रम्यां निशम्य ।
अभवदतुलहर्शस्मेरकान्तिप्रताप -
प्रकटितनुजसूनुः स्वच्छकान्तिप्रवाहः ॥२६२॥
आम्रन्त्र्य राजनमदीनसत्त्वो विद्याधरेन्द्रो दिवमुत्पपात ।
कुर्वन्मुहुः कुण्डलताण्डवेन मार्तन्डमालाभरणा इवाशाः ॥२६३॥

इति क्षेमेन्द्रविरचिते बृहत्कथासारे चतुर्दारिकनामा पञ्चमो लम्बकः समाप्तः ॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP