अशोकदत्ताख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततस्तु संगतो दैवाच्चिराद्द्वीपान्तमाश्रितः ।
विज्ञातो मातुलेयेन भ्राता निजकथान्तरे ॥९८॥
स प्राह विष्णुदत्ताख्यः शक्तिदेवं मुदान्वितः ।
काकतालीययोगेन दिष्ट्या मे बन्धुसंगमः ॥९९॥
इत्युक्त्वा तत्कथां श्रुत्वा स विनिद्रः श्रमातुरम् ।
तं समाश्वासयद्वीरं कथामकथयन्निशिः ॥१००॥
गोविन्दस्वामी नामाभूद्ब्राह्मणो यमुनातटे ।
विजयाशोकदत्ताख्यौ तस्य पुत्रौ बभूवतुः ॥१०१॥
दुर्भिकिषोपहतस्त्यक्त्वा स कदाचिन्निजां पुरीम् ।
प्रययौ काशिनगरीं सपुत्रः सह भार्यया ॥१०२॥
ततः प्रयागमासाद्य पुण्यं दृष्ट्वा महावटम् ।
कपालमालाभरणं सोऽपश्यद्व्रतिनं पुरः ॥१०३॥
स पृष्टो ब्राह्मणं प्राह वियोगस्ते भविष्यति ।
क्षिप्रं विजयदत्तेन भविता च समागमः ॥१०४॥
श्रुत्वेत्युवाच शर्वर्यां शून्यदेवालयान्तरे ।
सभार्यः ससुतो विप्रः सदूराध्वश्रमाकुलः ॥१०५॥
अशोकदत्तः सहसा ब्राह्मणी च निरन्तरम् ।
निद्रामवापतुः सर्वदुःखनिःसरणावधिम् ॥१०६॥
ततो विजयदत्तोऽभूद्भृशं शीतज्वरार्दितः ।
फुल्लोत्फुल्लतनुः क्षिप्रं जले मत्स्य इवाभितः ॥१०७॥
गाढं पित्रावगूढोऽपि शीतं तत्याज नैव सः ।
यत्नात्स्नेहान्न तत्याज यथार्थमिव दुर्जनः ॥१०८॥
ययाचे वह्निनेवासौ पितरं दीनया गिरा ।
मध्ये स्मशानमालोक्य दूरादेव चितानलम् ॥१०९॥
पुत्र वित्रासजनकश्चिताग्निः स्पर्शदूषकः ।
अमङ्गलो न सेव्योऽयमिति प्रोवाच तं पिता ॥११०॥
दन्तवीणास्फुरद्वक्रो रोमाञ्चोद्भुतविग्रहः ।
शीतज्वरार्तस्तं वह्निं पुनःपुनरयाचत ॥१११॥
पुत्रस्नेहाभिभूतोऽथ समाहर्तुं चितानलम् ।
गोविन्दस्वामिनि गते दारकोऽप्यन्वयाद्द्रुतम् ॥११२॥
समाप्य तापविकटां विकीर्णास्थिचितां चिताम् ।
आलिङ्गन्निव सावेगः शनैर्निर्बृतिमाप्तवान् ॥११३॥
ततः प्रोवाच पितरं तातेदं परिवर्तुलम् ।
द्विजस्य सूनुः श्रुत्वेति काष्ठाग्रेण जघान तम् ॥११४॥
प्रदीप्ततरमाभाति वह्नौ रक्ताम्बुजोपम म् ।
श्रुवेति तनयं प्राह ब्राह्मणो वीक्ष्य तत्पुरः ।
येन तत्स्फुटनोद्गीर्णवसासिक्तमुखोऽभवत् ॥११५॥
आस्वाद्यैव समादाय तत्कपालसमाकुलः ।
पीत्वा वसां महाकायो बभूवातिभयंकरः ॥११६॥
सोऽभूत्प्रकटदंष्ट्राख्यो विकटो निशि राक्षसः ।
यस्याट्टहासेन दिशश्चक्रन्दुः स्फुटिता इव ॥११७॥
तस्मिन्वेगात्समाकृष्य पितरं हन्तुमुद्यते ।
मा कृथाः साहसमिति प्रादुरासीद्वचो द्विजः ॥११८॥
त्यक्त्वा जनकमाकाशं प्रययौ स्फोटकं जवात् ।
कपालस्फोटनामाथ समाहूतः स राक्षसैः ॥११९॥
प्रातः सुतवियोगार्तिदह्यमानतनुर्द्विजः ।
सभार्यो विललापोच्चैः कारुण्याद्वीक्षितो जनैः ॥१२०॥
समुद्रदत्तनाम्नाथ वणिजा दुःखकर्शितः ।
समाश्वस्य गृहं नीत्वा कृतो निजधने विभुः ॥१२१॥
स्मरन्महामतिवचः पुत्रसंगमलालसः ।
स तस्थौ वणिजो गेहे मनोरथशताकुलः ॥१२२॥
अशोकदत्तः शस्त्रास्त्रकल्पविद्याविशारदः ।
द्वितीयोऽथ द्विजसुतः प्रख्यातो नगरेऽभवत् ॥१२३॥
अत्रान्तरे नरपतिः प्रतापमुकुटाभिधः ।
समायाते महामल्ले तद्युद्धाय जुहाव तम् ॥१२४॥
अशोकदत्तस्तं भूपपुरो बलवतां वरम् ।
दाक्षिणात्यं महामल्लं मायाविनमपातयत् ॥१२५॥
तत्कर्मतुष्टोऽथ नृपस्तं चक्रे भाजनं श्रियः ।
विचित्रकर्माभिनयैः किमलभ्यं महात्मभिः ॥१२६॥
सेनानियुक्तः स सदा युक्तालापो दिवानिशम् ।
छायेव तस्थौ नृपतेरस्वस्थोचितसंनति ॥१२७॥
अथ कालेन भूपालः शिवार्चायै विनिर्गतः ।
दूरात्प्रदोषसंध्यायां शुश्राव विजने गिरम् ॥१२८॥
राजन्स्वल्पापराधोऽहं शत्रुप्रेरणया सकृत् ।
दण्डपालेन निक्षिप्तः शूले निर्घृणचेतसा ॥१२९॥
दिनमद्य चतुर्थं मे शूलस्थस्यैव जीवतः ।
प्राणाः सुखेन निर्यान्ति नहि दुष्कर्मकारिणाम् ॥१३०॥
भृशं मां बाधते तृष्णा तां निवारय भूपते ।
श्रुत्वैव राजा कारुण्याद्दिदेशाग्रे स्थितं द्विजम् ॥१३१॥
अशोकदत्तोऽप्यादिष्टः क्ष्माभुजा निशि धैर्यभूः ।
ययौ कलशमादाय स्मशानं भीरुघट्टनम् ॥१३२॥
स तत्र शूलप्रोतस्य ददर्शाधःस्थितां वधूम् ।
दिव्याभरणरोचिष्णुप्रभां सिद्धिमिवात्मनः ॥१३३॥
सा प्राह वल्लभोऽयं मे राज्ञा शूले समर्पितः ।
व्यथते चातिकृपणः पश्य प्राणान्न मुञ्चति ॥१३४॥
अस्याहं मरणोद्युक्ता स्थिताहं विजने निशि ।
तृषिण्तो याचते वारि मामयं व्यथते मुहुः ॥१३५॥
शूलप्रोतोद्धुतग्रीवं दैवान्नवमिवेश्वरम् ।
नास्मि प्रापयितुं शक्ता जलमेवमधःस्थिता ॥१३६॥
अशोकदत्तः श्रुत्वेति करुणाब्धिरुवाच ताम् ।
मातर्मे स्कन्धमारुह्य देह्यस्मै शीतलं जलम् ॥१३७॥
श्रुत्वेति नतपृष्ठांसं सा पभ्द्यामारुरोह तम् ।
प्रत्यग्रं निपतद्भूमौ रुधिरं च ददर्श सः ॥१३८॥
उन्नाम्य वदनं दृष्ट्वा भक्ष्यमाणं तयैव तम् ।
अशोकदत्तो जग्राह तस्याः पादस्य नूपुरम् ॥१३९॥
सा त्यक्त्वा नूपुरं प्रायद्बहुरत्नं विहायसा ।
द्विजात्मजस्तमादाय प्रययौ च नृपान्तिकम् ॥१४०॥
तद्वीरचरितं ज्ञात्वा ददौ तस्मै महीपतिः ।
सुतां मदनलेखाख्यामनालेख्यामिव श्रियम् ॥१४१॥
कदाचिदथ तं दिव्यनूपुरं वीक्ष्य भूपतिः ।
तुल्योऽस्यान्यः कुतः प्राप्य इत्याहोत्कलिकाकुलः ॥१४२॥
अभिप्रायं नरपतेर्विज्ञाय कृतनिश्चयः ।
स्मशानं नूपुराहारी स पुनः प्रययौ द्विजः ॥१४३॥
विक्रीणानो महामांसं मन्त्राकृष्टमहाशवः ।
गृहाणेत्युच्चया वाचा वचने श्रावयन्दिशः ॥१४४॥
तत्र राक्षसकन्याभिः संगतः सत्त्वसागरः ।
तस्वामिनीं समासाद्य प्रत्यभिज्ञानमाप्तवान् ॥१४५॥
ममौवासौ त्वया नीतः पुरा वीरेन्द्र नूपुरः ।
गृहाण रत्नरुचिरं द्वितीयमपि नूपुरम् ॥१४६॥
इत्युक्त्वा नूपुरं तस्मै सा सुतां प्रददौ प्रियाम् ।
यतुपुरः कान्तिदारिद्र्याद्विनिद्रो निशि चन्द्रमाः ॥१४७॥
विलासालंकृतमदां मदालंकृतविभ्रमाम् ।
विभ्रमालंकृतानङ्गामनङ्गालंकृताकृतिम् ॥१४८॥
विद्युत्केशीसुतां प्राप्य स तां विद्युत्प्रभाभिधाम् ।
हेमाब्जं नूपुरं तं च पुनः प्राप नृपान्तिकम् ॥१४९॥
राजाप्रतापमुकुटो नूपुरप्राप्तिनन्दितः ।
कमलाकेलिकमलाकारं प्राप्य तदम्बुजम् ॥१५०॥
राज्ञा शंकरपूजायै ज्ञात्वान्यकमलार्थिताम् ।
अशोकदत्तः प्रययौ पुनर्नक्तंचरीं प्रति ॥१५१॥
तं याचमानहेमाब्जं सा श्वश्रूः प्राह राक्षसी ।
त्रिघण्टनाम्नि हिमवच्छिखरेऽस्ति पतिर्मम ॥१५२॥
लम्बजिह्व इति ख्यातस्तेन तत्प्राप्तमम्बुजम् ।
प्रभोः कपालविस्फोटनाम्नो राक्षसभूपतेः ॥१५३॥
इति तद्वाक्यमाकर्ण्य नय मां राक्षसप्रभोः ।
तस्य हेमाम्बुजसरो जगादेति द्विजात्मजः ॥१५४॥
तया विहायसा नीतस्ततस्तत्काञ्चनं सरः ।
जघान रक्षारक्षांसि स मारुतिरिवापरः ॥१५५॥
स्वयं कपालस्फोटोऽथ निहताशेषराक्षसम् ।
तं ददर्श सरस्तीरे शापं दृष्ट्वैव सोऽत्यजत् ॥१५६॥
शापमुक्तः स विज्ञाय भ्रातरं संमदाकुलः ।
भ्रातर्विजयदत्तोऽहमित्याह प्रणनाम च ॥१५७॥
अभवं राक्षसपतेरहं सेनापतिश्चिरम् ।
गन्धर्वैर्निहते तस्मिन्नवापं तत्पदं ततः ॥१५८॥
अधुना मुक्तशापोऽहं श्रुत्वेत्यनुजभाषितम् ।
अशोकदत्तः स्वजनैः संगतः प्राप निर्वृतिम् ॥१५९॥
प्रज्ञप्तिकौशिकाभिख्यो विद्याधरपतिस्ततः ।
तावभ्यधाद्युवां पूर्वं विद्याधरकुमारकौ ॥१६०॥
गालवस्य मुनेः कन्यां दृष्ट्वा कामवशं गतौ ।
तच्छापान्मर्त्यजन्माद्य युवयोः क्षपितं च त त् ॥१६१॥
गृह्णीतमधुना विद्यामित्युक्त्वा विततार सः ।
ततो विद्याधरपदं प्राप्य तौ सह बान्धवैः ॥१६२॥
गोविन्दकूटनामानं दिव्यं व्योमगमं पुरम् ।
न््दतुस्त्वमप्येवं भ्रातः शङ्के श्रियः पदम् ॥१६३॥
इत्यशोकदत्ताख्यायिका ॥५॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP