शक्तिदेवकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


क्षिप्रं पाटय मे गर्भं नैतदश्रेयसे तव ।
इति तद्वाक्यमाकर्ण्य शुश्राव नभसो गिरम् ॥२४९॥
शक्तिदेवाचिरादेव गर्भं पाटय पाटय ।
राजा कनकपुर्यां त्वं व्योमचारी भविष्यसि ॥२५०॥
इत्युक्तस्तद्विधायासौ त्यक्तदेहां प्रियां पुरः ।
आकाशगामिनीं दृष्ट्वा गगनादश्रृणोत्पुनः ॥२५१॥
कण्ठे पीडय गाधं त्वं गर्भमेनं विनिःसृतम् ।
श्रुत्वेति मुष्टिना गाढं तं जग्राह महाशयः ॥२५२॥
स तेन पीडितो गर्भः खङ्गोऽभूद्भुजगच्छविः ।
फुल्लोत्पलवनानीव यत्प्रभाभिरभून्नभः ॥२५३॥
यातायां बिन्दुलेखायां प्राह दाससुता पतिम् ।
अयं खङ्गस्त्वया प्राप्तो विद्याधरगतिप्रदः ॥२५४॥
अहं कनकलेखाख्या बिन्दुलेखा च या त्वया ।
शयने विगतप्राणा दृष्टा वल्लभ ता वयम् ॥२५५॥
स्थिता कनकपुर्यां सा ज्येष्ठा चन्द्रप्रभा मम ।
क्षिप्रं तदेहि गच्छाव शापोऽसौ विगतोऽद्य नः ॥२५६॥
इति तद्वचसा व्योम समुत्पत्य तया सह ।
शक्तिदेवो ययौ खङ्गी पुरीं तां कनकाह्वयाम् ॥२५७॥
चतस्रः कन्यकाः प्राप्य स्मरसागरचन्द्रिकाः ।
तत्र विद्याधरो भूत्वा न््दानन्दविभ्रमः ॥२५८॥
शशिखण्डश्रियं प्राप्य शक्तिदेवो महाशयः ।
शक्तिवेगाभिधां लेभे खङ्गविद्याधरेश्वरः ॥२५९॥
इत्याससाद विभवं वत्सेश्वर चिराय यः ।
सोऽहमेवागतो द्रष्टुं त्वत्पुत्रं नरवाहनम् ॥२६०॥
सर्वविद्याभृतां नाथो दृष्टोयं तनयस्तव ।
स्वस्त्यस्त्विदानीं गच्छामि पुनरस्तु समागमः ॥२६१॥
इति शक्तिदेवकथा ॥७॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP