किष्किंधाकांडम् - काव्य ५१ ते १००

किष्किन्धाकाण्डम् या प्रकरणातील श्लोकातील चवथे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


तमाह रा घवो मित्रमुपकारफलं, ‘ सखे !
वानरेंद्रं वधिष्यामि तव दारापहारिणम्. ’ ॥५१॥
सोऽपि रा म मुवा’चाहमानयिष्यामि जानकीम्,
अनुजानातु जानामि मैथिली सा न संशयः. ॥५२॥
रक्षसा श्री मती व्योम्नि हियमाणा बलीयसा
दृष्टा सा राम रामेति क्रोशंती लक्ष्मणेति च. ॥५३॥
सा वान रा णामस्माकं मध्ये राम ! मुमोच यत्
उत्तरीयं सभूषं तद्दर्शयिष्यामि तेऽनघ ! ’ ॥५४॥
रामस्त म ब्रवीत्तूर्णं, ‘ सखे ! तद्दर्शयाद्य मे
आनयोत्तिष्ठ सुग्रीव ! किमर्थं प्रविलम्बसे ! ॥५५॥
कपिरा ज स्तस्य गिरेर्गुहां तूर्ण्म प्रविश्य तत्
आनीय दर्शयामास सांबरं रत्नभूषणम्. ॥५६॥
उत्तरी य मथालोक्य रामस्तद्भूषणानि च
‘ हा प्रिये ! जानकी ’ त्युक्त्वा प्ररुदन्नपतत्क्षितौ. ॥५७॥
अलंका रा नुत्तरीयं हृदि कृत्वा रुदन् बहु
उवाच लक्ष्मणं, ‘ पश्य प्रियाया भूषणानि मे. ’ ॥५८॥
स वाक्य म ब्रवी, ‘ जाने न केयूरे न कुंडले
नूपुरे त्वभिजानामि नित्यं पादाभिवंदनात्. ’ ॥५९॥
कपिरा ज मथापृच्छद्रक्षसा निजमृत्यवे
‘ कं देशं मे प्रिया सीता नीता जानासि चेद्वद, ॥६०॥
नयामि य मलोकं तं सह सर्वैर्निशाचरैः. ’
इति श्रुत्वा प्रभोर्वाक्यमुवाच कपिनायकः ॥६१॥
‘ न जाने ज गतां नाथ तस्य देशं कुलं बलम्
सत्वं तु प्रतिजानामि त्यज शोकमरिंदम ! ॥६२॥
अहं प्र य त्नं राजेंद्र ! करिष्याम्यचिरात्तथा
यथा त्वं मुदिरश्याम राम ! प्राप्स्यसि मैथिलीम्. ॥६३॥
मयापि रा घव ! प्राप्तं व्यसनं स्त्रीवियोगजम्
परंतु नैवं शोचामि प्राकृतो वानरोऽपि सन्. ’ ॥६४॥
इति प्रे म वतः श्रुत्वा हितं वकयं रघूद्वहः
संपरिष्वज्य बाहुभ्यां सखायमिदमब्रवीत्. ॥६५॥
‘ यत्तव श्री मतः कार्यं प्रथमं तत्करोम्यहम्
त्वं प्रयत्नं कुरु सखे ! सीतायाः परिमार्गणे. ॥६६॥
कथं वै रा ग्निरुद्भूतः सुग्रीव ! हृदि वालिनः ?
तत्त्वं कथय तत्त्वेन करिष्ये प्रियमेव ते. ॥६७॥
हृदि मे म न्युरुद्भूतः श्रुत्वा त्वामवमानितम्
जानीहीषुर्मया सृष्टो निरस्तश्च रिपुस्तव. ’ ॥६८॥
कपिः प्रां ज लिरा, ‘हार्य ! दुंदुभेः पूर्वजः सुतः
मायावी नाम तेजस्वी बलदृप्तो महासुरः ॥६९॥
स्त्रीकृते य दभूद्वैरं तेन राघव ! वालिनः
तद्घोरमेकदा शत्रुः किष्किंधाद्वारमागतः ॥७०॥
आहूय रा त्रौ युद्धाय नर्दति स्म स कोपनः
सुप्तो वाली स्वनं श्रुत्वा क्रोधान्न ममृषे प्रभो ! ॥७१॥
हंतुं त म सुरं वाली निःसृतोऽहं च राघव !
दृष्ट्वा मां वालिनं भीतः प्रदुद्गावाऽसुरस्तदा. ॥७२॥
विवरं ज गतां नाथ ! जगत्या जवनोऽह्यितः
प्रविवेश स मायावी मायावीर्यो रघूत्तम ! ॥७३॥
कौसल्ये य ! बिलद्वारि स्वपादशपथैः स्वयम्
स्थापयास मां वाली प्रविशंतं निवार्यसः. ॥७४॥
रघुरा ज ! ततस्तूर्णं प्रविवेश महाबलम्
तस्य तत्र प्रविष्टस्य साग्रः संवत्सरो गतः. ॥७५॥
नदंतां य स्तदा तत्र दैत्यानां निनदोऽभवत्
स श्रोत्रमागतो मे नो वालिनः शौर्यशालिनः. ॥७६॥
रक्तपू रा द्बिलात्तस्मात्सफेनाद्राम ! निःसृतात्
भ्रातुर्वधमहं मत्वा भृशं शोकाकुलोऽभवम्. ॥७७॥
बिलस्य म हतो द्वारं शिलया गिरिमात्रया
विधाय चोदकं कृत्वा किष्किंधामागतः सखे ! ॥७८॥
तद्वृत्तं श्री मतो ज्ञातं वालिनो मंत्रिभिः प्रभो !
ततोऽहं तैः समागम्य समेतैरभिषेचितः. ॥७९॥
न्यायेन रा ज्यं तत्तस्य मयि शासति राघव !
हत्वा तमसुरं वाली किष्किंधामागतो गुहाम्. ॥८०॥
काकुत्स्थ ! म त्वा मां शत्रुं राज्यकामं स साहसी
इयेष भक्तं प्रणतं हंतुं बध्वा स्वमंत्रिणः. ॥८१॥
मयाग्र ज इति क्षांत समर्थेनापि निग्रहे
तदा निर्वासयामास वस्त्रेणैकेन मां कपिः. ॥८२॥
तस्माद्भ य मभूद्भूरि क्रांतवानखिलां महीम्
रामाहमपविद्धश्च हृतदारश्च वालिना. ॥८३॥
एतं दु रा धर्षमगं वालिनः कारणांतरे
प्रविष्टोऽस्मि महाराज ! वैरमेवमभून्महत्. ॥८४॥
उवाच म धुहा रामस्तं सुग्रीवं शुचाकुलम्
‘ आत्मानुमानात्पश्यामि मग्नस्त्वं शोकसागरे ॥८५॥
सुग्रीव ! ज हि शोकं मे शराः प्राणहरा रिपोः
त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम्. ’ ॥८६॥
प्राप्ताभ य उवाचाथो सुग्रीवो राघवं प्रभुम्
‘ वालिनः पौरुषं श्रुत्वा विधत्स्व यदनंतरम्. ॥८७॥
चतुरो ज लधीन् ब्राह्मे मुहूर्ते नित्यमुत्थितः
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः. ॥८८॥
गुरूण्य य त्रतः शैलशिखराणि स वीर्यवान्
ऊर्ध्वं कंदुकवत्क्षिप्त्वा प्रतिगृह्णाति राघव ! ॥८९॥
मनुष्य रा ज ! महिषो दुंदुभिर्नाम दारुणः
‘ मम युद्धं प्रयच्छे’ति स उवाच महाणर्वम्. ॥९०॥
नाहं स म र्थः; श्वशुरः शंकरस्य हिमाचलः
तं याहीत्यब्रवीद्राम ! सागरो वरदर्पितम्. ॥९१॥
श्वशुरः श्री गलस्यापि गजेंद्रप्रतिमाः शिलाः
क्षिपंतं बहु गर्जंतं प्रादुर्भूयाब्रवीदिदम्. ॥९२॥
यो वान रा णामधिपो वाली शक्रात्मजो बली
प्रदास्यति स ते युद्धं न त्वं मां क्लेष्टुमर्हसि. ॥९३॥
किष्किंधां म हिषः प्रपय रुद्ध्वा द्वारं मदोद्धतः
ननर्द कंपयन् भूमिं दुंदुभिर्दुंदुभिर्यथा. ॥९४॥
खुरैः स ज गतीं मत्तो दारयामास भूरुहान्
भंजन् द्वारं विषाणाभ्यामालिखन् करिरादिव. ॥९५॥
तं लुला य मरिं वाली निष्क्रम्यांतःपुराद्रुषा
उवाच, ‘ दुंदुभे ! प्राणान् रक्ष त्वं विदितोऽसि मे. ’ ॥९६॥
‘ कपे ! गि रा किमनया स्त्रीणामंतिक उक्तया ?
मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम्. ’ ॥९७॥
श्रुत्वैवं म हिषप्रोक्तं वालिना हेममालिना
निहतो लीलया क्षिप्तो वेगेनैकेन योजनम्. ॥९८॥
राजरा ज ! तमाविध्य गजायुतबलं खलम्
गृहीत्वा शृंगयोर्दूरं चिक्षेप कपिकेसरी. ॥९९॥
ये लुला य स्य वदनादुद्गता रक्तबिंदवः
प्रपेतुस्तेऽनिलोत्क्षिप्ता मतंगस्याश्रमे शुचौ. ॥१००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP