श्रीगुरुचरित्रस्य विषयानुक्रमणिका

श्री. प. प.वासुदेवानन्दसरस्वतीकृत श्रीगुरुचरित्रकाव्य


प्रथमोsध्याय: ।
१  मंगलाचरणम् ।
२  मानसपूजा ।
३  अपराधक्षमापनस्तोत्रम् ।
४  अष्टोत्तरशतनामावलि: ।
५  श्रीदत्तगुरोर्ब्रह्माभिन्नत्वनिरूपणम् ।
६  मायानिरूपणम् ।
७  शरीरस्येश्वरोपयोगित्वनिरूपणम् ।
८  श्रीदत्तस्य दिनचर्या ।
९  ध्यानम् ।
१० चरितम् ।
११ जीवब्रह्मैक्यनिरूपणम् ।
१२ तत्त्वंपदार्थनिरूपणम् ।
१३ श्रीगुरोरवतारकारणनिरूपणम् ।
१४ श्रेदत्तनिकटे नामधारकगमनम् ।
१५ नामधारककृता श्रीगुरुस्तुति: ।
१६ अजातगुरुदर्शनस्य नामधारकस्य प्रायोपवेशनं तत्रैव च स्वप्नदर्शनम् ।
१७ स्वप्नेsवधूतवेषेण श्रीगुरुदर्शनम् ।

द्वितीयोsध्याय: ।
१  सिद्धनामधारकसंवाद: ।
२  गुरुशब्दार्थनिरूपणम् ।
३  जगत्सर्जननिरूपणम् ।
४  कृतादियुगानां निरूपणम् ।
५  कलिब्रह्मसंवाद: ।
६  कलियुगनिरूपणम् ।
७  अमरेभ्य: श्रीगुरो: श्रेष्ठत्वनिरू० ।
८  दीपकाख्यानम् ।

तृतीयोsध्याय: ।
१  श्रीदत्तात्रेयावतारस्योपोद्धात: ।
२  अनसूयाया: पातिव्रत्यनिरू० ।
३  ब्रह्मविष्ण्वीशानां अत्रिगृहे गमनम् ।
४  त्रयाणां स्वमनीषाकथनम्
५  त्रयोsपि बाला: अभवन् ।
६  त्रयाणामनसूयादुग्धप्राशनेन क्षुच्छांति: ।
७  अत्रिऋषिकृता श्रीगुरुस्तुति: ।
८  त्रयाणां नामाभिधानम् ।
९  दत्तरूपेण विष्णो: अत्रिगृहे वास: ।
१० अंबरीषकयानिरूपणम् ।

चतुर्थोsध्याय: ।
१  यदुश्रीदत्तसंवाद: ।
२  अतिस्नेहस्य नाशजनकत्वनिरू० ।
३  कपोतकथा ।
४  चतुर्विशतिगुरुनिरू० ।
५  प्रर्‍हादानुग्रहनिरू० ।
६  स्वरूपानंदस्य प्राप्त्युपायनिरू० ।
७  कार्तवीर्यानुग्रहनिरू० ।
८  अष्टांगयोगनिरू०।

पंचमोsध्याय: ।
१  कर्मानुष्ठातु: सात्विकस्य भगवत्प्रसादनिरू०
२  राजानामद्विजगृहे श्रीदत्तस्य द्वितीयावतारनिरू० ।
३  गृहस्थाश्रमत: संन्यासाश्रमस्य श्रेष्ठत्वविचार: ।
४  भ्रात्रो: शोभनांगकरणम् ।
५  विक्षेपावरणशक्तिनिरूपणम् ।
६  मात्रे स्वरूपदर्शनम् ।
७  श्रीगुरो: काश्यादिक्षेत्रेषु गमननिरू० ।

षष्ठोsध्याय: ।
१  गोकर्णवर्णनम् ।
२  मात्रर्थ रावणस्य लिंगानयननिरू० ।
३  रावणं वंचयित्वा गोकर्णे लिंगस्थापननिरू० ।
४  मित्रसहनामनृपकथा ।
५  चांडालीकथा

सप्तमोsध्याय: ।
१  पुनरवतारग्रहणे प्रयोजननिरू० ।
२  अंबिकायै वरप्रदानम् ।
३  अंबिकापुत्रकथा ।
४  शिवव्रतमाहात्म्यम् ।
५  मणिभद्रस्य कथा ।
६  अंबिकापुत्राय वरदानेन सुविद्यकरणम् ।
७  वणिग्द्विजस्य कथा ।
८  कृष्णातीरस्थजनानां गुरुकृपया मोक्षप्राप्तिनिरू० ।

अष्टमोsध्याय: ।
१  माधवविप्रादंबायां नरहर्यवतारनिरू० ।
२  ओंकारस्य ईश्वरप्रियत्वनिरू० ।
३  मनुष्यापेक्षया नरहरेर्वैलक्षण्यनिरू० ।
४  नरहरेर्बाललीलावर्णनम् ।
५  नरहरेरुपनयनम् ।
६  अध्ययनाभावेsपि वेदज्ञाननिरूपणम्
७  संन्यासार्थे मातापित्रो: अनुज्ञायाचना ।
८  संन्यासग्रहणकालनिर्णयविचार: ।
९  अंबानरहर्यो: संवाद: ।
१० देहस्य नश्वरत्वनिरू० ।
११ आत्मन: दैहिकसुखदु:खाद्यसंबिधित्वं ।
१२ जीवस्य अज्ञानेन दु:खादिसंबंधित्वं ।
१३ ब्रह्मनिष्ठसद्गुरो: प्रसादादज्ञाननाशनिरू० ।
१४ मातुरनुज्ञां गृहीत्वा नरहरे: काश्यां गमनं ।
१५ कृष्णसरस्वत्याचार्यात्संन्यासग्रहणम् ।
१६ संन्यासद्वैविध्यनिरू० ।
१७ महावाक्यार्थनिरू० ।
१८ महावाक्यै: परोक्षज्ञाननिरू० ।
१९ मननादिना च ब्रह्मपरोक्षज्ञाननिरू० ।
२० मेरुं प्रदक्षिणीकृत्य गंगासागरगमनम् ।
२१गुरुपरंपरानिरू० ।

नवमोsध्याय: ।
१  श्रीगुरो: शिष्यनिरूपणम् ।
२  जन्मस्थानगमननिरूपणम् ।
३  श्रीगुरो: स्वभगिन्या रत्नया संवाद: ।
४  श्रीगुरोगौंतमीतीरे गमनम् ।
५  गौतम्युत्पत्तिकथानिरू० ।
६  द्विजस्य शूलरोगनिराकरणम् ।
७  सायंदेवगृहे भिक्षाग्रहणम् ।
८  सायंदेवक्रुता श्रीगुरुस्तुति: ।
९  सायंदेवायाभयदानम् ।
१० उपासनानिरूपणम् ।
११ सप्तभूमिकानां निरू० ।
१२ ब्रह्मचर्याद्याश्रमनिरू०।
१३ तीर्थयात्रावर्णनम् ।

दशमोsध्याय: ।
१  गुरोस्त्यागे दोषनिरूपणम् ।
२  गुरुस्वरूपनिरू० ।
३  धौम्यमुनिकथानिरू० ।

एकादशोsध्याय: ।
१  गुरूपासनया ऐहिकामुष्मिकसुखलाभनिरू० ।
२  विद्यामहत्त्वनिरू० ।
३  छिन्नजिव्हाद्विजकथा ।
४  कृष्णापंचगंगासंगमस्थानवर्णनम् ।
५  अमरपुरवर्णनम् ।
६  जीवनाधारभूताया: शाकलतायाश्र्छेदनम् ।
७  द्विजसंपत्प्राप्तिनिरू० ।
८  औदुंबरवृक्षमाहात्म्यम् ।
९  गंगानुजानुग्रहनिरू० ।
१० भक्ताय क्षणात् त्रिस्थलीयात्रादर्शनम्

द्वादशोsध्याय: ।
१  अस्मिन्मृतपुत्रस्य पुनरुज्जीवनकथा ।
२  श्रीगुरुस्वरूपनिरू० ।
३  अपत्यनाशकारणनिरूपणम् ।
४  प्रेताय सद्गतिनिरू० ।
५  ब्राह्मण्या: पुत्रोत्पत्ति: ।
६  ब्राह्मण्या: जेष्ठपुत्रस्य मरणम् ।
७  ब्राह्मण्या: पुत्रशोक: ।
८  ब्राह्मण्या: शोकसमाधानम् ।
९  तत्त्वज्ञाननिरूपणम् ।
१० अवस्थात्रये जीवस्य स्थितिनिरूपणम् ।
११ ब्राह्मण्या: स्वप्ने श्रीगुरुदर्शनम् ।
१२ ब्राह्मण्या: स्वप्ने श्रीगुरुदर्शनम् ।
१३ प्राणपदार्थनिरूपणम् ।
१४ मृतस्य पुत्रस्य पुनरुज्जीवनम्

त्रयोदशोsध्याय: ।
१  विप्रगृहे गुरो: भिक्षार्थं गमनम् ।
२  वंध्यामहिषीदोहनम् ।
३  राजप्रार्थनानुसारेण गुरोर्नगरे गमनम् ।
४  ब्रह्मराक्षसोद्धार: ।
५  त्रिविक्रमभारतीकृतगुरुनिंदा ।
६  विश्वरूपदर्शनम् ।
७  त्रिविक्रमभारतीकृता गुरुस्तुति:
८  तस्मै तत्त्वज्ञानोपदेश: ।

चतुर्दशोsध्याय: ।
१  कर्मण: ज्ञानसाधनत्वनिरूपणम्
२  चत्वारिंशत्संस्कारनिरू० ।
३  विद्यागर्वितवैदिकविप्रकथा ।
४  त्रिविक्रमभारतीकृता गुरुस्तुति: ।
५  वेदनिरूपणम् ।
६  विप्रगर्वनिराकरणम् ।

पंचदशोsध्याय: ।
१  कर्मविपाकनिरूपणम् ।
२  प्रायश्चित्तनिरू० ।
३  भस्ममाहात्म्यम् ।

षोडशोsध्याय: ।
१  श्रेयोमार्गनिरूपणम् ।
२  गोपीनाथद्विजपुत्रकथा ।
३  दैववशात्पुत्रस्य मरणम् ।
४  सत्या: विलाप: ।
५  सत्या: साधुरूपेण गुरुदर्शनम् ।
६  सत्यै तत्त्वज्ञानोपदेश: ।
७  पतिव्रताधर्मनिरू० ।
८  साध्व्या: सहगमननिश्चय: ।
९  साध्व्या: पति: गुरुणासञ्जीवित: ।

सप्तदशोsध्याय: ।
१  रुराक्षधारणमाहात्म्यम् ।
२  वेश्योपाख्यानम् ।
३  रुद्राभिषेकमहिमा
४  रुद्राभिषेकाद्राज्ञ: पुत्रस्यदीर्घायुष्यलाभ: ।
५  स्त्रीणां मंत्रोपदेशानर्हत्वानिरूपणम् ।
६  संजीवनीकथा ।
७  सावित्र्यै सोमवारव्रतनिरूपणम् ।
८  सीमन्तिन्याख्यानम् ।

अष्टादशोsध्याय: ।
१  परान्नत्यागिकर्मठब्राह्मणकथा ।
२  परान्नग्रहणाग्रहणविचार: ।
३  पाराशरोक्तकर्ममार्गनिरूपणम् ।
४  उत्थानादिशयनान्तकर्मनिरू०

ऊनविंशोsध्याय: ।
१  अभक्तस्य कर्मज्ञस्य कर्मणो मोघत्वप्रदर्शनम् ।
२  भास्करद्विजकथा
३  वंधाया: गंगाया: कथा
४  अश्वत्थमहिमा
५  अश्वत्थपूजाविधानम् ।
६  कुष्ठीनरहरिविप्रकथा ।
७  श्रद्धामाहात्म्यम् ।
८  शबरकथा ।
९  नरहरिकविकृतं श्रीगुरुस्तोत्रम् ।

विंशोsध्याय: ।
१  सायंदेवभक्तिपरीक्षा ।
२  गुरुभक्तिप्रकारनिरू० ।
३  काशीयात्रानिरूपणम् ।
४  सायंदेवकृतं नृसिंहसरस्वतीस्तोत्रम् ।
५  अनंतव्रतनिरूपणम् ।

एकविंशोsध्याय: ।
१  तंतुकभक्तकथा ।
२  स्थानमहिमा विमर्षणनृपकथा च ।
३  नंदीनामद्विजकथा तत्कृता गुरुस्तुतिश्च
४  नृकेसरीकथा ।

द्वाविंशोsध्याय: ।
१  दीपावल्यामष्टरूपधारणम् ।
२  गुरुभक्तस्य कृषीवलस्य कथा ।
३  तीर्थनिरूपणम् ।
४  स्वभगिन्या रत्नाया: कुष्टनिवारणम् ।

त्रयोविंशोsध्याय: ।
१  म्लेच्छराजकथा ।
२  साधुदर्शनेन सर्वाघशांतिनिरूपणम् ।
३  राजस्फोटकशमनम् ।
४  श्रीगुरो: म्लेंच्छराजनगरं प्रति गमनम् ।
५  श्रीगुरो: श्रीशैलपर्वतगमनम् ।
६  ग्रंथान्ते मंगलम् ।

N/A

References : N/A
Last Updated : May 20, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP