तृतीयः पादः - सूत्र ९-१२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सामीप्यात्तु तद्वयपदेश: ॥९॥

ननु कायविषयेऽपि ब्रम्हाशब्दो नोपपद्यते समन्वये समस्तस्यहि जगतो जन्मादिकारणं ब्रम्हाति स्थापितामिति ।
अत्रोच्यते ॥
सामीप्यात्तु तद्वयषदेश: ॥
तुशब्द आशङकाव्यावृत्त्यर्थ: ।
परब्रम्हासामीष्यादपरस्यब्रम्हाणस्तस्मिन्नपि ब्रम्हाशब्दप्रयोगो न विरुध्यते ।
परमेव हि ब्रम्हा विशुद्धोपाधिसंबन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिरुपासनायोपदिश्यमानमपरमिति स्थिति: ॥९॥

कार्यात्यये तदध्यक्षेण सहात:  परमभिधानात् ॥१०॥

ननु कार्यप्राप्तावनावृत्तिश्रवणं न घटते ।
न हि परस्माब्रम्हाणोऽन्यत्र क्वचिन्नित्यता संभवति ।
दर्शयति च देवयानेन पथा प्रस्थितानामनावृत्तिं एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त इति तेषामिह न पुनरावृत्तिरस्ति तयोर्ध्वमायन्नमृतत्वमेतीति चेत् ।
अत्र ब्रूम: ॥
कार्यात्यये तदध्यक्षेण सहात: परमंभिवानात् ॥
कार्यब्रम्हालोकप्रलयप्रत्युपस्थाने सति तत्रैवोत्पन्नसम्यग्दर्शना: सन्तस्तदध्यक्षेण हिरण्यगभेंण सहात: परं परिशुद्धं विष्णो: परमं पदं प्रतिपद्यन्त इति ।
इत्थं क्रममुक्तिरनावृत्त्यादिश्रुत्यभिधानेभ्योऽभ्युपगन्तव्था ।
न हयञ्जस्यैव गतिपूर्विका परप्राप्ति: संभवतीत्युपपादितम् ॥१०॥

स्मृतेश्च ॥११॥

स्मृतेश्व ॥
स्मृतिरप्येतमर्थमनुजानाति - ब्रम्हाणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मान: प्रविशन्ति परं पदमिति ।
तस्मात्कार्यब्रम्हाविषया गति: श्रूयत इति सिद्धान्त: ॥११॥

परं जैमिनिर्मुख्यत्वात् ॥१२॥

परं जैमिनिर्मुख्यत्वात् ॥
कं पुन: पूर्वपक्षमाशङ्कयायं सिद्धान्त: प्रतिष्ठापित: कार्यं बादरिरित्यादिनेति ।
स् इदानीं सूत्रैरेवोपदर्श्यते ।
जैमिनिस्त्वाचार्य: स एताब्रम्हा गमयतीत्यत्र परमेव ब्रम्हा प्रापयतीति मन्यते ।
क्रुत । मुख्यत्वात् ।
परंहि ब्रम्हा ब्रम्हाशद्धस्य मुख्यमालम्बनं गौणमपरम ।
मुयगौणयोश्च मुख्ये संप्रत्ययो भवति ॥१२॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP