तॄतीय: पाद: - सूत्र ३-४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तडितोऽधि वरुण: संबन्धात् ॥३॥

तडितोऽधि वरुण: संबन्धात् ॥
आदित्याञ्चन्द्रमसं चन्द्रमसो विद्युतमित्यस्या विद्युत उपरिष्टात्स वरुणलोकमित्ययं वरुण: संबध्यत ।
अस्ति हि संबन्धो विद्युद्वरुणयो: ।
यदा हि विशाला विद्युअतस्तीव्रस्तनितनिर्धोषा जीमूतोदरेषु प्रनृत्यन्त्यथाप: प्रपतन्ति ।
विद्योतते स्तनयति वर्षिष्यति वेति च ब्राम्हाणम् ।
अपां चाधिपतिर्वरुन इति श्रुतिस्मुतिप्रसिद्धि: ।
वरुणाञ्चाधीन्द्रप्रजापती स्थानान्तराभावात्पाठसामर्थ्याच्च ।
आगन्तुकत्व्रादपि वरुणादीनामन्त एव निवेशो वैशेषिकस्थानाभावाद्विद्युच्चान्त्याऽर्चिरादौ वर्त्मनि ॥३॥

आतिवाहिकस्तल्लिङ्गत् ॥४॥

आतिवाहिकस्तल्लिङगत् ॥
तेष्वेवार्चिरादिषु संशय: किमेतानि मार्गचिन्हान्युत भोगभुमयोऽथवाऽतिनेतारो गन्तणामिति ।
तत्र मार्गलक्षणभृता अर्चिरादय इति तावत्प्राप्तम् ।
तत्स्वरूपत्वादुपदेशस्य ।
यथा हि कश्चिल्लोके ग्रामं नगरं वा प्रतिष्टासमानोऽनुशिष्यते गच्छेतस्त्वमखुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो नगरं वा प्राप्स्यसीति ।
एवमिहाप्यर्चिषोऽहरन्ह आपूर्यमाणपक्षमित्याद्याह ।
अथवा भोगभूमय एता इति प्राप्तम् ।
तथा हिलोकशब्देनाग्न्यादीबुपबन्धाति अग्निलोकमागच्छतीत्यादि ।
लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते मनुष्यलोक: पितृलोको देललोक इति च ।
तथा च ब्राम्हाणं अहोरात्रेषु तेषु लोकेषु सज्जन्त इत्यादि ।
तस्मान्नातिवाहिका अर्चिरादय: ।
अचेतनत्वादपि एतेषामातिवाहिकत्वानुपपत्ति: ।
चेतना हि लोके राजनियुक्ता: पुरुषा दुर्गेषु मार्गेंष्वतिवाहयानतिवाहयन्तीति ।
एवं प्राप्ते ब्रूम: ।
आतिवाहिका एवैते भवितुमर्हन्ति ।
कुत: ।
तल्लिङ्गत् ।
तथा हि चन्द्रमसो विद्युतं तत्पुरुषोऽमानव: स एतान्ब्रम्हा गमयतीति सिद्धवद्रमयितृत्वं दर्शयति ।
यावद्वचनं वाचनिकामिति न्यायात् ।
तद्वचनं तद्विषयमेवोबक्षीणमिति चेत् । न ।
प्राप्तमानवत्वनिवृत्तिमात्रपरत्वाद्विशेषणस्य ।
यद्यर्चिरादिषु पुरुषा गमयितार: प्राप्तास्ते च मानवास्ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणममानव इति ॥४॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP