तृतीयः पादः - सूत्र १५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥१५॥

अप्रतीकालम्बनान्नयतीनि बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥
स्थितमेतत्कार्यंविषया गतिर्न परविषयेति ।
इदमिदानीं संदिहयते किं सर्वान्विकारालंबनानविशेषेणैबामानव: पुरुष: प्रापयति ब्रम्हालोकमुत कांश्चिदेवेति ।
किं तावत्प्राप्तं सर्वेषामेवैषां विदुषमन्यत्र परस्मादब्रम्हाणो गति: स्यात् ।
तथा हि अनियम: सर्वासामित्यत्राविशेषेणैवेषा विद्यान्त्रेष्ववतारितेति ।
एवं प्राप्ते प्रत्याह ।
अप्रतीकालम्बनानिति ।
प्रतीकालम्बनान्वर्जयित्वा सर्वानन्यान्विकारालम्बनान्नयति ब्रम्हालोकमिति बादरायण आचार्यो मन्यते ।
न हयेवमुभयथाभावाभ्युपगमे कश्चिद्दोषोऽस्ति ।
अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्ते: ।
तत्क्रुतुश्वास्योभयथाभावस्य समर्थको हेतुर्द्रष्टव्य: ।
यो हि ब्रम्हाक्रतु: स ब्राम्हामैश्वर्यमासीदेदिति श्लिष्यते तं यथा यथोपासते तदेव भवन्तीति श्रुते: ।
न तु प्रतीकेषु ब्रम्हाक्रतुत्वमस्ति प्रतीकप्रधानत्वादुपासनस्य ।
नन्वब्रम्हाक्रतुरपि ब्रम्हा गच्छतीति श्रुयते यथा पञ्चाग्निविद्यायां स एनान्ब्रम्हा गमयतीति ।
भवतु यत्रैवमाहत्यवाद उपलभ्यते तदभावे त्वौत्सर्गिकेण तत्क्रतुन्यायेन ब्रम्हाक्रतूनामेव तत्प्राप्तिर्नेतरेषामिति गम्यते ॥१५॥

N/A

References : N/A
Last Updated : December 22, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP