चतुर्थः पाद: - सूत्र १४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


ज्योतिराद्यधिष्ठानं तु तदामननात् ॥१४॥

ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ ते पुन: प्रकृत: प्राणा: किं स्वमहिन्नैव स्वस्मै स्वस्मै कार्याय प्रभवन्त्याहोस्विद्देवताधिष्ठिता:
प्रभवन्तीति विचार्यते ।
तत्र प्राप्तं नावद्यथा स्वकार्यशक्तियोगात्स्वमहिन्नैव प्राणा: प्रवर्तेरन्निति ।
अपि च देवता धिष्ठितानां प्राणानां प्रवृत्तावभ्युपगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृस्वप्रसङ्गाच्छारीरस्य भोक्तृत्वं प्रलीयेत ।
अत: स्वमहिन्नैवैषां प्रवृत्तिरिति ।
एवं पाप्त इदमुच्यते ज्योतिराधधिष्ठानं त्विति ।
तुशब्देन पूर्वपक्षो व्यावर्त्यते ।
ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादि करणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते ।
हेतुं व्याचष्टे तदामननादिति ।
तथा हयामनन्ति - अग्निर्वाग्भूत्वा मुखं प्राविशदित्यादि ।
अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मनाऽधिष्ठातृत्वमङ्गीकृत्योच्यते ।
न हि देवतासंबन्धं प्रत्याख्यायाग्नेर्वाचि मुखे वा कश्चिद्विशेषसंबन्धो दृश्यते ।
तथा वायु: प्राणो भूत्वा नासिके प्राविशदित्येवमाद्यपि योजयितव्यम् ।
तथान्यत्रापि वागेव ब्रम्हाणश्चतुर्थ: पाद: सोऽग्निना ज्योतिषा भाति च तपति च तपति चेत्येवमादिना वागादीनामग्न्यादिज्योतिष्ट्वादिवचनेनैतमेवार्थं द्रढयति ।
स वै वाचमेव पथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवदिति चैवमादिना वागादीनामन्ग्यादिभावापत्तिवचनेनैतमेवार्थ द्योतयति ।
सर्वत्र चाध्यात्ममिति प्राहुर्ब्राम्हाणास्तत्त्वदर्शिन: ।
वक्तव्यमधिभूतं तु वन्हिस्तत्राधिदैवतम् ।
इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं दर्शितम् ।
यदुक्तं स्वकार्थशक्तियोगात्स्वमहिन्नैव प्राणा: प्रवर्तेरन्निति तदयुक्तम् ।
शक्तानामपि शकटादीनामनडुहाद्यधिष्ठितानां प्रवृत्तिदर्शनात् ।
उभयथोपपत्तौ चागमाहेवताधिष्ठितत्वमेव निश्चियत ॥१४॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP