चतुर्थः पाद: - सूत्र ८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


श्रेष्ठश्च ॥८॥

श्रेष्ठश्च ॥ पञ्चविध: प्राणोऽपानो व्यान उदान: समान इति ।
अथ वा तन्त्रान्तरीयाभिप्रायात्समस्तकरणवृत्ति: प्राण इति प्राप्तम् ।
एवं हि तन्त्रान्तरीया आचक्षते ।
सामान्याकरणवृत्ति: प्राणाद्या वायव: पञ्चेति ।
अत्रोच्यते ।
न वायु: प्राणो नापि करणव्यापार: । कुत: ।
पृथगुपदेशात् ।
वायीम्तावत्प्राणस्य पृथगुपदेशो भवति प्राण एव ब्रम्हाणश्रतुर्थ: पाद: स वायुना ज्योतिषा भाति च तपति चेति ।
न हि वायुरेव सन्वायो: पृथगुपदिश्येत ।
तथा करणवृत्तेरपि पृथगुपदेशो भवति वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात् ।

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP