चतुर्थः पाद: - सूत्र ५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सप्त गतेर्विशेषितत्वाच्च ॥५॥

सप्त गतेर्विशेषितत्वाच्च ॥ उत्पत्तिविषय: श्रुतिविप्रतिषेध: प्राणानां परिह्रत: ।
संक्याविषय इदानीं परिहिरयते ।
तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति ।
संप्रति तु कतीतरे प्राणा इति संप्रधारयति ।
श्रुतिविप्रतिपत्तेश्चात्र विषय:
क्वचित्सप्त प्राणा: संकीर्त्यन्ते सप्त प्राणा: प्रभवन्ति तस्मादिति ।
क्वचिदष्टौ प्राणा ग्रहत्वेन गुणेन संकीर्त्यन्ते - अष्टौ ग्रहा अष्टावतिग्रहा इति ।
क्वचिन्नव सप्त वैशीर्षण्या: प्राणा द्वावाञ्चाविति ।
क्वचिद्दश नव वै पुरुषे प्राणा नाभिर्दशमीति ।
क्वचिदेकादश दशेमे पुरुषे प्राणा आत्मैकादश इति ।
क्वचिद्धादश सर्वेषां स्पर्शानां त्वगेकायनमित्यत्र ।
क्वचिवयोदश चक्षुश्च द्रष्टव्यं चेत्यत्र ।
एवं हि विप्रतिपन्ना: प्राणेयत्तां प्रति श्रुतय: ।
किं तावत्प्राप्तम् ।
सप्तैव प्राणा इति ।
कुत: । गते: ।
यतस्तावन्तोऽवगम्यन्ते सप्त प्राणा: प्रभवन्ति तस्मादित्येवंविधासु श्रुतिषु ।
विशेषिताश्चैते सप्त वै शीर्षण्या: प्राणा इत्यत्र ।
ननु प्राणा गुहाशया निहिता: सप्तसप्तेति वीप्सा श्रूयते सा सप्तभ्योऽतिरिक्तान्प्राणान्गमयतीति ।
नैष दोष: ।
पुरुषभेदाभिप्रायेयं वीप्सा प्रतिपुरुषं सप्त सप्त प्राणा इति न तत्त्वभेदाभिप्राया सप्त सप्तान्येऽन्ये प्राणा इति ।
नन्वष्टत्वादिकापि संख्या प्राणेणूदाष्टता कथं सप्तैव स्यु: ।
सत्यमुदाहृता ।
विरोधात्त्वन्यतमा संख्याऽध्यवसातव्या ।
तत्र स्तोककल्पनानुपरोधात्सप्तसंख्याध्यवसानम् ।
वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति गम्यते ॥५॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP