प्रबोधसुधाकरः - मायासिद्धिप्रकरणम्

श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः

चिन्मत्रः परमात्मा ह्यपश्यदात्मानमात्मतया । अभवत्सोऽहंनामा तस्मादासीद्भिदो मूलम् ॥९५॥ द्वेधैव भाति तस्मात्पतिश्च पत्नी च तौ भवेतां वै । तस्मादयमाकाशस्त्रिधैव परिपूर्यते सततम् ॥९६॥ सोऽयमपीक्षां चक्रे ततो मनुष्या अजायन्त । इत्युपनिषदः प्राहुर्दयितां प्रति याज्ञवल्क्योक्त्या ॥९७॥ चिरमानन्दानुभवात्सुषुप्तिरिव काप्यवस्थाभूत् । परमात्मनस्तु तस्मात्स्वप्नवदेवोत्थिता माया ॥९८॥ सदसद्विलक्षणासौ परमात्मसदाश्रयानादिः । सा च गुणत्रयरूपा सूते सचराचरं विश्वम् ॥९९॥ माया तावददृश्या दृश्यं कार्यं कथं जनयेत् । तन्तुभिरदृश्यरूपैः पटोऽत्र दृश्यः कथं भवति ॥१००॥ स्वप्ने सुरतानुभवाच्छुक्रद्रावोयथा शुभे वसने । अनृतं रतं प्रबोधे वसनोपहतिर्भवेत्सत्या ॥१०१॥ स्वप्ने पुरुषः सत्यो योषिदसत्या तयोर्युतिश्च मृषा । शुक्रद्रावः सत्यस्तद्वत्प्रकृतेऽपि संभवति ॥१०२॥ एवमदृश्या माया तत्कार्यं जगदिदं दृश्यम् । माया तावदियं स्याद्या स्वविनाशेन हर्षदा भवति ॥१०३॥ रजनीवातिदुरन्ता न लक्ष्यतेऽत्र स्वभवोऽस्याः । सौदामिनीव नश्यति मुनिभिः संप्रक्ष्यमाणैव ॥१०४॥ माया ब्रह्मोपगताविद्या जीवाश्रया प्रोक्ता । चिदश्चिद्ग्रन्थिश्चेतस्तदक्षयं ज्ञेयमा मोक्षात् ॥१०५॥ घटमठकुड्यैरावृतमाकाशं तत्तदाह्वयं भवति । तद्वदविद्यावृतमिह चैतन्यं जीव इत्युक्तः ॥१०६॥ ननु कथमावरणं स्यादज्ञानं ब्रह्मणो विशुद्धस्य । सूर्यस्येव तमिस्रं रात्रिभवं स्वप्रकाशस्य ॥१०७॥ दिनकरकिरणोत्पन्नैर्मेघैराच्छाद्यते यथा सूर्यः । न खलु दिनस्य दिनत्वं तैर्विकृतैः सान्द्रसंघातैः ॥१०८॥ अज्ञानेन तथात्मा शुद्धोऽपि च्छाद्यते सुचिरम् । न परंतु लोकसिद्धा प्राणिषु तच्चेतनाशक्तिः ॥१०९॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP