प्रबोधसुधाकरः - विषयनिन्दाप्रकरणम्

श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः

संसृतिपारावारे ह्यगाधविषयोदकेन संपूर्णे । नृशरीरमम्बुतरणं कर्मसमीरैरतस्ततश्चलति ॥५५॥ छिद्रैर्नवभिरुपेतं जीवो नौकापतिर्महानलसः । छिद्राणामनिरोधाज्जलपरिपूर्ण पतत्यधः सततम् ॥५६॥ छिद्राणां तु निरोधात्सुखेन पारं परं याति । तस्मादिन्द्रियनिग्रहमृते न कश्चित्तरत्यनृतम् ॥५७॥ पश्यति परस्य युवति सकाममपि तन्मनोरथं कुरुते । ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजोऽतिपापभाग्भवति ॥५८॥ पिशुनैः प्रकाममुदितां परस्य निन्दां श्रुणोति कर्णाभ्याम् । तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति ॥५९॥ अनृतं परापवादं रसना वदति प्रतिक्षणं तेन । परहानिर्लब्धिः का व्यर्थं मनुजोऽतिपापभाग्भवति ॥६०॥ विषयेन्द्रिययोर्योगे निमेपसमयेन यत्सुखं भवति । विषये नष्टे दुःखं यावज्जिवं च तत्तयोर्मध्ये ॥६१॥ हेयमुपादेयं वा प्रविचार्य सुनिश्चितं तस्मात् । अल्पसुखस्य त्यागादनल्पदुःखं जहाति सुधीः ॥६२॥ धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते । तद्वद्विषयान्भुञ्जन्कलाकृष्टो नरः पतति ॥६३॥ उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिकाः शतशः । एवं गतायुरपि सन्विषयान्समुपार्यत्यन्धः ॥६४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP