अथर्ववेदः - काण्डं १८

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


१८,१।१अ - ओ चित् सखायं सख्या ववृत्यां तिरः पुरु चिद् अर्णवं जगन्वान् ।
१८,१।१च् - पितुर् नपातम् आ दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥१॥

१८,१।२अ - न ते सखा सख्यं वष्ट्य् एतत् सलक्ष्मा यद् विषुरूपा भवति ।
१८,१।२च् - महस् पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥

१८,१।३अ - उशन्ति घा ते अमृतास एतद् एकस्य चित् त्यजसं मर्त्यस्य ।
१८,१।३च् - नि ते मनो मनसि धाय्य् अस्मे जन्युः पतिस् तन्वम् आ विविष्याः ॥३॥

१८,१।४अ - न यत् पुरा चकृमा कद् ध नूनम् ऋतं वदन्तो अनृतं रपेम ।
१८,१।४च् - गन्धर्वो अप्स्व् अप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥४॥

१८,१।५अ - गर्भे नु नौ जनिता दम्पती कर् देवस् त्वष्टा सविता विश्वरूपः ।
१८,१।५च् - नकिर् अस्य प्र मिनन्ति व्रतानि वेद नाव् अस्य पृथिवी उत द्यौः ॥५॥

१८,१।६अ - को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
१८,१।६च् - आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्याम् ऋणधत् स जीवात् ॥६॥

१८,१।७अ - को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् ।
१८,१।७च् - बृहन् मित्रस्य वरुणस्य धाम कद् उ ब्रव आहनो वीच्या नॄन् ॥७॥

१८,१।८अ - यमस्य मा यम्यं काम आगन्त् समाने योनौ सहशेय्याय ।
१८,१।८च् - जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्येव चक्रा ॥८॥

१८,१।९अ - न तिष्ठन्ति न नि मिषन्त्य् एते देवानां स्पश इह ये चरन्ति ।
१८,१।९च् - अन्येन मद् आहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥९॥

१८,१।१०अ - रात्रीभिर् अस्मा अहभिर् दशस्येत् सूर्यस्य चक्षुर् मुहुर् उन् मिमीयात् ।
१८,१।१०च् - दिवा पृथिव्या मिथुना सबन्धू यमीर् यमस्य विवृहाद् अजामि ॥१०॥ {१}

१८,१।११अ - आ घा ता गछान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि ।
१८,१।११च् - उप बर्बृहि वृषभाय बाहुम् अन्यम् इछस्व सुभगे पतिं मत् ॥११॥
१८,१।१२अ - किं भ्रातासद् यद् अनाथं भवाति किम् उ स्वसा यन् निरृतिर् निगछात् ।
१८,१।१२च् - काममूता बह्व् एतद् रपामि तन्वा मे तन्वं सं पिपृग्धि ॥१२॥

१८,१।१३अ - न ते नाथं यम्य् अत्राहम् अस्मि न ते तनूं तन्वा सम् पपृच्याम् ।
१८,१।१३च् - अन्येन मत् प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्य् एतत् ॥१३॥

१८,१।१४अ - न वा उ ते तनूं तन्वा सं पिपृच्यां पापम् आहुर् यः स्वसारं निगछात् ।
१८,१।१४च् - असंयद् एतन् मनसो हृदो मे भ्राता स्वसुः शयने यच् छयीय ॥१४॥

१८,१।१५अ - बतो बतासि यम नैव ते मनो हृदयं चाविदाम् आ ।
१८,१।१५च् - अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥१५॥

१८,१।१६अ - अन्यम् ऊ षु यम्य् अन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् ।
१८,१।१६च् - तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥

१८,१।१७अ - त्रीणि छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।
१८,१।१७च् - आपो वाता ओषधयस् तान्य् एकस्मिन् भुवन आर्पितानि ॥१७॥
१८,१।१८अ - वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेर् अदाभ्यः ।
१८,१।१८च् - विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियां ऋतून् ॥१८॥

१८,१।१९अ - रपद् गन्धर्वीर् अप्या च योषणा नदस्य नादे परि पातु नो मनः ।
१८,१।१९च् - इष्टस्य मध्ये अदितिर् नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥१९॥

१८,१।२०अ - सो चित् नु भद्रा क्षुमती यशस्वत्य् उषा उवास मनवे स्वर्वती ।
१८,१।२०च् - यद् ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निं होतारं विदथाय जीजनन् ॥२०॥ {२}

१८,१।२१अ - अध त्यं द्रप्सं विभ्वं विचक्षनं विर् आभरद् इषिरः श्येनो अध्वरे ।
१८,१।२१च् - यदी विशो वृणते दस्मम् आर्या अग्निं होतारम् अध धीर् अजायत ॥२१॥

१८,१।२२अ - सदासि रण्वो यवसेव पुष्यते होत्राभिर् अग्ने मनुषः स्वध्वरः ।
१८,१।२२च् - विप्रस्य वा यच् छशमान उक्थ्यो वाजं ससवां उपयासि भूरिभिः ॥२२॥

१८,१।२३अ - उद् ईरय पितरा जार आ भगम् इयक्षति हर्यतो हृत्त इष्यति ।
१८,१।२३च् - विवक्ति वह्निः स्वपस्यते मखस् तविष्यते असुरो वेपते मती ॥२३॥

१८,१।२४अ - यस् ते अग्ने सुमतिं मर्तो अख्यत् सहसः सूनो अति स प्र शृण्वे ।
१८,१।२४च् - इषं दधानो वहमानो अश्वैर् आ स द्युमां अमवान् भूषति द्यून् ॥२४॥

१८,१।२५अ - श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथम् अमृतस्य द्रवित्नुम् ।
१८,१।२५च् - आ नो वह रोदसी देवपुत्रे माकिर् देवानाम् अप भूर् इह स्याः ॥२५॥

१८,१।२६अ - यद् अग्न एषा समितिर् भवाति देवी देवेषु यजता यजत्र ।
१८,१।२६च् - रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥२६॥

१८,१।२७अ - अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः ।
१८,१।२७च् - अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥२७॥

१८,१।२८अ - प्रत्य् अग्निर् उषसाम् अग्रम् अख्यत् प्रत्य् अहानि प्रथमो जातवेदाः ।
१८,१।२८च् - प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥२८॥

१८,१।२९अ - द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।
१८,१।२९च् - देवो यन् मर्तान् यजथाय कृण्वन्त् सीदद् धोता प्रत्यङ् स्वम् असुं यन् ॥२९॥

१८,१।३०अ - देवो देवान् परिभूर् ऋतेन वहा नो हव्यं प्रथमश् चिकित्वान् ।
१८,१।३०च् - धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥३०॥ {३}
१८,१।३१अ - अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।
१८,१।३१च् - अहा यद् देवा असुनीतिम् आयन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥

१८,१।३२अ - स्वावृग् देवस्यामृतं यदी गोर् अतो जातासो धारयन्त उर्वी ।
१८,१।३२च् - विश्वे देवा अनु तत् ते यजुर् गुर् दुहे यद् एनी दिव्यं घृतम् वाः ॥३२॥

१८,१।३३अ - किं स्विन् नो राजा जगृहे कद् अस्याति व्रतं चकृमा को वि वेद ।
१८,१।३३च् - मित्रस् चिद् धि ष्मा जुहुराणो देवां छ्लोको न याताम् अपि वाजो अस्ति ॥३३॥

१८,१।३४अ - दुर्मन्त्व् अत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति ।
१८,१।३४च् - यमस्य यो मनवते सुमन्त्व् अग्ने तम् ऋष्व पाह्य् अप्रयुछन् ॥३४॥

१८,१।३५अ - यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
१८,१।३५च् - सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून् परि द्योतनिं चरतो अजस्रा ॥३५॥

१८,१।३६अ - यस्मिन् देवा मन्मनि संचरन्त्य् अपीच्ये न वयम् अस्य विद्म ।
१८,१।३६च् - मित्रो नो अत्रादितिर् अनागान्त् सविता देवो वरुणाय वोचत् ॥३६॥

१८,१।३७अ - सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।
१८,१।३७च् - स्तुष ऊ षु नृतमाय धृष्णवे ॥३७॥

१८,१।३८अ - शवसा ह्य् असि श्रुतो वृत्रहत्येन वृत्रहा ।
१८,१।३८च् - मघैर् मघोनो अति शूर दाशसि ॥३८॥

१८,१।३९अ - स्तेगो न क्षाम् अत्य् एषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।
१८,१।३९च् - मित्रो नो अत्र वरुणो युजमानो अग्निर् वने न व्य् असृष्ट शोकम् ॥३९॥

१८,१।४०अ - स्तुहि श्रुतं गर्तसदं जनानां राजानं भीमम् उपहत्नुम् उग्रम् ।
१८,१।४०च् - मृढा जरित्रे रुद्र स्तवानो अन्यम् अस्मत् ते नि वपन्तु सेन्यम् ॥४०॥ {४}

१८,१।४१अ - सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने ।
१८,१।४१च् - सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात् ॥४१॥

१८,१।४२अ - सरस्वतीं पितरो हवन्ते दक्षिना यज्ञम् अभिनक्षमाणाः ।
१८,१।४२च् - आसद्यास्मिन् बर्हिषि मादयध्वम् अनमीवा इष आ धेह्य् अस्मे ॥४२॥

१८,१।४३अ - सरस्वति या सरथं ययाथोक्थैः स्वधाभिर् देवि पितृभिर् मदन्ती ।
१८,१।४३च् - सहस्रार्घम् इढो अत्र भागं रायस् पोषं यजमानाय धेहि ॥४३॥

१८,१।४४अ - उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः ।
१८,१।४४च् - असुं य ईयुर् अवृका ऋतज्ञास् ते नो 'वन्तु पितरो हवेषु ॥४४॥

१८,१।४५अ - आहं पितॄन्त् सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः ।
१८,१।४५च् - बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥४५॥

१८,१।४६अ - इदं पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो ये अपरास ईयुः ।
१८,१।४६च् - ये पार्थिवे रजस्य् आ निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥४६॥

१८,१।४७अ - मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः ।
१८,१।४७च् - यांश् च देवा वावृधुर् ये च देवांस् ते नो 'वन्तु पितरो हवेषु ॥४७॥

१८,१।४८अ - स्वादुष् किलायं मधुमां उतायं तीव्रः किलायं रसवां उतायम् ।
१८,१।४८च् - उतो न्व् अस्य पपिवांसम् इन्द्रं न कश् चन सहत आहवेषु ॥४८॥

१८,१।४९अ - परेयिवांसं प्रवतो महीर् इति बहुभ्यः पन्थाम् अनुपस्पशानम् ।
१८,१।४९च् - वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥४९॥

१८,१।५०अ - यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिर् अपभर्तवा उ ।
१८,१।५०च् - यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥५०॥ {५}

१८,१।५१अ - बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् ।
१८,१।५१च् - त आ गतावसा शंतमेनाधा नः शं योर् अरपो दधात ॥५१॥

१८,१।५२अ - आच्या जानु दक्षिणतो निषद्येदं नो हविर् अभि गृणन्तु विश्वे ।
१८,१।५२च् - मा हिंसिष्ट पितरः केन चिन् नो यद् व आगः पुरुषता कराम ॥५२॥

१८,१।५३अ - त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं सम् एति ।
१८,१।५३च् - यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥५३॥

१८,१।५४अ - प्रेहि प्रेहि पथिभिः पूर्याणैर् येना ते पूर्वे पितरः परेताः ।
१८,१।५४च् - उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥५४॥

१८,१।५५अ - अपेत वीत वि च सर्पतातो 'स्मा एतं पितरो लोकम् अक्रन् ।
१८,१।५५च् - अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं यमो ददात्य् अवसानम् अस्मै ॥५५॥

१८,१।५६अ - उशन्तस् त्वेधीमह्य् उशन्तः सम् इधीमहि ।
१८,१।५६च् - उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥५६॥

१८,१।५७अ - द्युमन्तस् त्वेधीमहि द्युमन्तः सम् इधीमहि ।
१८,१।५७च् - द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥५७॥

१८,१।५८अ - अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।
१८,१।५८च् - तेषां वयं सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥५८॥

१८,१।५९अ - अङ्गिरोभिर् यज्ञियैर् आ गहीह यम वैरूपैर् इह मादयस्व ।
१८,१।५९च् - विवस्वन्तं हुवे यः पिता ते 'स्मिन् बर्हिष्य् आ निषद्य ॥५९॥

१८,१।६०अ - इमं यम प्रस्तरम् आ हि रोहाङ्गिरोभिः पितृभिः संविदानः ।
१८,१।६०च् - आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषो मादयस्व ॥६०॥

१८,१।६१अ - इत एत उदारुहन् दिवस् पृष्ठान्व् आरुहन् ।
१८,१।६१च् - प्र भूर्जयो यथा पथा द्याम् अङ्गिरसो ययुः ॥६१॥ {६}


१८,२।१अ - यमाय सोमः पवते यमाय क्रियते हविः ।
१८,२।१च् - यमं ह यज्ञो गछत्य् अग्निदूतो अरंकृतः ॥१॥

१८,२।२अ - यमाय मधुमत्तमं जुहोता प्र च तिष्ठत ।
१८,२।२च् - इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥

१८,२।३अ - यमाय घृतवत् पयो राज्ञे हविर् जुहोतन ।
१८,२।३च् - स नो जीवेष्व् आ यमेद् दीर्घम् आयुः प्र जीवसे ॥३॥

१८,२।४अ - मैनम् अग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
१८,२।४च् - शृतं यदा करसि जातवेदो 'थेम् एनं प्र हिणुतात् पितॄंर् उप ॥४॥

१८,२।५अ - यदा शृतं कृणवो जातवेदो 'थेमम् एनं परि दत्तात् पितृभ्यः ।
१८,२।५च् - यदो गछात्य् असुनीतिम् एताम् अथ देवानां वशनीर् भवाति ॥५॥

१८,२।६अ - त्रिकद्रुकेभिः पवते षढ् उर्वीर् एकम् इद् बृहत् ।
१८,२।६च् - त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥

१८,२।७अ - सूर्यं चक्षुषा गछ वातम् आत्मना दिवं च गछ पृथिवीं च धर्मभिः ।
१८,२।७च् - अपो वा गछ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठा शरीरैः ॥७॥

१८,२।८अ - अजो भागस् तपसस् तं तपस्व तं ते शोचिस् तपतु तं ते अर्चिः ।
१८,२।८च् - यास् ते शिवास् तन्वो जातवेदस् ताभिर् वहैनं सुकृताम् उ लोकम् ॥८॥

१८,२।९अ - यास् ते शोचयो रंहयो जातवेदो याभिर् आपृणासि दिवम् अन्तरिक्षम् ।
१८,२।९च् - अजं यन्तम् अनु ताः सम् ऋण्वताम् अथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥

१८,२।१०अ - अव सृज पुनर् अग्ने पितृभ्यो यस् त आहुतश् चरति स्वधावान् ।
१८,२।१०च् - आयुर् वसान उप यातु शेषः सं गछतां तन्वा सुवर्चाः ॥१०॥ {७}

१८,२।११अ - अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा ।
१८,२।११च् - अधा पितॄन्त् सुविदत्रां अपीहि यमेन ये सधमादं मदन्ति ॥११॥

१८,२।१२अ - यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा ।
१८,२।१२च् - ताभ्यां राजन् परि धेह्य् एनं स्वस्त्य् अस्मा अनमीवं च धेहि ॥१२॥

१८,२।१३अ - उरूणसाव् असुतृपाव् उदुम्बलौ यमस्य दूतौ चरतो जनां अनु ।
१८,२।१३च् - ताव् अस्मभ्यं दृशये सूर्याय पुनर् दाताम् असुम् अद्येह भद्रम् ॥१३॥

१८,२।१४अ - सोम एकेभ्यः पवते घृतम् एक उपासते ।
१८,२।१४च् - येभ्यो मधु प्रधावति तांश् चिद् एवापि गछतात् ॥१४॥

१८,२।१५अ - ये चित् पूर्व ऋतसाता ऋतजाता ऋतावृधः ।
१८,२।१५च् - ऋषीन् तपस्वतो यम तपोजां अपि गछतात् ॥१५॥

१८,२।१६अ - तपसा ये अनाधृष्यास् तपसा ये स्वर् ययुः ।
१८,२।१६च् - तपो ये चक्रिरे महस् तांश् चिद् एवापि गछतात् ॥१६॥

१८,२।१७अ - ये युध्यन्ते प्रधनेषु शूरासो ये स्वर् तनूत्यजः ।
१८,२।१७च् - ये वा सहस्रदक्षिणास् तां चिद् एवापि गछतात् ॥१७॥

१८,२।१८अ - सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
१८,२।१८च् - ऋषीन् तपस्वतो यम तपोजां अपि गछतात् ॥१८॥

१८,२।१९अ - स्योनास्मै भव पृथिव्य् अनृक्षरा निवेशनी ।
१८,२।१९च् - यछास्मै शर्म सप्रथाः ॥१९॥

१८,२।२०अ - असंबाधे पृथिव्या उरौ लोके नि धीयस्व ।
१८,२।२०च् - स्वधा याश् चकृषे जीवन् तास् ते सन्तु मधुश्चुतः ॥२०॥ {८}

१८,२।२१अ - ह्वयामि ते मनसा मन इहेमान् गृहाम् उप जुजुषाण एहि ।
१८,२।२१च् - सं गछस्व पितृभिः सं यमेन स्योनास् त्वा वाता उप वान्तु शग्माः ॥२१॥

१८,२।२२अ - उत् त्वा वहन्तु मरुत उदवाहा उदप्रुतः ।
१८,२।२२च् - अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बाल् इति ॥२२॥

१८,२।२३अ - उद् अह्वम् आयुर् आयुषे क्रत्वे दक्षाय जीवसे ।
१८,२।२३च् - स्वान् गछतु ते मनो अधा पितॄंर् उप द्रव ॥२३॥

१८,२।२४अ - मा ते मनो मासोर् माङ्गानां मा रसस्य ते ।
१८,२।२४च् - मा ते हास्त तन्वः किं चनेह ॥२४॥

१८,२।२५अ - मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।
१८,२।२५च् - लोकं पितृषु वित्त्वैधस्व यमराजसु ॥२५॥

१८,२।२६अ - यत् ते अङ्गम् अतिहितं पराचैर् अपानः प्राणो य उ वा ते परेतः ।
१८,२।२६च् - तत् ते संगत्य पितरः सनीढा घासाद् घासं पुनर् आ वेशयन्तु ॥२६॥

१८,२।२७अ - अपेमं जीवा अरुधन् गृहेभ्यस् तं निर् वहत परि ग्रामाद् इतः ।
१८,२।२७च् - मृत्युर् यमस्यासीद् दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥२७॥

१८,२।२८अ - ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश् चरन्ति ।
१८,२।२८च् - परापुरो निपुरो ये भरन्त्य् अग्निष् टान् अस्मात् प्र धमाति यज्ञात् ॥२८॥

१८,२।२९अ - सं विशन्त्व् इह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः ।
१८,२।२९च् - तेभ्यः शकेम हविषा नक्षमाणा ज्योग् जीवन्तः शरदः पुरूचीः ॥२९॥

१८,२।३०अ - यां ते धेनुं निपृणामि यम् उ क्षीर ओदनम् ।
१८,२।३०च् - तेना जनस्यासो भर्ता यो 'त्रासद् अजीवनः ॥३०॥ {९}

१८,२।३१अ - अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः ।
१८,२।३१च् - यस् त्वा जघान वध्यः सो अस्तु मा सो अन्यद् विदत भागधेयम् ॥३१॥

१८,२।३२अ - यमः परो 'वरो विवस्वान् ततः परं नाति पश्यामि किं चन ।
१८,२।३२च् - यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥३२॥

१८,२।३३अ - अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णाम् अदधुर् विवस्वते ।
१८,२।३३च् - उताश्विनाव् अभरद् यत् तद् आसीद् अजहाद् उ द्वा मिथुना सरण्यूः ॥३३॥

१८,२।३४अ - ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः ।
१८,२।३४च् - सर्वांस् तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥३४॥

१८,२।३५अ - ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।
१८,२।३५च् - त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥३५॥

१८,२।३६अ - शं तप माति तपो अग्ने मा तन्वं तपः ।
१८,२।३६च् - वणेषु शुष्मो अस्तु ते पृथिव्याम् अस्तु यद् धरः ॥३६॥

१८,२।३७अ - ददाम्य् अस्मा अवसानम् एतद् य एष आगन् मम चेद् अभूद् इह ।
१८,२।३७च् - यमश् चिकित्वान् प्रत्य् एतद् आह ममैष राय उप तिष्ठताम् इह ॥३७॥

१८,२।३८अ - इमां मात्रां मिमीमहे यथापरं न मासातै ।
१८,२।३८च् - शते शरत्सु नो पुरा ॥३८॥

१८,२।३९अ - प्रेमां मात्रां मिमीमहे यथापरं न मासातै ।
१८,२।३९च् - शते शरत्सु नो पुरा ॥३९॥

१८,२।४०अ - अपेमां मात्रां मिमीमहे यथापरं न मासातै ।
१८,२।४०च् - शते शरत्सु नो पुरा ॥४०॥ {१०}

१८,२।४१अ - वीमां मात्रां मिमीमहे यथापरं न मासातै ।
१८,२।४१च् - शते शरत्सु नो पुरा ॥४१॥

१८,२।४२अ - निर् इमां मात्रां मिमीमहे यथापरं न मासातै ।
१८,२।४२च् - शते शरत्सु नो पुरा ॥४२॥
१८,२।४३अ - उद् इमां मात्रां मिमीमहे यथापरं न मासातै ।
१८,२।४३च् - शते शरत्सु नो पुरा ॥४३॥

१८,२।४४अ - सम् इमां मात्रां मिमीमहे यथापरं न मासातै ।
१८,२।४४च् - शते शरत्सु नो पुरा ॥४४॥

१८,२।४५अ - अमासि मात्रां स्वर् अगाम् आयुष्मान् भूयासम् ।
१८,२।४५च् - यथापरं न मासातै शते शरत्सु नो पुरा ॥४५॥
१८,२।४६अ - प्राणो अपानो व्यान आयुश् चक्षुर् दृशये सूर्याय ।
१८,२।४६च् - अपरिपरेण पथा यमराज्ञः पितॄन् गछ ॥४६॥

१८,२।४७अ - ये अग्रवः शशमानाः परेयुर् हित्वा द्वेषांस्य् अनपत्यवन्तः ।
१८,२।४७च् - ते द्याम् उदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥

१८,२।४८अ - उदन्वती द्यौर् अवमा पीलुमतीति मध्यमा ।
१८,२।४८च् - तृतीया ह प्रद्यौर् इति यस्यां पितर आसते ॥४८॥

१८,२।४९अ - ये न पितुः पितरो ये पितामहा य आविविशुर् उर्व् अन्तरिक्षम् ।
१८,२।४९च् - य आक्षियन्ति पृथिवीम् उत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥४९॥

१८,२।५०अ - इदम् इद् वा उ नापरं दिवि पश्यसि सूर्यम् ।
१८,२।५०च् - माता पुत्रं यथा सिचाभ्य् एनं भूम ऊर्णुहि ॥५०॥ {११}

१८,२।५१अ - इदम् इद् वा उ नापरं जरस्य् अन्यद् इतो 'परम् ।
१८,२।५१च् - जाया पतिम् इव वाससाभ्य् एनं भूम ऊर्णुहि ॥५१॥

१८,२।५२अ - अभि त्वोर्णोमि पृथिव्या मातुर् वस्त्रेण भद्रया ।
१८,२।५२च् - जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥५२॥

१८,२।५३अ - अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर् वि लोकम् ।
१८,२।५३च् - उप प्रेष्यन्तं पूषणं यो वहात्य् अञ्जोयानैः पथिभिस् तत्र गछतम् ॥५३॥

१८,२।५४अ - पूषा त्वेतश् च्यावयतु प्र विद्वान् अनष्टपशुर् भुवनस्य गोपाः ।
१८,२।५४च् - स त्वैतेभ्यः परि ददत् पितृभ्यो 'ग्निर् देवेभ्यः सुविदत्रियेभ्यः ॥५४॥

१८,२।५५अ - आयुर् विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
१८,२।५५च् - यत्रासते सुकृतो यत्र त ईयुस् तत्र त्वा देवः सविता दधातु ॥५५॥

१८,२।५६अ - इमौ युनज्मि ते वह्नी असुनीताय वोडवे ।
१८,२।५६च् - ताभ्यां यमस्य सादनं समितिश् चाव गछतात् ॥५६॥

१८,२।५७अ - एतत् त्वा वासः प्रथमं न्व् आगन्न् अपैतद् ऊह यद् इहाबिभः पुरा ।
१८,२।५७च् - इष्टापूर्तम् अनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५७॥

१८,२।५८अ - अग्नेर् वर्म परि गोभिर् व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च ।
१८,२।५८च् - नेत् त्वा धृष्णुर् हरसा जर्हृषाणो दधृग् विधक्षन् परीङ्खयातै ॥५८॥

१८,२।५९अ - दण्ढं हस्ताद् आददानो गतासोः सह श्रोत्रेण वर्चसा बलेन ।
१८,२।५९च् - अत्रैव त्वम् इह वयं सुवीरा विश्वा मृधो अभिमातीर् जयेम ॥५९॥

१८,२।६०अ - धनुर् हस्ताद् आददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।
१८,२।६०च् - समागृभाय वसु भूरि पुष्टम् अर्वाङ् त्वम् एह्य् उप जीवलोकम् ॥६०॥ {१२}


१८,३।१अ - इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।
१८,३।१च् - धर्मं पुराणम् अनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥१॥

१८,३।२अ - उद् ईर्ष्व नार्य् अभि जीवलोकं गतासुम् एतम् उप शेष एहि ।
१८,३।२च् - हस्तग्राभस्य दधिषोस् तवेदं पत्युर् जनित्वम् अभि सं बभूथ ॥२॥

१८,३।३अ - अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् ।
१८,३।३च् - अन्धेन यत् तमसा प्रावृतासीत् प्राक्तो अपाचीम् अनयं तद् एनाम् ॥३॥

१८,३।४अ - प्रजानत्य् अघ्न्ये जीवलोकं देवानां पन्थाम् अनुसंचरन्ती ।
१८,३।४च् - अयं ते गोपतिस् तं जुषस्व स्वर्गं लोकम् अधि रोहयैनम् ॥४॥

१८,३।५अ - उप द्याम् उप वेतसम् अवत्तरो नदीनाम् ।
१८,३।५च् - अग्ने पित्तम् अपाम् असि ॥५॥

१८,३।६अ - यं त्वम् अग्ने समदहस् तम् उ निर् वापय पुनः ।
१८,३।६च् - क्याम्बूर् अत्र रोहतु शाण्ढदूर्वा व्यल्कशा ॥६॥

१८,३।७अ - इदं त एकम् पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।
१८,३।७च् - संवेशने तन्वा चारुर् एधि प्रियो देवानां परमे सधस्थे ॥७॥

१८,३।८अ - उत् तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे ।
१८,३।८च् - तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥८॥

१८,३।९अ - प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् ।
१८,३।९च् - मनो निविष्टम् अनुसंविशस्व यत्र भूमेर् जुषसे तत्र गछ ॥९॥

१८,३।१०अ - वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन ।
१८,३।१०च् - चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥१०॥ {१३}

१८,३।११अ - वर्चसा मां सम् अनक्त्व् अग्निर् मेधां मे विष्णुर् न्य् अनक्त्व् आसन् ।
१८,३।११च् - रयिं मे विश्वे नि यछन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥११॥

१८,३।१२अ - मित्रावरुणा परि माम् अधाताम् आदित्या मा स्वरवो वर्धयन्तु ।
१८,३।१२च् - वर्चो म इन्द्रो न्य् अनक्तु हस्तयोर् जरदष्टिं मा सविता कृणोतु ॥१२॥

१८,३।१३अ - यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकम् एतम् ।
१८,३।१३च् - वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥१३॥

१८,३।१४अ - परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः ।
१८,३।१४च् - दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥१४॥

१८,३।१५अ - कण्वः कक्षीवान् पुरुमीडो अगस्त्यः श्यावाश्वः सोभर्य् अर्चनानाः ।
१८,३।१५च् - विश्वामित्रो 'यं जमदग्निर् अत्रिर् अवन्तु नः कश्यपो वामदेवः ॥१५॥

१८,३।१६अ - विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव ।
१८,३।१६च् - शर्दिर् नो अत्रिर् अग्रभीन् नमोभिः सुसंशासः पितरो मृढता नः ॥१६॥

१८,३।१७अ - कस्ये मृजाना अति यन्ति रिप्रम् आयुर् दधानाः प्रतरं नवीयः ।
१८,३।१७च् - आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥१७॥

१८,३।१८अ - अञ्जते व्य् अञ्जते सम् अञ्जते क्रतुं रिहन्ति मधुनाभ्य् अञ्जते ।
१८,३।१८च् - सिन्धोर् उच्छ्वासे पतयन्तम् उक्षणं हिरण्यपावाः पशुम् आसु गृह्नते ॥१८॥

१८,३।१९अ - यद् वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत ।
१८,३।१९च् - ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥१९॥

१८,३।२०अ - ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः ।
१८,३।२०च् - दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥२०॥ {१४}

१८,३।२१अ - अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशशानाः ।
१८,३।२१च् - शुचीद् अयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ॥२१॥

१८,३।२२अ - सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः ।
१८,३।२२च् - शुचन्तो अग्निं वावृधन्त इन्द्रम् उर्वीम् गव्यां परिषदं नो अक्रन् ॥२२॥

१८,३।२३अ - आ यूथेव क्षुमति पश्वो अख्यद् देवानां जनिमान्त्य् उग्रः ।
१८,३।२३च् - मर्तासश् चिद् उर्वशीर् अकृप्रन् वृधे चिद् अर्य उपरस्यायोः ॥२३॥

१८,३।२४अ - अकर्म ते स्वपसो अभूम ऋतम् अवस्रन्न् उषसो विभातीः ।
१८,३।२४च् - विश्वं तद् भद्रं यद् अवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥२४॥

१८,३।२५अ - इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्याम् इवोपरि ।
१८,३।२५च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२५॥

१८,३।२६अ - धाता मा निरृत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यां इवोपरि ।
१८,३।२६च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२६॥

१८,३।२७अ - अदितिर् मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्याम् इवोपरि ।
१८,३।२७च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२७॥

१८,३।२८अ - सोमो मा विश्वैर् देवैर् उदीच्या दिशः पातु बाहुच्युता पृथिवी द्याम् इवोपरि ।
१८,३।२८च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२८॥

१८,३।२९अ - धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्याम् इवोपरि ।
१८,३।२९च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२९॥

१८,३।३०अ - प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि ।
१८,३।३०च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३०॥ {१५}

१८,३।३१अ - दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि ।
१८,३।३१च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३१॥

१८,३।३२अ - प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि ।
१८,३।३२च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३२॥

१८,३।३३अ - उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि ।
१८,३।३३च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३३॥

१८,३।३४अ - ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि ।
१८,३।३४च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३४॥

१८,३।३५अ - ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहुच्युता पृथिवी द्याम् इवोपरि ।
१८,३।३५च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३५॥

१८,३।३६अ - धर्तासि धरुनो 'सि वंसगो 'सि ॥३६॥

१८,३।३७अ - उदपूर् असि मधुपूर् असि वातपूर् असि ॥३७॥

१८,३।३८अ - इतश् च मामुतश् चावतां यमे इव यतमाने यद् अइतम् ।
१८,३।३८च् - प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वम् उ लोकं विदाने ॥३८॥

१८,३।३९अ - स्वासस्थे भवतम् इन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः ।
१८,३।३९च् - वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥३९॥

१८,३।४०अ - त्रीणि पदानि रुपो अन्व् अरोहच् चतुष्पदीम् अन्व् एतद् व्रतेन ।
१८,३।४०च् - अक्षरेण प्रति मिमीते अर्कम् ऋतस्य नाभाव् अभि सं पुनाति ॥४०॥ {१६}

१८,३।४१अ - देवेभ्यः कम् अवृणीत मृत्युं प्रजायै किम् अमृतं नावृणीत ।
१८,३।४१च् - बृहस्पतिर् यज्ञम् अतनुत ऋषिः प्रियां यमस् तन्वम् आ रिरेच ॥४१॥

१८,३।४२अ - त्वम् अग्न ईढितो जातवेदो 'वाढ् डव्यानि सुरभीणि कृत्वा ।
१८,३।४२च् - प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥४२॥

१८,३।४३अ - आसीनासो अरुणीनाम् उपस्थे रयिं धत्त दाशुषे मर्त्याय ।
१८,३।४३च् - पुत्रेभ्यः पितरस् तस्य वस्वः प्र यछत त इहोर्जं दधात ॥४३॥

१८,३।४४अ - अग्निष्वात्ताः पितर एह गछत सदःसदः सदत सुप्रणीतयः ।
१८,३।४४च् - अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥४४॥

१८,३।४५अ - उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
१८,३।४५च् - त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते 'वन्त्व् अस्मान् ॥४५॥

१८,३।४६अ - ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः ।
१८,३।४६च् - तेभिर् यमः सम्रराणो हवींष्य् उशन्न् उशद्भिः प्रतिकामम् अत्तु ॥४६॥

१८,३।४७अ - ये तातृषुर् देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।
१८,३।४७च् - आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर् ऋषिभिर् घर्मसद्भिः ॥४७॥

१८,३।४८अ - ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण ।
१८,३।४८च् - आग्ने याहि सुविदत्रेभिर् अर्वाङ् परैः पूर्वैर् ऋषिभिर् घर्मसद्भिः ॥४८॥

१८,३।४९अ - उप सर्प मातरं भूमिम् एताम् उरुव्यचसं पृथिवीं सुशेवाम् ।
१८,३।४९च् - ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात् ॥४९॥

१८,३।५०अ - उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा ।
१८,३।५०च् - माता पुत्रं यथा सिचाभ्य् एनं भूम ऊर्णुहि ॥५०॥ {१७}

१८,३।५१अ - उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।
१८,३।५१च् - ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्व् अत्र ॥५१॥

१८,३।५२अ - उत् ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन् मो अहम् रिषम् ।
१८,३।५२च् - एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥५२॥

१८,३।५३अ - इमम् अग्ने चमसं मा वि जिह्वरः प्रियो देवानाम् उत सोम्यानाम् ।
१८,३।५३च् - अयं यश् चमसो देवपानस् तस्मिन् देवा अमृता मादयन्ताम् ॥५३॥

१८,३।५४अ - अथर्वा पूर्णम् चमसम् यम् इन्द्रायाबिभर् वाजिनीवते ।
१८,३।५४च् - तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानिम् ॥५४॥

१८,३।५५अ - यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।
१८,३।५५च् - अग्निष् टद् विश्वाद् अगदं कृणोतु सोमश् च यो ब्राह्मणां आविवेश ॥५५॥

१८,३।५६अ - पयस्वतीर् ओषधयः पयस्वन् मामकं पयः ।
१८,३।५६च् - अपां पयसो यत् पयस् तेन मा सह शुम्भतु ॥५६॥

१८,३।५७अ - इमा नारीर् अविधवाः सुपत्नीर् आञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
१८,३।५७च् - अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिम् अग्रे ॥५७॥

१८,३।५८अ - सं गछस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।
१८,३।५८च् - हित्वावद्यं पुनर् अस्तम् एहि सं गछतां तन्वा सुवर्चाः ॥५८॥

१८,३।५९अ - ये नः पितुः पितरो ये पितामहा य आविविशुर् उर्व् अन्तरिक्षम् ।
१८,३।५९च् - तेभ्यः स्वराद् असुनीतिर् नो अद्य वथावशं तन्वः कल्पयाति ॥५९॥

१८,३।६०अ - शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् ।
१८,३।६०च् - शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
१८,३।६०ए - मण्ढूक्य् अप्सु शं भुव इमं स्व् अग्निं शमय ॥६०॥ {१८}

१८,३।६१अ - विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः ।
१८,३।६१च् - इहेमे वीरा बहवो भवन्तु गोमद् अश्ववन् मय्य् अस्तु पुष्टम् ॥६१॥

१८,३।६२अ - विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युर् अमृतं न अइतु ।
१८,३।६२च् - इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्व् एषाम् असवो यमं गुः ॥६२॥

१८,३।६३अ - यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर् मतीनाम् ।
१८,३।६३च् - तम् अर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥६३॥

१८,३।६४अ - आ रोहत दिवम् उत्तमाम् ऋषयो मा बिभीतन ।
१८,३।६४च् - सोमपाः सोमपायिन इदं वः क्रियते हविर् अगन्म ज्वोतिर् उत्तमम् ॥६४॥

१८,३।६५अ - प्र केतुना बृहता भात्य् अग्निर् आ रोदसी वृषभो रोरवीति ।
१८,३।६५च् - दिवश् चिद् अन्ताद् उपमाम् उद् आनढ् अपाम् उपस्थे महिषो ववर्ध ॥६५॥

१८,३।६६अ - नाके सुपर्णम् उप यत् पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा ।
१८,३।६६च् - हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥६६॥

१८,३।६७अ - इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
१८,३।६७च् - शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहि ॥६७॥
१८,३।६८अ - अपूपापिहितान् कुम्भान् यांस् ते देवा अधारयन् ।
१८,३।६८च् - ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥६८॥

१८,३।६९अ - यास् ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः ।
१८,३।६९च् - तास् ते सन्तु विभ्वीः प्रभ्वीस् तास् ते यमो राजानु मन्यताम् ॥६९॥

१८,३।७०अ - पुनर् देहि वनस्पते य एष निहितस् त्वयि ।
१८,३।७०च् - यथा यमस्य सादन आसातौ विदथा वदन् ॥७०॥

१८,३।७१अ - आ रभस्व जातवेदस् तेजस्वद् धरो अस्तु ते ।
१८,३।७१च् - शरीरम् अस्य सं दहाथैनं देहि सुकृताम् उ लोके ॥७१॥
१८,३।७२अ - ये ते पूर्वे परागता अपरे पितरश् च ये ।
१८,३।७२च् - तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥७२॥

१८,३।७३अ - एतद् आ रोह वय उन्मृजानः स्वा इह बृहद् उ दीदयन्ते ।
१८,३।७३च् - अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥७३॥ {१९}


१८,४।१अ - आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि ।
१८,४।१च् - अवाढ् डव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके ॥१॥

१८,४।२अ - देवा यज्ञम् ऋतवः कल्पयन्ति हविः पुरोढाशं स्रुचो यज्ञायुधानि ।
१८,४।२च् - तेभिर् याहि पथिभिर् देवयानैर् यैर् ईजानाः स्वर्गं यन्ति लोकम् ॥२॥

१८,४।३अ - ऋतस्य पन्थाम् अनु पश्य साध्व् अङ्गिरसः सुकृतो येन यन्ति ।
१८,४।३च् - तेभिर् याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥३॥

१८,४।४अ - त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः ।
१८,४।४च् - स्वर्गा लोका अमृतेन विष्ठा इषम् ऊर्जं यजमानाय दुह्राम् ॥४॥

१८,४।५अ - जुहूर् दाधार द्याम् उपभृद् अन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।
१८,४।५च् - प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥५॥

१८,४।६अ - ध्रुव आ रोह पृथिवीं विश्वभोजसम् अन्तरिक्षम् उपभृद् आ क्रमस्व ।
१८,४।६च् - जुहु द्यां गछ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥
१८,४।७अ - तीर्थैस् तरन्ति प्रवतो महीर् इति यज्ञकृतः सुकृतो येन यन्ति ।
१८,४।७च् - अत्रादधुर् यजमानाय लोकं दिशो भूतानि यद् अकल्पयन्त ॥७॥

१८,४।८अ - अङ्गिरसाम् अयनं पूर्वो अग्निर् आदित्यानाम् अयनं गार्हपत्यो दक्षिणानाम् अयनं दक्षिणाग्निः ।
१८,४।८च् - महिमानम् अग्नेर् विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥८॥

१८,४।९अ - पूर्वो अग्निष् ट्वा तपतु शं पुरस्ताच् छं पश्चात् तपतु गार्हपत्यः ।
१८,४।९च् - दक्षिणाग्निष् टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद् दिशोदिशो अग्ने परि पाहि घोरात् ॥९॥

१८,४।१०अ - यूयम् अग्ने शंतमाभिस् तनूभिर् ईजानम् अभि लोकं स्वर्गम् ।
१८,४।१०च् - अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति ॥१०॥ {२०}

१८,४।११अ - शम् अग्ने पश्चात् तप शं पुरस्ताच् छम् उत्तराच् छम् अधरात् तपैनम् ।
१८,४।११च् - एकस् त्रेधा विहितो जातवेदः सम्यग् एनं धेहि सुकृताम् उ लोके ॥११॥

१८,४।१२अ - शम् अग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः ।
१८,४।१२च् - शृतं कृण्वन्त इह माव चिक्षिपन् ॥१२॥

१८,४।१३अ - यज्ञ एति विततः कल्पमान ईजानम् अभि लोकं स्वर्गम् ।
१८,४।१३च् - तम् अग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः ॥१३॥

१८,४।१४अ - ईजानश् चितम् आरुक्षद् अग्निं नाकस्य पृष्ठाद् दिवम् उत्पतिष्यन् ।
१८,४।१४च् - तस्मै प्र भाति नभसो ज्योतिषीमान्त् स्वर्गः पन्थाः सुकृते देवयानः ॥१४॥

१८,४।१५अ - अग्निर् होताध्वर्युष् टे बृहस्पतिर् इन्द्रो ब्रह्मा दक्षिणतस् ते अस्तु ।
१८,४।१५च् - हुतो 'यं संस्थितो यज्ञ एति यत्र पूर्वम् अयनं हुतानाम् ॥१५॥

१८,४।१६अ - अपूपवान् क्षीरवांश् चरुर् एह सीदतु ।
१८,४।१६च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१६॥

१८,४।१७अ - अपूपवान् दधिवांश् चरुर् एह सीदतु ।
१८,४।१७च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१७॥

१८,४।१८अ - अपूपवान् द्रप्सवांश् चरुर् एह सीदतु ।
१८,४।१८च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१८॥

१८,४।१९अ - अपूपवान् घृतवांश् चरुर् एह सीदतु ।
१८,४।१९च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१९॥

१८,४।२०अ - अपूपवान् मांसवांश् चरुर् एह सीदतु ।
१८,४।२०च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२०॥ {२१}

१८,४।२१अ - अपूपवान् अन्नवांश् चरुर् एह सीदतु ।
१८,४।२१च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२१॥

१८,४।२२अ - अपूपवान् मधुमांश् चरुर् एह सीदतु ।
१८,४।२२च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२२॥

१८,४।२३अ - अपूपवान् रसवांश् चरुर् एह सीदतु ।
१८,४।२३च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२३॥

१८,४।२४अ - अपूपवान् अपवांश् चरुर् एह सीदतु ।
१८,४।२४च् - लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२४॥

१८,४।२५अ - अपूपापिहितान् कुम्भान् यांस् ते देवा अधारयन् ।
१८,४।२५च् - ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥२५॥

१८,४।२६अ - यास् ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।
१८,४।२६च् - तास् ते सन्तूद्भ्वीः प्रभ्वीस् तास् ते यमो राजानु मन्यताम् ॥२६॥

१८,४।२७अ - अक्षितिं भूयसीम् ॥२७॥

१८,४।२८अ - द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः ।
१८,४।२८च् - समानं योनिम् अनु सम्चरन्तं द्रप्सम् जुहोम्य् अनु सप्त होत्राः ॥२८॥

१८,४।२९अ - शतधारं वायुम् अर्कं स्वर्विदं नृचक्षसस् ते अभि चक्षते रयिम् ।
१८,४।२९च् - ये पृनन्ति प्र च यछन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥२९॥

१८,४।३०अ - कोशं दुहन्ति कलशं चतुर्बिलम् इढां धेनुं मधुमतीं स्वस्तये ।
१८,४।३०च् - ऊर्जं मदन्तीम् अदितिं जनेष्व् अग्ने मा हिंसीः परमे व्योमन् ॥३०॥ {२२}

१८,४।३१अ - एतत् ते देवः सविता वासो ददाति भर्तवे ।
१८,४।३१च् - तत् त्वं यमस्य राज्ये वसानस् तार्प्यं चर ॥३१॥

१८,४।३२अ - धाना धेनुर् अभवद् वत्सो अस्यास् तिलो 'भवत् ।
१८,४।३२च् - तां वै यमस्य राज्ये अक्षिताम् उप जीवति ॥३२॥

१८,४।३३अ - एतास् ते असौ धेनवः कामदुघा भवन्तु ।
१८,४।३३च् - एनीः श्येनीः सरूपा विरूपास् तिलवत्सा उप तिष्ठन्तु त्वात्र ॥३३॥

१८,४।३४अ - एनीर् धाना हरिणीः श्येनीर् अस्य कृष्णा धाना रोहिणीर् धेनवस् ते ।
१८,४।३४च् - तिलवत्सा ऊर्जम् अस्मै दुहाना विश्वाहा सन्त्व् अनपस्फुरन्तीः ॥३४॥

१८,४।३५अ - वैश्वानरे हविर् इदं जुहोमि साहस्रं शतधारम् उत्सम् ।
१८,४।३५च् - स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥३५॥

१८,४।३६अ - सहस्रधारं शतधारम् उत्सम् अक्षितं व्यच्यमानं सलिलस्य पृष्ठे ।
१८,४।३६च् - ऊर्जं दुहानम् अनपस्फुरन्तम् उपासते पितरः स्वधाभिः ॥३६॥

१८,४।३७अ - इदं कसाम्बु चयनेन चितं तत् सजाता अव पश्यतेत ।
१८,४।३७च् - मर्त्यो 'यम् अमृतत्वम् एति तस्मै गृहान् कृणुत यावत्सबन्धु ॥३७॥

१८,४।३८अ - इहैवैधि धनसनिर् इहचित्त इहक्रतुः ।
१८,४।३८च् - इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥३८॥

१८,४।३९अ - पुत्रं पौत्रम् अभितर्पयन्तीर् आपो मधुमतीर् इमाः ।
१८,४।३९च् - स्वधां पितृभ्यो अमृतं दुहाना आपो देवीर् उभयांस् तर्पयन्तु ॥३९॥

१८,४।४०अ - आपो अग्निं प्र हिणुत पितॄंर् उपेमं यज्ञं पितरो मे जुषन्ताम् ।
१८,४।४०च् - आसीनाम् ऊर्जम् उप ये सचन्ते ते नो रयिं सर्ववीरं नि यछान् ॥४०॥ {२३}

१८,४।४१अ - सम् इन्धते अमर्त्यं हव्यवाहं घृतप्रियम् ।
१८,४।४१च् - स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥४१॥

१८,४।४२अ - यं ते मन्थं यम् ओदननं यन् मांसं निपृणामि ते ।
१८,४।४२च् - ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥४२॥

१८,४।४३अ - यास् ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।
१८,४।४३च् - तास् ते सन्तूद्भ्वीः प्रभ्वीस् तास् ते यमो राजानु मन्यताम् ॥४३॥

१८,४।४४अ - इदं पूर्वम् अपरं नियानं येना ते पूर्वे पितरः परेताः ।
१८,४।४४च् - पुरोगवा ये अभिसाचो अस्य ते त्वा वहन्ति सुकृताम् उ लोकम् ॥४४॥

१८,४।४५अ - सरस्वतीं देवयन्तो हवन्ते सरस्वतीम् अध्वरे तायमाने ।
१८,४।४५च् - सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात् ॥४५॥

१८,४।४६अ - सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः ।
१८,४।४६च् - आसद्यास्मिन् बर्हिषि मादयध्वम् अनमीवा इष आ धेह्य् अस्मे ॥४६॥

१८,४।४७अ - सरस्वति या सरथं ययाथोक्थैः स्वधाभिर् देवि पितृभिर् मदन्ती ।
१८,४।४७च् - सहस्रार्घम् इढो अत्र भागं रायस् पोषं यजमानाय धेहि ॥४७॥

१८,४।४८अ - पृथिवीं त्वा पृथिव्याम् आ वेशयामि देवो नो धाता प्र तिरात्य् आयुः ।
१८,४।४८च् - परापरैता वसुविद् वो अस्त्व् अधा मृताः पितृषु सं भवन्तु ॥४८॥

१८,४।४९अ - आ प्र च्यवेथाम् अप तन् मृजेथां यद् वाम् अभिभा अत्रोचुः ।
१८,४।४९च् - अस्माद् एतम् अघ्न्यौ तद् वशीयो दातुः पितृष्व् इहभोजनौ मम ॥४९॥

१८,४।५०अ - एयम् अगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः ।
१८,४।५०च् - यौवने जीवान् उपपृञ्चती जरा पितृभ्य उपसंपराणयाद् इमान् ॥५०॥ {२४}

१८,४।५१अ - इदं पितृभ्यः प्र भरामि बर्हिर् जीवं देवेभ्य उत्तरं स्तृणामि ।
१८,४।५१च् - तद् आ रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥५१॥

१८,४।५२अ - एदं बर्हिर् असदो मेध्यो 'भूः प्रति त्वा जानन्तु पितरः परेतम् ।
१८,४।५२च् - यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥५२॥

१८,४।५३अ - पर्णो राजापिधानं चरूणाम् ऊर्जो बलं सह ओजो न आगन् ।
१८,४।५३च् - आयुर् जीवेभ्यो विदधद् दीर्घायुत्वाय शतशारदाय ॥५३॥

१८,४।५४अ - ऊर्जो भागो य इमं जजानाश्मान्नानाम् आधिपत्यं जगाम ।
१८,४।५४च् - तम् अर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥५४॥

१८,४।५५अ - यथा यमाय हर्म्यम् अवपन् पञ्च मानवाः ।
१८,४।५५च् - एवा वपामि हर्म्यं यथा मे भूरयो 'सत ॥५५॥

१८,४।५६अ - इदं हिरण्यं बिभृहि यत् ते पिताबिभः पुरा ।
१८,४।५६च् - स्वर्गं यतः पितुर् हस्तं निर् मृढ्डि दक्षिणम् ॥५६॥

१८,४।५७अ - ये च जीवा ये च मृता ये जाता ये च यज्ञियाः ।
१८,४।५७च् - तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥५७॥

१८,४।५८अ - वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः ।
१८,४।५८च् - प्राणः सिन्धूनां कलशां अचिक्रदद् इन्द्रस्य हार्दिम् आविशन् मनीषया ॥५८॥

१८,४।५९अ - त्वेषस् ते धूम ऊर्णोतु दिवि षं छुक्र आततः ।
१८,४।५९च् - सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥५९॥

१८,४।६०अ - प्र वा एतीन्दुर् इन्द्रस्य निष्कृतिं सखा सख्युर् न प्र मिनाति संगिरः ।
१८,४।६०च् - मर्य इव योषाः सम् अर्षसे सोमः कलशे शतयामना पथा ॥६०॥ {२५}

१८,४।६१अ - अक्षन्न् अमीमदन्त ह्य् अव प्रियां अधूषत ।
१८,४।६१च् - अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥६१॥

१८,४।६२अ - आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः ।
१८,४।६२च् - आयुर् अस्मभ्यं दधतः प्रजां च रायश् च पोषैर् अभि नः सचध्वम् ॥६२॥

१८,४।६३अ - परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः ।
१८,४।६३च् - अधा मासि पुनर् आ यात नो गृहान् हविर् अत्तुं सुप्रजसः सुवीराः ॥६३॥

१८,४।६४अ - यद् वो अग्निर् अजहाद् एकम् अङ्गं पितृलोकं गमयं जातवेदाः ।
१८,४।६४च् - तद् व एतत् पुनर् आ प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥६४॥

१८,४।६५अ - अभूद् दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः ।
१८,४।६५च् - प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥६५॥

१८,४।६६अ - असौ हा इह ते मनः ककुत्सलम् इव जामयः ।
१८,४।६६च् - अभ्य् एनं भूम ऊर्णुहि ॥६६॥

१८,४।६७अ - शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि ॥६७॥

१८,४।६८अ - ये अस्माकं पितरस् तेषां बर्हिर् असि ॥६८॥

१८,४।६९अ - उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं श्रथाय ।
१८,४।६९च् - अधा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥६९॥

१८,४।७०अ - प्रास्मत् पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर् व्यामे ।
१८,४।७०च् - अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥७०॥ {२६}

१८,४।७१अ - अग्नये कव्यवाहनाय स्वधा नमः ॥७१॥

१८,४।७२अ - सोमाय पितृमते स्वधा नमः ॥७२॥

१८,४।७३अ - पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥७३॥

१८,४।७४अ - यमाय पितृमते स्वधा नमः ॥७४॥
१८,४।७५अ - एतत् ते प्रततामह स्वधा ये च त्वाम् अनु ॥७५॥

१८,४।७६अ - एतत् ते ततामह स्वधा ये च त्वाम् अनु ॥७६॥

१८,४।७७अ - एतत् ते तत स्वधा ॥७७॥

१८,४।७८अ - स्वधा पितृभ्यः पृथिविषद्भ्यः ॥७८॥

१८,४।७९अ - स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥७९॥

१८,४।८०अ - स्वधा पितृभ्यो दिविषद्भ्यः ॥८०॥ {२७}

१८,४।८१अ - नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥८१॥

१८,४।८२अ - नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥८२॥

१८,४।८३अ - नमो वः पितरो यद् घोरं तस्मै नमो वः पितरो यत् क्रूरं तस्मै ॥८३॥

१८,४।८४अ - नमो वः पितरो यच् छिवं तस्मै नमो वः पितरो यत् स्योनं तस्मै ॥८४॥

१८,४।८५अ - नमो वः पितरः स्वधा वः पितरः ॥८५॥

१८,४।८६अ - ये 'त्र पितरः पितरो ये 'त्र यूयं स्थ युष्मांस् ते 'नु यूयं तेषां श्रेष्ठा भूयास्थ ॥८६॥

१८,४।८७अ - य इह पितरो जीवा इह वयं स्मः ।
१८,४।८७च् - अस्मांस् ते 'नु वयं तेषां श्रेष्ठा भूयास्म ॥८७॥

१८,४।८८अ - आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् ।
१८,४।८८च् - यद् घ सा ते पनीयसी समिद् दीदयति द्यवि ।
१८,४।८८ए - इषं स्तोतृभ्य आ भर ॥८८॥

१८,४।८९अ - चन्द्रमा अप्स्व् अन्तर् आ सुपर्णो धावते दिवि ।
१८,४।८९च् - न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥८९॥ {२८}

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP