अथर्ववेदः - काण्डं १३

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


१३,१।१अ - उदेहि वाजिन् यो अप्स्व् अन्तर् इदं राष्ट्रं प्र विश सूनृतावत् ।
१३,१।१च् - यो रोहितो विश्वम् इदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥१॥

१३,१।२अ - उद् वाज आ गन् यो अप्स्व् अन्तर् विश आ रोह त्वद्योनयो याः ।
१३,१।२च् - सोमं दधानो 'प ओषधीर् गाश् चतुष्पदो द्विपद आ वेशयेह ॥२॥

१३,१।३अ - यूयम् उग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।
१३,१।३च् - आ वो रोहितः शृणवत् सुदानवस् त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥

१३,१।४अ - रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषाम् उपस्थम् ।
१३,१।४च् - ताभिः संरब्धम् अन्व् अविन्दन् षढ् उर्वीर् गातुं प्रपश्यन्न् इह राष्ट्रम् आहाः ॥४॥

१३,१।५अ - आ ते राष्ट्रम् इह रोहितो 'हार्षीद् व्य् आस्थन् मृधो अभयं ते अभूत् ।
१३,१।५च् - तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहाताम् इह शक्वरीभिः ॥५॥

१३,१।६अ - रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।
१३,१।६च् - तत्र शिश्रिये 'ज एकपादो 'दृंहद् द्यावापृथिवी बलेन ॥६॥

१३,१।७अ - रोहितो द्यावापृथिवी अदृंहत् तेन स्व स्तभितं तेन नाकः ।
१३,१।७च् - तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतम् अन्व् अविन्दन् ॥७॥

१३,१।८अ - वि रोहितो अमृशद् विश्वरूपं समाकुर्वाणः प्ररुहो रुहश् च ।
१३,१।८च् - दिवं रूढ्ह्वा महता महिम्ना सं ते राष्ट्रम् अनक्तु पयसा घृतेन ॥८॥

१३,१।९अ - यास् ते रुहः प्ररुहो यास् त आरुहो याभिर् आपृणासि दिवम् अन्तरिक्षम् ।
१३,१।९च् - तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥

१३,१।१०अ - यस् ते विशस् तपसः संबभूवुर् वत्सं गायत्रीम् अनु ता इहागुः ।
१३,१।१०च् - तास् त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्य् एतु रोहितः ॥१०॥ {१}

१३,१।११अ - ऊर्ध्वो रोहितो अधि नाके अस्थाद् विश्वा रूपाणि जनयन् युवा कविः ।
१३,१।११च् - तिग्मेनाग्निर् ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥११॥

१३,१।१२अ - सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः ।
१३,१।१२च् - मा मा हासीन् नाथितो नेत् त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥१२॥

१३,१।१३अ - रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।
१३,१।१३च् - रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥१३॥

१३,१।१४अ - रोहितो यज्ञं व्य् अदधाद् विश्वकर्मणे तस्मात् तेजांस्य् उप मेमान्य् आगुः ।
१३,१।१४च् - वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥१४॥

१३,१।१५अ - आ त्वा रुरोह बृहत्य् उत पङ्क्तिर् आ ककुब् वर्चसा जातवेदः ।
१३,१।१५च् - आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥१५॥

१३,१।१६अ - अयं वस्ते गर्भं पृथिव्या दिवं वस्ते 'यम् अन्तरिक्षम् ।
१३,१।१६च् - अयं ब्रध्नस्य विष्टपि स्वर् लोकान् व्य् आनशे ॥१६॥

१३,१।१७अ - वाचस् पते पृथिवी नः स्योना स्योना योनिस् तल्पा नः सुशेवा ।
१३,१।१७च् - इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्य् अग्निर् आयुषा वर्चसा दधातु ॥१७॥

१३,१।१८अ - वाचस् पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः ।
१३,१।१८च् - इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥१८॥

१३,१।१९अ - वाचस् पते सौमनसं मनश् च गोष्ठे नो गा जनय योनिषु प्रजाः ।
१३,१।१९च् - इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्य् अहम् आयुषा वर्चसा दधातु ॥१९॥

१३,१।२०अ - परि त्वा धात् सविता देवो अग्निर् वर्चसा मित्रावरुणाव् अभि त्वा ।
१३,१।२०च् - सर्वा अरातीर् अवक्रामन्न् एहीदं राष्ट्रम् अकरः सुनृतावत् ॥२०॥ {२}

१३,१।२१अ - यं त्वा पृषती रथे प्रष्टिर् वहति रोहित ।
१३,१।२१च् - शुभा यासि रिणन्न् अपः ॥२१॥

१३,१।२२अ - अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः ।
१३,१।२२च् - तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥२२॥

१३,१।२३अ - इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति ।
१३,१।२३च् - तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयो 'प्रमादम् ॥२३॥

१३,१।२४अ - सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्य् अमृताः सुखं रथम् ।
१३,१।२४च् - घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीम् आ विवेश ॥२४॥

१३,१।२५अ - यो रोहितो वृषभस् तिग्मशृङ्गः पर्य् अग्निं परि सूर्यं बभूव ।
१३,१।२५च् - यो विष्टभ्नाति पृथिवीं दिवं च तस्माद् देवा अधि सृष्टीः सृजन्ते ॥२५॥

१३,१।२६अ - रोहितो दिवम् आरुहन् महतः पर्य् अर्णवात् ।
१३,१।२६च् - सर्वो रुरोह रोहितो रुहः ॥२६॥

१३,१।२७अ - वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुर् अनपस्पृग् एषा ।
१३,१।२७च् - इन्द्रः सोमं पिबतु क्षेमो अस्त्व् अग्निः प्र स्तौतु वि मृधो नुदस्व ॥२७॥

१३,१।२८अ - समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः ।
१३,१।२८च् - अभीषाट् विश्वाषाढ् अग्निः सपत्नान् हन्तु ये मम ॥२८॥

१३,१।२९अ - हन्त्व् एनान् प्र दहत्व् अरिर् यो नः पृतन्यति ।
१३,१।२९च् - क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥२९॥

१३,१।३०अ - अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् ।
१३,१।३०च् - अधा सपत्नान् मामकान् अग्नेस् तेजोभिर् आदिषि ॥३०॥ {३}

१३,१।३१अ - अग्ने सपत्नान् अधरान् पादयास्मद् व्यथया सजातम् उत्पिपानं बृहस्पते ।
१३,१।३१च् - इन्द्राग्नी मित्रावरुणाव् अधरे पद्यन्ताम् अप्रतिमन्यूयमानाः ॥३१॥

१३,१।३२अ - उद्यंस् त्वं देव सूर्य सपत्नान् अव मे जहि ।
१३,१।३२च् - अवैनान् अश्मना जहि ते यन्त्व् अधमं तमः ॥३२॥

१३,१।३३अ - वत्सो विराजो वृषभो मतीनाम् आ रुरोह शुक्रपृष्ठो 'न्तरिक्षम् ।
१३,१।३३च् - घृतेनार्कम् अभ्य् अर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥३३॥

१३,१।३४अ - दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह ।
१३,१।३४च् - प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥३४॥

१३,१।३५अ - ये देवा राष्ट्रभृतो 'भितो यन्ति सूर्यम् ।
१३,१।३५च् - तैष् टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः ॥३५॥

१३,१।३६अ - उत् त्वा यज्ञा ब्रह्मपूता वहन्त्य् अध्वगतो हरयस् त्वा वहन्ति ।
१३,१।३६च् - तिरः समुद्रम् अति रोचसे 'र्णवम् ॥३६॥

१३,१।३७अ - रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति ।
१३,१।३७च् - सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥३७॥

१३,१।३८अ - यशा यासि प्रदिशो दिशश् च यशाः पशूनाम् उत चर्षणीनाम् ।
१३,१।३८च् - यशाः पृथिव्या अदित्या उपस्थे 'हं भूयासं सवितेव चारुः ॥३८॥

१३,१।३९अ - अमुत्र सन्न् इह वेत्थेतः संस् तानि पश्यसि ।
१३,१।३९च् - इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥३९॥

१३,१।४०अ - देवो देवान् मर्चयस्य् अन्तश् चरस्य् अर्णवे ।
१३,१।४०च् - समानम् अग्निम् इन्धते तं विदुः कवयः परे ॥४०॥ {४}

१३,१।४१अ - अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौर् उद् अस्थात् ।
१३,१।४१च् - सा कद्रीची कं स्विद् अर्धं परागात् क्व स्वित् सूते नहि यूथे अस्मिन् ॥४१॥

१३,१।४२अ - एकपदी द्विपदी सा चतुष्पद्य् अष्टापदी नवपदी बभूवुषी ।
१३,१।४२च् - सहस्राक्षरा भुवनस्य पङ्क्तिस् तस्याः समुद्रा अधि वि क्षरन्ति ॥४२॥

१३,१।४३अ - आरोहन् द्याम् अमृतः प्राव मे वचः ।
१३,१।४३च् - उत् त्वा यज्ञा ब्रह्मपूता वहन्त्य् अध्वगतो हरयस् त्वा वहन्ति ॥४३॥

१३,१।४४अ - वेद तत् ते अमर्त्य यत् त आक्रमणं दिवि ।
१३,१।४४च् - यत् ते सधस्थं परमे व्योमन् ॥४४॥

१३,१।४५अ - सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपो'ति पश्यति ।
१३,१।४५च् - सूर्यो भूतस्यैकं चक्षुर् आ रुरोह दिवं महीम् ॥४५॥

१३,१।४६अ - उर्वीर् आसन् परिधयो वेदिर् भूमिर् अकल्पत ।
१३,१।४६च् - तत्रैताव् अग्नी आधत्त हिमं घ्रंसं च रोहितः ॥४६॥

१३,१।४७अ - हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् ।
१३,१।४७च् - वर्षाज्याव् अग्नी ईजाते रोहितस्य स्वर्विदः ॥४७॥

१३,१।४८अ - स्वर्विदो रोहितस्य ब्रह्मणाग्निः सम् इध्यते ।
१३,१।४८च् - तस्माद् घ्रंसस् तस्माद् धिमस् तस्माद् यज्ञो 'जायत ॥४८॥

१३,१।४९अ - ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ ।
१३,१।४९च् - ब्रह्मेद्धाव् अग्नी ईजाते रोहितस्य स्वर्विदः ॥४९॥

१३,१।५०अ - सत्ये अन्यः समाहितो 'प्स्व् अन्यः सम् इध्यते ।
१३,१।५०च् - ब्रह्मेद्धाव् अग्नी ईजाते रोहितस्य स्वर्विदः ॥५०॥ {५}

१३,१।५१अ - यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः ।
१३,१।५१च् - ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५१॥

१३,१।५२अ - वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् ।
१३,१।५२च् - घ्रंसं तद् अग्निं कृत्वा चकार विश्वम् आत्मन्वद् वर्षेणाज्येन रोहितः ॥५२॥

१३,१।५३अ - वर्षम् आजम् घ्रंसो अग्निर् वेदिर् भूमिर् अकल्पत ।
१३,१।५३च् - तत्रैतान् पर्वतान् अग्निर् गीर्भिर् ऊर्ध्वां अकल्पयत् ॥५३॥

१३,१।५४अ - गीर्भिर् ऊर्ध्वान् कल्पयित्वा रोहितो भूमिम् अब्रवीत् ।
१३,१।५४च् - त्वयीदं सर्वं जायतां यद् भूतं यच् च भाव्यम् ॥५४॥

१३,१।५५अ - स यज्ञः प्रथमो भूतो भव्यो अजायत ।
१३,१।५५च् - तस्माद् ध जज्ञ इदं सर्वं यत् किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥५५॥

१३,१।५६अ - यश् च गां पदा स्फुरति प्रत्यङ् सूर्यं च मेहति ।
१३,१।५६च् - तस्य वृश्चामि ते मूलं न छायां करवो 'परम् ॥५६॥

१३,१।५७अ - यो माभिछायम् अत्येषि मां चाग्निं चान्तरा ।
१३,१।५७च् - तस्य वृश्चामि ते मूलं न छायां करवो 'परम् ॥५७॥

१३,१।५८अ - यो अद्य देव सूर्य त्वां च मां चान्तरायति ।
१३,१।५८च् - दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥५८॥

१३,१।५९अ - मा प्र गाम पथो वयं मा यज्ञाद् इन्द्र सोमिनः ।
१३,१।५९च् - मान्त स्थुर् नो अरातयः ॥५९॥

१३,१।६०अ - यो यज्ञस्य प्रसाधनस् तन्तुर् देवेष्व् आततः ।
१३,१।६०च् - तम् आहुतम् अशीमहि ॥६०॥ {६}


१३,२।१अ - उद् अस्य केतवो दिवि शुक्रा भ्राजन्त ईरते ।
१३,२।१च् - आदित्यस्य नृचक्षसो महिव्रतस्य मीडुषः ॥१॥

१३,२।२अ - दिशां प्रज्ञानां स्वरयन्तम् अर्चिषा सुपक्षम् आशुं पतयन्तम् अर्णवे ।
१३,२।२च् - स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर् दिश आभाति सर्वाः ॥२॥

१३,२।३अ - यत् प्राङ् प्रत्यङ् स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया ।
१३,२।३च् - तद् आदित्य महि तत् ते महि श्रवो यद् एको विश्वं परि भूम जायसे ॥३॥

१३,२।४अ - विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः ।
१३,२।४च् - स्रुताद् यम् अत्त्रिर् दिवम् उन्निनाय तं त्वा पश्यन्ति परियान्तम् आजिम् ॥४॥

१३,२।५अ - मा त्वा दभन् परियान्तम् आजिं स्वस्ति दुर्गां अति याहि शीभम् ।
१३,२।५च् - दिवं च सूर्य पृथिवीं च देवीम् अहोरात्रे विमिमानो यद् एषि ॥५॥

१३,२।६अ - स्वस्ति ते सूर्य चरसे रथाय येनोभाव् अन्तौ परियासि सद्यः ।
१३,२।६च् - यं ते वहन्ति हरितो वहिष्ठाः शतम् अश्वा यदि वा सप्त बह्वीः ॥६॥

१३,२।७अ - सुखं सूर्य रथम् अंशुमन्तं स्योनं सुवह्निम् अधि तिष्ठ वाजिनम् ।
१३,२।७च् - यं ते वहन्ति हरितो वहिष्ठाः शतम् अश्वा यदि वा सप्त बह्वीः ॥७॥

१३,२।८अ - सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीर् अयुक्त ।
१३,२।८च् - अमोचि शुक्रो रजसः परस्ताद् विधूय देवस् तमो दिवम् आरुहत् ॥८॥

१३,२।९अ - उत् केतुना बृहता देव आगन्न् अपावृक् तमो 'भि ज्योतिर् अश्रैत् ।
१३,२।९च् - दिव्यः सुपर्णः स वीरो व्य् अख्यद् अदितेः पुत्रो भुवनानि विश्वा ॥९॥

१३,२।१०अ - उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि ।
१३,२।१०च् - उभा समुद्रौ क्रतुना वि भासि सर्वांल् लोकान् परिभूर् भ्राजमानः ॥१०॥ {७}

१३,२।११अ - पूर्वापरं चरतो माययैतौ शिशू क्रीढन्तौ परि यातो 'र्णवम् ।
१३,२।११च् - विश्वान्यो भुवना विचष्टे हैरण्यैर् अन्यं हरितो वहन्ति ॥११॥

१३,२।१२अ - दिवि त्वात्त्रिर् अधारयत् सूर्या मासाय कर्तवे ।
१३,२।१२च् - स एषि सुधृतस् तपन् विश्वा भूतावचाकशत् ॥१२॥

१३,२।१३अ - उभाव् अन्तौ सम् अर्षसि वत्सः संमातराव् इव ।
१३,२।१३च् - नन्व् एतद् इतः पुरा ब्रह्म देवा अमी विदुः ॥१३॥

१३,२।१४अ - यत् समुद्रम् अनु श्रितं तत् सिषासति सूर्यः ।
१३,२।१४च् - अध्वास्य विततो महान् पूर्वश् चापरश् च यः ॥१४॥

१३,२।१५अ - तं सम् आप्नोति जूतिभिस् ततो नाप चिकित्सति ।
१३,२।१५च् - तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥१५॥

१३,२।१६अ - उद् उ त्यं जातवेदसं देवं वहन्ति केतवः ।
१३,२।१६च् - दृशे विश्वाय सूर्यम् ॥१६॥

१३,२।१७अ - अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः ।
१३,२।१७च् - सूराय विश्वचक्षसे ॥१७॥

१३,२।१८अ - अदृश्रन्न् अस्य केतवो वि रश्मयो जनां अनु ।
१३,२।१८च् - भ्राजन्तो अग्नयो यथा ॥१८॥

१३,२।१९अ - तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य ।
१३,२।१९च् - विश्वम् आ भासि रोचन ॥१९॥

१३,२।२०अ - प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषीः ।
१३,२।२०च् - प्रत्यङ् विश्वं स्वर् दृशे ॥२०॥ {८}

१३,२।२१अ - येना पावक चक्षसा भुरण्यन्तं जनां अनु ।
१३,२।२१च् - त्वं वरुण पश्यसि ॥२१॥

१३,२।२२अ - वि द्याम् एषि रजस् पृथ्व् अहर् मिमानो अक्तुभिः ।
१३,२।२२च् - पश्यन् जन्मानि सूर्य ॥२२॥

१३,२।२३अ - सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
१३,२।२३च् - शोचिष्केशं विचक्षणम् ॥२३॥

१३,२।२४अ - अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
१३,२।२४च् - ताभिर् याति स्वयुक्तिभिः ॥२४॥

१३,२।२५अ - रोहितो दिवम् आरुहत् तपसा तपस्वी ।
१३,२।२५च् - स योनिम् अइति स उ जायते पुनः स देवानाम् अधिपतिर् बभूव ॥२५॥

१३,२।२६अ - यो विश्वचर्षणिर् उत विश्वतोमुखो यो विश्वतस्पाणिर् उत विश्वतस्पृथः ।
१३,२।२६च् - सं बाहुभ्यां भरति सं पतत्रैर् द्यावापृथिवी जनयन् देव एकः ॥२६॥

१३,२।२७अ - एकपाद् द्विपदो भूयो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् ।
१३,२।२७च् - द्विपाद् ध षट्पदो भूयो वि चक्रमे त एकपदस् तन्वं सम् आसते ॥२७॥

१३,२।२८अ - अतन्द्रो यास्यन् हरितो यद् आस्थाद् द्वे रूपे कृणुते रोचमानः ।
१३,२।२८च् - केतुमान् उद्यन्त् सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥२८॥

१३,२।२९अ - बण् महां असि सूर्य बढ् आदित्य महां असि ।
१३,२।२९च् - महांस् ते महतो महिमा त्वम् आदित्य महां असि ॥२९॥

१३,२।३०अ - रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्व् अन्तः ।
१३,२।३०च् - उभा समुद्रौ रुच्या व्य् आपिथ देवो देवासि महिषः स्वर्जित् ॥३०॥ {९}

१३,२।३१अ - अर्वाङ् परस्तात् प्रयतो व्यध्व आशुर् विपश्चित् पतयन् पतङ्गः ।
१३,२।३१च् - विष्णुर् विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वम् एजत् ॥३१॥

१३,२।३२अ - चित्राश् चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।
१३,२।३२च् - अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥३२॥

१३,२।३३अ - तिग्मो विभ्राजन् तन्वं शिशानो 'रंगमासः प्रवतो रराणः ।
१३,२।३३च् - ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात् प्रदिशः कल्पमानः ॥३३॥

१३,२।३४अ - चित्रं देवानाम् केतुर् अनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
१३,२।३४च् - दिवाकरो 'ति द्युम्नैस् तमांसि विश्वातारीद् दुरितानि शुक्रः ॥३४॥

१३,२।३५अ - चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः ।
१३,२।३५च् - आप्राद् द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस् तस्थुषश् च ॥३५॥

१३,२।३६अ - उच्चा पतन्तम् अरुणं सुपर्णं मध्ये दिवस् तरणिं भ्राजमानम् ।
१३,२।३६च् - पश्यम त्वा सवितारं यम् आहुर् अजस्रं ज्योतिर् यद् अविन्दद् अत्त्रिः ॥३६॥

१३,२।३७अ - दिवस् पृष्ठे धावमानं सुपर्णम् अदित्याः पुत्रं नाथकाम उप यामि भीतः ।
१३,२।३७च् - स नः सूर्य प्र तिर दीर्घम् आयुर् मा रिषाम सुमतौ ते स्याम ॥३७॥

१३,२।३८अ - सहस्राह्ण्यं वियताव् अस्य पक्षौ हरेर् हंसस्य पततः स्वर्गम् ।
१३,२।३८च् - स देवान्त् सर्वान् उरस्य् उपदद्य संपश्यन् याति भुवनानि विश्वा ॥३८॥

१३,२।३९अ - रोहितः कालो अभवद् रोहितो 'ग्रे प्रजापतिः ।
१३,२।३९च् - रोहितो यज्ञानां मुखं रोहितः स्वर् आभरत् ॥३९॥

१३,२।४०अ - रोहितो लोको अभवद् रोहितो 'त्य् अतपद् दिवम् ।
१३,२।४०च् - रोहितो रश्मिभिर् भूमिं समुद्रम् अनु सं चरत् ॥४०॥ {१०}

१३,२।४१अ - सर्वा दिशः सम् अचरद् रोहितो 'धिपतिर् दिवः ।
१३,२।४१च् - दिवं समुद्रम् आद् भूमिं सर्वं भूतं वि रक्षति ॥४१॥

१३,२।४२अ - आरोहन् छुक्रो बृहतीर् अतन्द्रो द्वे रूपे कृणुते रोचमानः ।
१३,२।४२च् - चित्रश् चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद् विभाति ॥४२॥

१३,२।४३अ - अभ्य् अन्यद् एति पर्य् अन्यद् अस्यते 'होरात्राभ्यां महिषः कल्पमानः ।
१३,२।४३च् - सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥४३॥

१३,२।४४अ - पृथिवीप्रो महिषो नाधमानस्य गातुर् अदब्धचक्षुः परि विश्वं बभूव ।
१३,२।४४च् - विश्वं संपश्यन्त् सुविदत्रो यजत्र इदं शृणोतु यद् अहं ब्रवीमि ॥४४॥

१३,२।४५अ - पर्य् अस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्याम् अन्तरिक्षम् ।
१३,२।४५च् - सर्वं संपश्यन्त् सुविदत्रो यजत्र इदं शृणोतु यद् अहं ब्रवीमि ॥४५॥

१३,२।४६अ - अबोध्य् अग्निः समिधा जनानां प्रति धेनुम् इवायतीम् उषसम् ।
१३,२।४६च् - यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अछ ॥४६॥ {११}


१३,३।१अ - य इमे द्यावापृथिवी जजान यो द्रापिम् कृत्वा भुवनानि वस्ते ।
१३,३।१च् - यस्मिन् क्षियन्ति प्रदिशः षढ् उर्वीर् याः पतङ्गो अनु विचाकशीति ।
१३,३।१ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।२अ - यस्माद् वाता ऋतुथा पवन्ते यस्मात् समुद्रा अधि विक्षरन्ति ।
१३,३।२च् - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।
१३,३।२ए - उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२॥

१३,३।३अ - यो मारयति प्राणयति यस्मात् प्राणन्ति भुवनानि विश्वा ।
१३,३।३च् - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।
१३,३।३ए - उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥३॥

१३,३।४अ - यः प्राणेन द्यावापृथिवी तर्पयत्य् अपानेन समुद्रस्य जठरं यः पिपर्ति ।
१३,३।४च् - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।
१३,३।४ए - उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥४॥

१३,३।५अ - यस्मिन् विराट् परमेष्ठी प्रजापतिर् अग्निर् वैश्वानरः सह पङ्क्त्या श्रितः ।
१३,३।५च् - यः परस्य प्राणं परमस्य तेज आददे ।
१३,३।५ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।६अ - यस्मिन् षढ् उर्वीः पञ्च दिशो अधिश्रिताश् चतस्र आपो यज्ञस्य त्रयो 'क्षराः ।
१३,३।६च् - यो अन्तरा रोदसी क्रुद्धश् चक्षुषैक्षत ।
१३,३।६ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणम् जिनाति ।

१३,३।७अ - यो अन्नादो अन्नपतिर् बभूव ब्रह्मणस् पतिर् उत यः ।
१३,३।७च् - भूतो भविष्यत् भुवनस्य यस् पतिः ।
१३,३।७ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।८अ - अहोरात्रैर् विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते ।
१३,३।८च् - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।
१३,३।८ए - उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥८॥

१३,३।९अ - कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवम् उत् पतन्ति ।
१३,३।९च् - त आववृत्रन्त् सदनाद् ऋतस्य ।
१३,३।९ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।१०अ - यत् ते चन्द्रं कश्यप रोचनावद् यत् संहितं पुष्कलं चित्रभानु यस्मिन्त् सूर्या आर्पिताः सप्त साकम् ।
१३,३।१०च् - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।
१३,३।१०ए - उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥१०॥ {१२}

१३,३।११अ - बृहद् एनम् अनु वस्ते पुरस्ताद् रथंतरं प्रति गृह्णाति पश्चात् ।
१३,३।११च् - ज्योतिर् वसाने सदम् अप्रमादम् ।
१३,३।११ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।१२अ - बृहद् अन्यतः पक्ष आसीद् रथंतरम् अन्यतः सबले सध्रीची ।
१३,३।१२च् - यद् रोहितम् अजनयन्त देवाः ।
१३,३।१२ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।१३अ - स वरुणः सायम् अग्निर् भवति स मित्रो भवति प्रातर् उद्यन् ।
१३,३।१३च् - स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम् ।
१३,३।१३ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।१४अ - सहस्राह्ण्यं वियताव् अस्य पक्षौ हरेर् हंसस्य पततः स्वर्गम् ।
१३,३।१४च् - स देवान्त् सर्वान् उरस्य् उपदद्य संपश्यन् याति भुवनानि विश्वा ।
१३,३।१४ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।१५अ - अयं स देवो अप्स्व् अन्तः सहस्रमूलः परुशाको अत्त्रिः ।
१३,३।१५च् - य इदं विश्वं भुवनं जजान ।
१३,३।१५ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।१६अ - शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् ।
१३,३।१६च् - यस्योर्ध्वा दिवं तन्वस् तपन्त्य् अर्वाङ् सुवर्णैः पटरैर् वि भाति ।
१३,३।१६ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।१७अ - येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः ।
१३,३।१७च् - यद् एकं ज्योतिर् बहुधा विभाति ।
१३,३।१७ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।१८अ - सप्त युञ्जन्ति रथम् एकचक्रम् एको अश्वो वहति सप्तनामा ।
१३,३।१८च् - त्रिनाभि चक्रम् अजरम् अनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ।
१३,३।१८ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।१९अ - अष्टधा युक्तो वहति वह्निर् उग्रः पिता देवानां जनिता मतीनाम् ।
१३,३।१९च् - ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा ।
१३,३।१९ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।२०अ - संयञ्चं तन्तुं प्रदिशो 'नु सर्वा अन्तर् गायत्र्याम् अमृतस्य गर्भे ।
१३,३।२०च् - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।
१३,३।२०ए - उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२०॥ {१३}

१३,३।२१अ - निम्रुचस् तिस्रो व्युषो ह तिस्रस् त्रीणि रजांसि दिवो अङ्ग तिस्रः ।
१३,३।२१च् - विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म ।
१३,३।२१ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।२२अ - वि य अउर्णोत् पृथिवीं जायमान आ समुद्रम् अदधात् अन्तरिक्षे ।
१३,३।२२च् - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।
१३,३।२२ए - उद् वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२२॥

१३,३।२३अ - त्वम् अग्ने क्रतुभिः केतुभिर् हितो 'र्कः समिद्ध उद् अरोचथा दिवि ।
१३,३।२३च् - किम् अभ्य् आर्चन् मरुतः पृश्निमातरो यद् रोहितम् अजनयन्त देवाः ।
१३,३।२३ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।२४अ - य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
१३,३।२४च् - यो 'स्येशे द्विपदो यश् चतुष्पदः ।
१३,३।२४ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।२५अ - एकपाद् द्विपदो भूयो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् ।
१३,३।२५च् - चतुष्पाच् चक्रे द्विपदाम् अभिस्वरे संपश्यन् पङ्क्तिम् उपतिष्ठमानः ।
१३,३।२५ए - तस्य देवस्य क्रुद्धस्यैतद् आगो य एवं विद्वांसं ब्राह्मणं जिनाति ।

१३,३।२६अ - कृष्णायः पुत्रो अर्जुनो रात्र्या वत्सो 'जायत ।
१३,३।२६च् - स ह द्याम् अधि रोहति रुहो रुरोह रोहितः ॥२६॥ {१४}


१३,४।२६अ - स एति सविता स्वर् दिवस् पृष्ठे 'वचाकशत् ॥१॥

१३,४।२अ - रश्मिभिर् नभ आभृतं महेन्द्र एत्य् आवृतः ॥२॥

१३,४।३अ - स धाता स विधर्ता स वायुर् नभ उच्छ्रितम् ॥३॥

१३,४।४अ - सो 'र्यमा स वरुणः स रुद्रः स महादेवः ॥४॥

१३,४।५अ - सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥

१३,४।६अ - तं वत्सा उप तिष्ठन्त्य् एकशीर्षाणो युता दश ॥६॥

१३,४।७अ - पश्चात् प्राञ्च आ तन्वन्ति यद् उदेति वि भासति ॥७॥

१३,४।८अ - तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥

१३,४।९अ - रश्मिभिर् नभ आभृतं महेन्द्र एत्य् आवृतः ॥९॥

१३,४।१०अ - तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥

१३,४।११अ - स प्रजाभ्यो वि पश्यति यच् च प्राणति यच् च न ॥११॥

१३,४।१२अ - तम् इदं निगतं सहः स एष एक एकवृद् एक एव ॥१२॥

१३,४।१३अ - एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५}

१३,४।१४अ - कीर्तिश् च यशश् चाम्भश् च नभश् च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥

१३,४।१५अ - य एतं देवम् एकवृतं वेद ॥१५॥

१३,४।१६अ - न द्वितीयो न तृतीयश् चतुर्थो नाप्य् उच्यते ॥१६॥

१३,४।१७अ - न पञ्चमो न षष्ठः सप्तमो नाप्य् उच्यते ॥१७॥

१३,४।१८अ - नाष्टमो न नवमो दशमो नाप्य् उच्यते ॥१८॥

१३,४।१९अ - स सर्वस्मै वि पश्यति यच् च प्राणति यच् च न ॥१९॥

१३,४।२०अ - तम् इदं निगतं सहः स एष एक एकवृद् एक एव ॥२०॥

१३,४।२१अ - सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६}

१३,४।२२अ - ब्रह्म च तपश् च कीर्तिश् च यशश् चाम्भश् च नभश् च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२॥

१३,४।२३अ - भूतं च भव्यं च श्रद्धा च रुचिश् च स्वर्गश् च स्वधा च ॥२३॥

१३,४।२४अ - य एतं देवम् एकवृतं वेद ॥२४॥

१३,४।२५अ - स एव मृत्युः सो 'मृतं सो 'भ्वं स रक्षः ॥२५॥

१३,४।२६अ - स रुद्रो वसुवनिर् वसुदेये नमोवाके वषट्कारो 'नु संहितः ॥२६॥

१३,४।२७अ - तस्येमे सर्वे यातव उप प्रशिषम् आसते ॥२७॥

१३,४।२८अ - तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७}

१३,४।२९अ - स वा अह्नो 'जायत तस्माद् अहर् अजायत ॥२९॥

१३,४।३०अ - स वै रात्र्या अजायत तस्माद् रात्रिर् अजायत ॥३०॥

१३,४।३१अ - स वा अन्तरिक्षाद् अजायत तस्माद् अन्तरिक्षम् अजायत ॥३१॥

१३,४।३२अ - स वै वायोर् अजायत तस्माद् वायुर् अजायत ॥३२॥

१३,४।३३अ - स वै दिवो 'जायत तस्माद् द्यौर् अधि अजायत ॥३३॥

१३,४।३४अ - स वै दिग्भ्यो 'जायत तस्माद् दिशो 'जायन्त ॥३४॥

१३,४।३५अ - स वै भूमेर् अजायत तस्माद् भूमिर् अजायत ॥३५॥

१३,४।३६अ - स वा अग्नेर् अजायत तस्माद् अग्निर् अजायत ॥३६॥

१३,४।३७अ - स वा अद्भ्यो 'जायत तस्माद् आपो 'जायन्त ॥३७॥

१३,४।३८अ - स वा ऋग्भ्यो 'जायत तस्माद् ऋचो 'जायन्त ॥३८॥

१३,४।३९अ - स वै यज्ञाद् अजायत तस्माद् यज्ञो 'जायत ॥३९॥

१३,४।४०अ - स यज्ञस् तस्य यज्ञः स यज्ञस्य शिरस् कृतम् ॥४०॥

१३,४।४१अ - स स्तनयति स वि द्योतते स उ अश्मानम् अस्यति ॥४१॥

१३,४।४२अ - पापाय वा भद्राय वा पुरुषायासुराय वा ॥४२॥

१३,४।४३अ - यद् वा कृणोष्य् ओषधीर् यद् वा वर्षसि भद्रया यद् वा जन्यम् अवीवृधः ॥४३॥

१३,४।४४अ - तावांस् ते मघवन् महिमोपो ते तन्वः शतम् ॥४४॥

१३,४।४५अ - उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥४५॥ {१८}

१३,४।४६अ - भूयान् इन्द्रो नमुराद् भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥

१३,४।४७अ - भूयान् अरात्याः शच्याः पतिस् त्वम् इन्द्रासि विभूः प्रभूर् इति त्वोपास्महे वयम् ॥४७॥

१३,४।४८अ - नमस् ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥

१३,४।४९अ - अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥

१३,४।५०अ - अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥

१३,४।५१अ - अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९}

१३,४।५२अ - उरुः पृथुः सुभूर् भुव इति त्वोपास्महे वयम् ॥५२॥

१३,४।५३अ - प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥

१३,४।५४अ - भवद्वसुर् इदद्वसुः संयद्वसुर् आयद्वसुर् इति त्वोपास्महे वयम् ॥५४॥

१३,४।५५अ - नमस् ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥

१३,४।५६अ - अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०}

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP