अथर्ववेदः - काण्डं ७

अथर्ववेदात देवतांची स्तुति तसेच जादू, चमत्कार, चिकित्सा, विज्ञान आणि दर्शनाचे मन्त्र सुद्धा आहेत.  


७,१।१अ - धीती वा ये अनयन् वाचो अग्रं मनसा वा ये 'वदन्न् ऋतानि ।
७,१।१च् - तृतीयेन ब्रह्मणा वावृधानास् तुरीयेणामन्वत नाम धेनोः ॥१॥

७,१।२अ - स वेद पुत्रः पितरं स मातरं स सूनुर् भुवत् स भुवत् पुनर्मघः ।
७,१।२च् - स द्याम् अउर्णोद् अन्तरिक्षं स्वः स इदं विश्वम् अभवत् स आभरत् ॥२॥


७,२।१अ - अथर्वाणं पितरं देवबन्धुं मातुर् गर्भं पितुर् असुं युवानम् ।
७,२।१च् - य इमं यज्ञम् मनसा चिकेत प्र णो वोचस् तम् इहेह ब्रवः ॥१॥


७,३।१अ - अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः ।
७,३।१च् - स प्रत्युदैद् धरुणं मध्वो अग्रं स्वया तन्वा तन्वम् अइरयत ॥१॥


७,४।१अ - एकया च दशभिश् च सुहुते द्वाभ्याम् इष्टये विंशत्या च ।
७,४।१च् - तिसृभिश् च वहसे त्रिंशता च वियुग्भिर् वाय इह ता वि मुञ्च ॥१॥


७,५।१अ - यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् ।
७,५।१च् - ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१॥

७,५।२अ - यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः ।
७,५।२च् - स देवानाम् अधिपतिर् बभूव सो अस्मासु द्रविणम् आ दधातु ॥२॥

७,५।३अ - यद् देवा देवान् हविषा 'यजन्तामर्त्यान् मनसा मर्त्येन ।
७,५।३च् - मदेम तत्र परमे व्योमन् पश्येम तद् उदितौ सूर्यस्य ॥३॥

७,५।४अ - यत् पुरुषेण हविषा यज्ञं देवा अतन्वत ।
७,५।४च् - अस्ति नु तस्माद् ओजीयो यद् विहव्येनेजिरे ॥४॥

७,५।५अ - मुग्धा देवा उत शुना 'यजन्तोत गोर् अङ्गैः पुरुधा 'यजन्त ।
७,५।५च् - य इमं यज्ञं मनसा चिकेत प्र णो वोचस् तम् इहेह ब्रवः ॥५॥


७,६।१अ - अदितिर् द्यौर् अदितिर् अन्तरिक्षम् अदितिर् माता स पिता स पुत्रः ।
७,६।१च् - विश्वे देवा अदितिर् पञ्च जना अदितिर् जातम् अदितिर् जनित्वम् ॥१॥

७,६।२अ - महीम् ऊ षु मातरं सुव्रतानाम् ऋतस्य पत्नीम् अवसे हवामहे ।
७,६।२च् - तुविक्षत्राम् अजरन्तीम् उरूचीं सुशर्माणम् अदितिं सुप्रणीतिम् ॥२॥

७,६।३अ - सुत्रामाणं पृथिवीं द्याम् अनेहसं सुशर्माणम् अदितिं सुप्रणीतिम् ।
७,६।३च् - दैवीं नावं स्वरित्राम् अनागसो अस्रवन्तीम् आ रुहेमा स्वस्तये ॥१॥

७,६।४अ - वाजस्य नु प्रसवे मातरं महीम् अदितिं नाम वचसा करामहे ।
७,६।४च् - यस्या उपस्थ उर्व् अन्तरिक्षं सा नः शर्म त्रिवरूथं नि यछात् ॥२॥


७,७।१अ - दितेः पुत्राणाम् अदितेर् अकारिषम् अव देवानां बृहताम् अनर्मणाम् ।
७,७।१च् - तेषां हि धाम गभिषक् समुद्रियं नैनान् नमसा परो अस्ति कश्चन ॥१॥


७,८।१अ - भद्राद् अधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु ।
७,८।१च् - अथेमम् अस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् ॥१॥


७,९।१अ - प्रपथे पथाम् अजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
७,९।१च् - उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥१॥

७,९।२अ - पूषेमा आशा अनु वेद सर्वाः सो अस्मां अभयतमेन नेषत् ।
७,९।२च् - स्वस्तिदा आघृणिः सर्ववीरो 'प्रयुछन् पुर एतु प्रजानन् ॥२॥

७,९।३अ - पूषन् तव व्रते वयं न रिष्येम कदा चन ।
७,९।३च् - स्तोतारस् त इह स्मसि ॥३॥

७,९।४अ - परि पूषा परस्ताद् धस्तं दधातु दक्षिणम् ।
७,९।४च् - पुनर् नो नष्टम् आजतु सं नष्टेन गमेमहि ॥४॥


७,१०।१अ - यस् ते स्तनः शशयुर् यो मयोभूर् यः सुम्नयुः सुहवो यः सुदत्रः ।
७,१०।१च् - येन विश्वा पुष्यसि वार्याणि सरस्वति तम् इह धातवे कः ॥१॥


७,११।१अ - यस् ते पृथु स्तनयित्नुर् य ऋष्वो दैवः केतुर् विश्वम् आभूषतीदम् ।
७,११।१च् - मा नो वधीर् विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥१॥


७,१२।१अ - सभा च मा समितिश् चावतां प्रजापतेर् दुहितरौ संविदाने ।
७,१२।१च् - येना संगछा उप मा स शिक्षाच् चारु वदानि पितरः संगतेषु ॥१॥

७,१२।२अ - विद्म ते सभे नाम नरिष्टा नाम वा असि ।
७,१२।२च् - ये ते के च सभासदस् ते मे सन्तु सवाचसः ॥२॥

७,१२।३अ - एषाम् अहं समासीनानां वर्चो विज्ञानम् आ ददे ।
७,१२।३च् - अस्याः सर्वस्याः संसदो माम् इन्द्र भगिनं कृणु ॥३॥

७,१२।४अ - यद् वो मनः परागतं यद् बद्धम् इह वेह वा ।
७,१२।४च् - तद् व आ वर्तयामसि मयि वो रमतां मनः ॥४॥


७,१३।१अ - यथा सूर्यो नक्षत्राणाम् उद्यंस् तेजांस्य् आददे ।
७,१३।१च् - एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे ॥१॥

७,१३।२अ - यावन्तो मा सपत्नानाम् आयन्तं प्रतिपश्यथ ।
७,१३।२च् - उद्यन्त् सूर्य इव सुप्तानां द्विषताम् वर्च आ ददे ॥२॥


७,१४।१अ - अभि त्यं देवं सवितारम् ओण्योः कविक्रतुम् ।
७,१४।१च् - अर्चामि सत्यसवं रत्नधाम् अभि प्रियं मतिम् ॥१॥

७,१४।२अ - उर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि ।
७,१४।२च् - हिरण्यपाणिर् अमिमीत सुक्रतुः कृपात् स्वः ॥२॥

७,१४।३अ - सावीर् हि देव प्रथमाय पित्रे वर्ष्माणम् अस्मै वरिमाणम् अस्मै ।
७,१४।३च् - अथास्मभ्यं सवितर् वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥३॥

७,१४।४अ - दमूना देवः सविता वरेण्यो दधद् रत्नं पितृभ्य आयूंषि ।
७,१४।४च् - पिबात् सोमं ममदद् एनम् इष्टे परिज्मा चित् क्रमते अस्य धर्मणि ॥४॥


७,१५।१अ - तां सवितः सत्यसवां सुचित्राम् आहं वृणे सुमतिं विश्ववाराम् ।
७,१५।१च् - याम् अस्य कण्वो अदुहत् प्रपीनां सहस्रधारां महिषो भगाय ॥१॥


७,१६।१अ - बृहस्पते सवितर् वर्धयैनं ज्योतयैनं महते सौभगाय ।
७,१६।१च् - संशितं चित् संतरं सं शिशाधि विश्व एनम् अनु मदन्तु देवाः ॥१॥


७,१७।१अ - धाता दधातु नो रयिम् ईशानो जगतस् पतिः ।
७,१७।१च् - स नः पूर्णेन यछतु ॥१॥

७,१७।२अ - धाता दधातु दाशुषे प्राचीं जीवातुम् अक्षिताम् ।
७,१७।२च् - वयम् देवस्य धीमहि सुमतिं विश्वराधसः ॥२॥

७,१७।३अ - धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे ।
७,१७।३च् - तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥३॥

७,१७।४अ - धाता रातिः सवितेदं जुषन्तां प्रजापतिर् निधिपतिर् नो अग्निः ।
७,१७।४च् - त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥४॥


७,१८।१अ - प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः ।
७,१८।१च् - उद्नो दिव्यस्य नो धातर् ईशानो वि ष्या दृतिम् ॥१॥

७,१८।२अ - न घ्रंस् तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः ।
७,१८।२च् - आपश् चिद् अस्मै घृतम् इत् क्षरन्ति यत्र सोमः सदम् इत् तत्र भद्रम् ॥२॥


७,१९।१अ - प्रजापतिर् जनयति प्रजा इमा धाता दधातु सुमनस्यमानः ।
७,१९।१च् - संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर् दधातु ॥१॥


७,२०।१अ - अन्व् अद्य नो 'नुमतिर् यज्ञं देवेषु मन्यताम् ।
७,२०।१च् - अग्निश् च हव्यवाहनो भवतां दाशुषे मम ॥१॥

७,२०।२अ - अन्व् इद् अनुमते त्वं मंससे शं च नस् कृधि ।
७,२०।२च् - जुषस्व हव्यम् आहुतं प्रजां देवि ररास्व नः ॥२॥

७,२०।३अ - अनु मन्यताम् अनुमन्यमानः प्रजावन्तं रयिम् अक्षीयमाणम् ।
७,२०।३च् - तस्य वयं हेढसि मापि भूम सुमृढीके अस्य सुमतौ स्याम ॥३॥

७,२०।४अ - यत् ते नाम सुहवं सुप्रणीते 'नुमते अनुमतं सुदानु ।
७,२०।४च् - तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥४॥

७,२०।५अ - एमं यज्ञम् अनुमतिर् जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् ।
७,२०।५च् - भद्रा ह्य् अस्याः प्रमतिर् बभूव सेमम् यज्ञम् अवतु देवगोपा ॥५॥

७,२०।६अ - अनुमतिः सर्वम् इदं बभूव यत् तिष्ठति चरति यद् उ च विश्वम् एजति ।
७,२०।६च् - तस्यास् ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥६॥


७,२१।१अ - समेत विश्वे वचसा पतिं दिव एको विभूर् अतिथिर् जनानाम् ।
७,२१।१च् - स पूर्व्यो नूतनम् आविवासत् तं वर्तनिर् अनु वावृत एकम् इत् पुरु ॥१॥

७,२२।१अ - अयं सहस्रम् आ नो दृशे कवीनां मतिर् ज्योतिर् विधर्मणि ॥१॥

७,२२।२अ - ब्रध्नः समीचीर् उषसः सम् अइरयन् ।
७,२२।२च् - अरेपसः सचेतसः स्वसरे मन्युमत्तमाश् चिते गोः ॥२॥


७,२३।१अ - दौष्वप्न्यम् दौर्जीवित्यं रक्षो अभ्वम् अराय्यः ।
७,२३।१च् - दुर्णाम्नीः सर्वा दुर्वाचस् ता अस्मन् नाशयामसि ॥१॥


७,२४।१अ - यन् न इन्द्रो अखनद् यद् अग्निर् विश्वे देवा मरुतो यत् स्वर्काः ।
७,२४।१च् - तद् अस्मभ्यं सविता सत्यधर्मा प्रजापतिर् अनुमतिर् नि यछात् ॥१॥


७,२५।१अ - ययोर् ओजसा स्कभिता रजांसि यौ वीर्यैर् वीरतमा शविष्ठा ।
७,२५।१च् - यौ पत्येते अप्रतीतौ सहोभिर् विष्णुम् अगन् वरुणं पूर्वहूतिः ॥१॥

७,२५।२अ - यस्येदं प्रदिशि यद् विरोचते प्र चानति वि च चष्टे शचीभिः ।
७,२५।२च् - पुरा देवस्य धर्मणा सहोभिर् विष्णुम् अगन् वरुणं पूर्वहूतिः ॥२॥


७,२६।१अ - विष्णोर् नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि ।
७,२६।१च् - यो अस्कभायद् उत्तरं सधस्थं विचक्रमाणस् त्रेधोरुगायः ॥१॥

७,२६।२अ - प्र तद् विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।
७,२६।२च् - परावत आ जगम्यात् परस्याः ॥२॥

७,२६।३अ - यस्योरुषु त्रिषु विक्रमनेष्व् अधिक्षियन्ति भुवनानि विश्वा ।
७,२६।३च् - उरु विष्णो वि क्रमस्वोरु क्षयाय नस् कृधि ।
७,२६।३ए - घृतम् घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥३॥

७,२६।४अ - इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदा ।
७,२६।४च् - समूडम् अस्य पंसुरे ॥४॥

७,२६।५अ - त्रीणि पदा वि चक्रमे विष्णुर् गोपा अदाभ्यः ।
७,२६।५च् - इतो धर्माणि धारयन् ॥५॥

७,२६।६अ - विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
७,२६।६च् - इन्द्रस्य युज्यः सखा ॥६॥

७,२६।७अ - तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
७,२६।७च् - दिवीव चक्षुर् आततम् ॥७॥

७,२६।८अ - दिवो विष्ण उत पृथिव्या महो विष्ण उरोर् अन्तरिक्षात् ।
७,२६।८च् - हस्तौ पृणस्व बहुभिर् वसव्यैर् आप्रयछ दक्षिणाद् ओत सव्यात् ॥८॥


७,२७।१अ - इढैवास्मां अनु वस्तां व्रतेन यस्याः पदे पुनते देवयन्तः ।
७,२७।१च् - घृतपदी शक्वरी सोमपृष्ठोप यज्ञम् अस्थित वैश्वदेवी ॥१॥


७,२८।१अ - वेदः स्वस्तिर् द्रुघणः स्वस्तिः परशुर् वेदिः परशुर् नः स्वस्ति ।
७,२८।१च् - हविष्कृतो यज्ञिया यज्ञकामास् ते देवासो यज्ञम् इमं जुषन्ताम् ॥१॥


७,२९।१अ - अग्नाविष्णू महि तद् वां महित्वम् पाथो घृतस्य गुह्यस्य नाम ।
७,२९।१च् - दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतम् आ चरण्यात् ॥१॥

७,२९।२अ - अग्नाविष्णू महि धाम प्रियम् वां वीथो घृतस्य गुह्या जुषाणौ ।
७,२९।२च् - दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतम् उच् चरण्यात् ॥२॥


७,३०।१अ - स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकर् अयम् ।
७,३०।१च् - स्वाक्तं मे ब्रह्मणस् पतिः स्वाक्तं सविता करत् ॥१॥


७,३१।१अ - इन्द्रोतिभिर् बहुलाभिर् नो अद्य यावच्छ्रेष्ठाभिर् मघवन् छूर जिन्व ।
७,३१।१च् - यो नो द्वेष्ट्य् अधर सस् पदीष्ट यम् उ द्विष्मस् तम् उ प्राणो जहातु ॥१॥


७,३२।१अ - उप प्रियं पनिप्नतम् युवानम् आहुतीवृधम् ।
७,३२।१च् - अगन्म बिभ्रतो नमो दीर्घम् आयुः कृणोतु मे ॥१॥


७,३३।१अ - सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः ।
७,३३।१च् - सं मायम् अग्निः सिञ्चतु प्रजया च धनेन च दीर्घम् आयुः कृणोतु मे ॥१॥


७,३४।१अ - अग्ने जातान् प्र णुदा मे सपत्नान् प्रत्य् अजातान् जातवेदो नुदस्व ।
७,३४।१च् - अधस्पदं कृणुष्व ये पृतन्यवो 'नागसस् ते वयम् अदितये स्याम ॥१॥


७,३५।१अ - प्रान्यान्त् सपत्नान्त् सहसा सहस्व प्रत्य् अजातान् जातवेदो नुदस्व ।
७,३५।१च् - इदं राष्ट्रं पिपृहि सौभगाय विश्व एनम् अनु मदन्तु देवाः ॥१॥

७,३५।२अ - इमा यास् ते शतं हिराः सहस्रं धमनीर् उत ।
७,३५।२च् - तासां ते सर्वासाम् अहम् अश्मना बिलम् अप्य् अधाम् ॥२॥

७,३५।३अ - परं योनेर् अवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः ।
७,३५।३च् - अस्वं त्वाप्रजसं कृणोम्य् अश्मानं ते अपिधानम् कृणोमि ॥३॥


७,३६।१अ - अक्ष्यौ नौ मधुसंकाशे अनीकम् नौ समञ्जनम् ।
७,३६।१च् - अन्तः कृष्णुष्व मां हृदि मन इन् नौ सहासति ॥१॥


७,३७।१अ - अभि त्वा मनुजातेन दधामि मम वाससा ।
७,३७।१च् - याथा 'सो मम केवलो नान्यासां कीर्तयाश् चन ॥१॥


७,३८।१अ - इदम् खनामि भेषजं मांपश्यम् अभिरोरुदम् ।
७,३८।१च् - परायतो निवर्तनम् आयतः प्रतिनन्दनम् ॥१॥
७,३८।२अ - येना निचक्र आसुरीन्द्रं देवेभ्यस् परि ।
७,३८।२च् - तेना नि कुर्वे त्वाम् अहं यथा ते 'सानि सुप्रिया ॥२॥

७,३८।३अ - प्रतीची सोमम् असि प्रतीची उत सूर्यम् ।
७,३८।३च् - प्रतीची विश्वान् देवान् तां त्वाछावदामसि ॥३॥

७,३८।४अ - अहं वदामि नेत् त्वं सभायाम् अह त्वं वद ।
७,३८।४च् - ममेद् असस् त्वं केवलो नान्यासां कीर्तयाश् चन ॥४॥
७,३८।५अ - यदि वासि तिरोजनं यदि वा नद्यस् तिरःइ ।
७,३८।५च् - इयं ह मह्यं त्वाम् ओषधिर् बद्ध्वेव न्यानयत् ॥५॥


७,३९।१अ - दिव्यं सुपर्णं पयसं बृहन्तम् अपां गर्भं वृषभम् ओषधीनाम् ।
७,३९।१च् - अभीपतो वृष्ट्या तर्पयन्तम् आ नो गोष्ठे रयिष्ठां स्थापयाति ॥१॥


७,४०।१अ - यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः ।
७,४०।१च् - यस्य व्रते पुष्टपतिर् निविष्टस् तं सरस्वन्तम् अवसे हवामहे ॥१॥

७,४०।२अ - आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम् ।
७,४०।२च् - रायस् पोषं श्रवस्युं वसाना इह सदनं रयीणाम् ॥२॥


७,४१।१अ - अति धन्वान्य् अत्य् अपस् ततर्द श्येनो नृचक्षा अवसानदर्शः ।
७,४१।१च् - तरन् विश्वान्य् अवरा रजंसीन्द्रेण सख्या शिव आ जगम्यात् ॥१॥

७,४१।२अ - श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच् छतयोनिर् वयोधाः ।
७,४१।२च् - स नो नि यछाद् वसु यत् पराभृतम् अस्माकम् अस्तु पितृषु स्वधावत् ॥२॥


७,४२।१अ - सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश ।
७,४२।१च् - बाधेथां दूरं निरृतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥१॥

७,४२।२अ - सोमारुद्रा युवम् एतान्य् अस्मद् विश्वा तनूषु भेषजानि धत्तम् ।
७,४२।२च् - अव स्यतं मुञ्चतं यन् नो असत् तनूषु बद्धं कृतम् एनो अस्मत् ॥२॥


७,४३।१अ - शिवास् त एका अशिवास् त एकाः सर्वा बिभर्षि सुमनस्यमानः ।
७,४३।१च् - तिस्रो वाचो निहिता अन्तर् अस्मिन् तासाम् एका वि पपातानु घोषम् ॥१॥


७,४४।१अ - उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनयोः ।
७,४४।१च् - इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् अइरयेथाम् ॥१॥


७,४५।१अ - जनाद् विश्वजनीनात् सिन्धुतस् पर्य् आभृतम् ।
७,४५।१च् - दूरात् त्वा मन्य उद्भृतम् ईर्ष्याया नाम भेषजम् ॥१॥

७,४५।२अ - अग्नेर् इवास्य दहतो दावस्य दहतः पृथक् ।
७,४५।२च् - एताम् एतस्येर्ष्याम् उद्राग्निम् इव शमय ॥१॥


७,४६।१अ - सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।
७,४६।१च् - जुषस्व हव्यम् आहुतं प्रजां देवि दिदिढ्डि नः ॥१॥

७,४६।२अ - या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
७,४६।२च् - तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥२॥

७,४६।३अ - या विश्पत्नीन्द्रम् असि प्रतीची सहस्रस्तुकाभियन्ती देवी ।
७,४६।३च् - विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥३॥


७,४७।१अ - कुहूं देवीं सुकृतं विद्मनापसम् अस्मिन् यज्ञे सुहवा जोहवीमि ।
७,४७।१च् - सा नो रयिं विश्ववारं नि यछाद् ददातु वीरम् शतदायम् उक्थ्यम् ॥१॥

७,४७।२अ - कुहूर् देवानाम् अमृतस्य पत्नी हव्या नो अस्य हविषो जुषेत ।
७,४७।२च् - शृनोतु यज्ञम् उशती नो अद्य रायस् पोषं चिकितुषी दधातु ॥२॥


७,४८।१अ - राकाम् अहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
७,४८।१च् - सीव्यत्व् अपः सूच्याछिद्यमानया ददातु वीरं शतदायम् उक्थ्यम् ॥१॥

७,४८।२अ - यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि ।
७,४८।२च् - ताभिर् नो अद्य सुमना उपागहि सहस्रापोषम् सुभगे रराणा ॥२॥


७,४९।१अ - देवानां पत्नीर् उशतीर् अवन्तु नः प्रावन्तु नस् तुजये वाजसातये ।
७,४९।१च् - याः पार्थिवासो या अपाम् अपि व्रते ता नो देवीः सुहवाः शर्म यछन्तु ॥१॥

७,४९।२अ - उत ग्ना व्यन्तु देवपत्नीर् इन्द्राण्य् अग्नाय्य् अश्विनी राट् ।
७,४९।२च् - आ रोदसी वरुनानी शृणोतु व्यन्तु देवीर् य ऋतुर् जनीनाम् ॥२॥


७,५०।१अ - यथा वृक्षम् अशनिर् विश्वाहा हन्त्य् अप्रति ।
७,५०।१च् - एवाहम् अद्य कितवान् अक्षैर् बध्यासम् अप्रति ॥१॥

७,५०।२अ - तुराणाम् अतुराणां विशाम् अवर्जुषीणाम् ।
७,५०।२च् - समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥२॥

७,५०।३अ - ईढे अग्निं स्वावसुं नमोभिर् इह प्रसक्तो वि चयत् कृतं नः ।
७,५०।३च् - रथैर् इव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोमम् ऋध्याम् ॥३॥

७,५०।४अ - वयं जयेम त्वया युजा वृतम् अस्माकम् अंशम् उद् अव भरेभरे ।
७,५०।४च् - अस्मभ्यम् इन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥४॥

७,५०।५अ - अजैषं त्वा संलिखितम् अजैषम् उत संरुधम् ।
७,५०।५च् - अविं वृको यथा मथद् एवा मथ्नामि ते कृतम् ॥५॥

७,५०।६अ - उत प्रहाम् अतिदीवा जयति कृतम् इव श्वघ्नी वि चिनोति काले ।
७,५०।६च् - यो देवकामो न धनम् रुणद्धि सम् इत् तं रायः सृजति स्वधाभिः ॥६॥

७,५०।७अ - गोभिष् टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।
७,५०।७च् - वयं राजसु प्रथमा धनान्य् अरिष्टासो वृजनीभिर् जयेम ॥७॥

७,५०।८अ - कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
७,५०।८च् - गोजिद् भूयासम् अश्वजिद् धनंजयो हिरण्यजित् ॥८॥

७,५०।९अ - अक्षाः फलवतीम् द्युवं दत्त गां क्षीरिणीम् इव ।
७,५०।९च् - सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥९॥


७,५१।१अ - बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघयोः ।
७,५१।१च् - इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥१॥


७,५२।१अ - संज्ञानं नः स्वेभिः संज्ञानम् अरणेभिः ।
७,५२।१च् - संज्ञानम् अश्विना युवम् इहास्मासु नि यछतम् ॥१॥

७,५२।२अ - सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन ।
७,५२।२च् - मा घोषा उत् स्थुर् बहुले विनिर्हते मेषुः पप्तद् इन्द्रस्याहन्य् आगते ॥२॥


७,५३।१अ - अमुत्रभूयाद् अधि यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चः ।
७,५३।१च् - प्रत्य् अउहताम् अश्विना मृत्युम् अस्मद् देवानाम् अग्ने भिषजा शचीभिः ॥१॥

७,५३।२अ - सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाव् इह स्ताम् ।
७,५३।२च् - शतं जीव शरदो वर्धमानो 'ग्निष् टे गोपा अधिपा वसिष्ठः ॥२॥

७,५३।३अ - आयुर् यत् ते अतिहितं पराचैर् अपानः प्राणः पुनर् आ ताव् इताम् ।
७,५३।३च् - अग्निष् टद् आहार् निरृतेर् उपस्थात् तद् आत्मनि पुनर् आ वेशयामि ते ॥३॥

७,५३।४अ - मेमं प्राणो हासीन् मो अपानो 'वहाय परा गात् ।
७,५३।४च् - सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥४॥

७,५३।५अ - प्र विषतं प्राणापानाव् अनढ्वाहाव् इव व्रजम् ।
७,५३।५च् - अयं जरिम्नः शेवधिर् अरिष्ट इह वर्धताम् ॥५॥

७,५३।६अ - आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते ।
७,५३।६च् - आयुर् नो विश्वतो दधद् अयम् अग्निर् वरेण्यः ॥६॥

७,५३।७अ - उद् वयं तमसस् परि रोहन्तो नाकम् उत्तमम् ।
७,५३।७च् - देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥७॥


७,५४।१अ - ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते ।
७,५४।१च् - एते सदसि राजतो यज्ञं देवेषु यछतः ॥१॥

७,५४।२अ - ऋचं साम यद् अप्राक्षं हविर् ओजो यजुर् बलम् ।
७,५४।२च् - एष मा तस्मान् मा हिंसीद् वेदः पृष्टः शचीपते ॥१॥


७,५५।१अ - ये ते पन्थानो 'व दिवो येभिर् विश्वम् अइरयः ।
७,५५।१च् - तेभिः सुम्नया धेहि नो वसो ॥२॥


७,५६।१अ - तिरश्चिराजेर् असितात् पृदाकोः परि संभृतम् ।
७,५६।१च् - तत् कङ्कपर्वणो विषम् इयं वीरुद् अनीनशत् ॥१॥

७,५६।२अ - इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः ।
७,५६।२च् - सा विह्रुतस्य भेषज्य् अथो मशकजम्भनी ॥२॥

७,५६।३अ - यतो दष्टं यतो धीतं ततस् ते निर् ह्वयामसि ।
७,५६।३च् - अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥३॥

७,५६।४अ - अयं यो वक्रो विपरुर् व्यङ्गो मुखानि वक्रा वृजिना कृणोषि ।
७,५६।४च् - तानि त्वं ब्रह्मणस् पते इषीकाम् इव सं नमः ॥४॥

७,५६।५अ - अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः ।
७,५६।५च् - विषं ह्य् अस्यादिष्य् अथो एनम् अजीजभम् ॥५॥

७,५६।६अ - न ते बाह्वोर् बलम् अस्ति न शीर्षे नोत मध्यतः ।
७,५६।६च् - अथ किं पापया 'मुया पुछे बिभर्ष्य् अर्भकम् ॥६॥

७,५६।७अ - अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।
७,५६।७च् - सर्वे भल ब्रवाथ शार्कोटम् अरसं विषम् ॥७॥

७,५६।८अ - य उभाभ्यां प्रहरसि पुछेन चास्येन च ।
७,५६।८च् - आस्ये न ते विषं किम् उ ते पुछधाव् असत् ॥८॥


७,५७।१अ - यद् आशसा वदतो मे विचुक्षुभे यद् याचमानस्य चरतो जनां अनु ।
७,५७।१च् - यद् आत्मनि तन्वो मे विरिष्टं सरस्वती तद् आ पृणद् घृतेन ॥१॥

७,५७।२अ - सप्त क्षरन्ति सिशवे मरुत्वते पित्रे पुत्रासो अप्य् अवीवृतन्न् ऋतानि ।
७,५७।२च् - उभे इद् अस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥२॥


७,५८।१अ - इन्द्रावरुणा सुतपाव् इमं सुतं सोमं पिबतं मद्यं धृतव्रतौ ।
७,५८।१च् - युवो रथो अध्वरो देववीतये प्रति स्वसरम् उप यातु पीतये ॥१॥

७,५८।२अ - इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।
७,५८।२च् - इदं वाम् अन्धः परिषिक्तम् आसद्यास्मिन् बर्हिषि मादयेथाम् ॥२॥


७,५९।१अ - यो नः शपाद् अशपतः शपतो यश् च नः शपात् ।
७,५९।१च् - वृक्ष इव विद्युता हत आ मूलाद् अनु शुष्यतु ॥१॥


७,६०।१अ - ऊर्जं बिभ्रद् वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण ।
७,६०।१च् - गृहान् अइमि सुमना वन्दमानो रमध्वम् मा बिभीत मत् ॥१॥

७,६०।२अ - इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः ।
७,६०।२च् - पूर्णा वामेन तिष्ठन्तस् ते नो जानन्त्व् आयतः ॥२॥

७,६०।३अ - येषाम् अध्येति प्रवसन् येषु सौमनसो बहुः ।
७,६०।३च् - गृहान् उप ह्वयामहे ते नो जानन्त्व् आयतः ॥३॥

७,६०।४अ - उपहूता भूरिधनाः सखायः स्वादुसंमुदः ।
७,६०।४च् - अक्षुध्या अतृष्या स्त गृहा मास्मद् बिभीतन ॥४॥

७,६०।५अ - उपहूता इह गाव उपहूता अजावयः ।
७,६०।५च् - अथो अन्नस्य कीलाल उपहूतो गृहेषु ॥५॥

७,६०।६अ - सूनृतावन्तः सुभगा इरावन्तो हसामुदाः ।
७,६०।६च् - अतृष्या अक्षुध्या स्त गृहा मास्मद् बिभीतन ॥६॥

७,६०।७अ - इहैव स्त मानु गात विश्वा रूपाणि पुष्यत ।
७,६०।७च् - अइष्यामि भद्रेणा सह भूयांसो भवता मया ॥७॥


७,६१।१अ - यद् अग्ने तपसा तप उपतप्यामहे तपः ।
७,६१।१च् - प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥१॥

७,६१।२अ - अग्ने तपस् तप्यामह उप तप्यामहे तपः ।
७,६१।२च् - श्रुतानि शृण्वन्तः वयम् आयुष्मन्तः सुमेधसः ॥२॥


७,६२।१अ - अयम् अग्निः सत्पतिर् वृद्धवृष्णो रथीव पत्तीन् अजयत् पुरोहितः ।
७,६२।१च् - नाभा पृथिव्यां निहितो दविद्युतद् अधस्पदं कृणुतां ये पृतन्यवः ॥१॥


७,६३।१अ - पृतनाजितं सहमानम् अग्निम् उक्थ्यैर् हवामहे परमात् सधस्थात् ।
७,६३।१च् - स नः पर्षद् अति दुर्गाणि विश्वा क्षामद् देवो 'ति दुरितान्य् अग्निः ॥१॥


७,६४।१अ - इदं यत् कृष्णः शकुनिर् अभिनिष्पतन्न् अपीपतत् ।
७,६४।१च् - आपो मा तस्मात् सर्वस्माद् दुरितात् पान्त्व् अंहसः ॥१॥

७,६४।२अ - इदं यत् कृष्णः शकुनिर् अवामृक्षन् निरृते ते मुखेन ।
७,६४।२च् - अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु ॥२॥


७,६५।१अ - प्रतीचीनफलो हि त्वम् अपामार्ग रुरोहिथ ।
७,६५।१च् - सर्वान् मच् छपथाम् अधि वरीयो यवया इतः ॥१॥

७,६५।२अ - यद् दुष्कृतं यच् छमलं यद् वा चेरिम पापया ।
७,६५।२च् - त्वया तद् विश्वतोमुखापामार्गाप मृज्महे ॥२॥

७,६५।३अ - श्यावदता कुनखिना बण्ढेन यत् सहासिम ।
७,६५।३च् - अपामार्ग त्वया वयं सर्वं तद् अप मृज्महे ॥३॥


७,६६।१अ - यद्य् अन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु ।
७,६६।१च् - यद् अश्रवन् पशव उद्यमानं तद् ब्राह्मणं पुनर् अस्मान् उपैतु ॥१॥


७,६७।१अ - पुनर् मैत्व् इन्द्रियं पुनर् आत्मा द्रविणं ब्राह्मणं च ।
७,६७।१च् - पुनर् अग्नयो धिष्ण्या यथास्थाम कल्पयन्ताम् इहैव ॥१॥


७,६८।१अ - सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।
७,६८।१च् - जुषस्व हव्यम् आहुतं प्रजाम् देवि ररास्व नः ॥१॥

७,६८।२अ - इदं ते हव्यं घृतवत् सरस्वतीदं पितॄणां हविर् आस्यं यत् ।
७,६८।२च् - इमानि त उदिता शम्तमानि तेभिर् वयं मधुमन्तः स्याम ॥२॥

७,६८।३अ - शिवा नः शंतमा भव सुमृढीका सरस्वति ।
७,६८।३च् - मा ते युयोम संदृशः ॥१॥


७,६९।१अ - शं नो वातो वातु शं नस् तपतु सूर्यः ।
७,६९।१च् - अहानि शं भवन्तु नः शं रात्री प्रति धीयतां ।
७,६९।१ए - शं उषा नो व्य् उछतु ॥१॥


७,७०।१अ - यत् किं चासौ मनसा यच् च वाचा यज्ञैर् जुहोति हविषा यजुषा ।
७,७०।१च् - तन् मृत्युना निरृतिः संविदाना पुरा सत्याद् आहुतिं हन्त्व् अस्य ॥१॥

७,७०।२अ - यातुधाना निरृतिर् आद् उ रक्षस् ते अस्य घ्नन्त्व् अनृतेन सत्यम् ।
७,७०।२च् - इन्द्रेषिता देवा आजम् अस्य मथ्नन्तु मा तत् सं पादि यद् असौ जुहोति ॥२॥

७,७०।३अ - अजिराधिराजौ श्येनौ संपातिनाव् इव ।
७,७०।३च् - आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥३॥

७,७०।४अ - अपाञ्चौ त उभौ बाहू अपि नह्याम्य् आस्यम् ।
७,७०।४च् - अग्नेर् देवस्य मन्युना तेन ते 'वधिषं हविः ॥४॥
७,७०।५अ - अपि नह्यामि ते बाहू अपि नह्याम्य् आस्यम् ।
७,७०।५च् - अग्नेर् घोरस्य मन्युना तेन 'वधिषं हविः ॥५॥


७,७१।१अ - परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
७,७१।१च् - धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥१॥


७,७२।१अ - उत् तिष्ठताव पश्यतेन्द्रस्य भागम् ऋत्वियम् ।
७,७२।१च् - यदि श्रातम् जुहोतन यद्य् अश्रातं ममत्तन ॥१॥

७,७२।२अ - श्रातम् हविर् ओ ष्व् इन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् ।
७,७२।२च् - परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिम् चरन्तम् ॥२॥

७,७२।३अ - श्रातं मन्य ऊधनि श्रातम् अग्नौ सुशृतं मन्ये तद् ऋतं नवीयः ।
७,७२।३च् - माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज् जुषाणः ॥१॥


७,७३।१अ - समिद्धो अग्निर् वृषणा रथी दिवस् तप्तो घर्मो दुह्यते वाम् इषे मधु ।
७,७३।१च् - वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः ॥१॥

७,७३।२अ - समिद्धो अग्निर् अश्विना तप्तो वां घर्म आ गतम् ।
७,७३।२च् - दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥२॥

७,७३।३अ - इवाहाकृतः शुचिर् देवेषु यज्ञो यो अश्विनोश् चमसो देवपानः ।
७,७३।३च् - तम् उ विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्य् आस्ना रिहन्ति ॥३॥

७,७३।४अ - यद् उस्रियास्व् आहुतं घृतं पयो 'यं स वाम् अश्विना भाग आ गतम् ।
७,७३।४च् - माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतम् दिवः ॥४॥

७,७३।५अ - तप्तो वां घर्मो नक्षतु स्वहोता प्र वाम् अध्वर्युश् चरतु पयस्वान् ।
७,७३।५च् - मधोर् दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥५॥

७,७३।६अ - उप द्रव पयसा गोधुग् ओषम् आ घर्मे सिञ्च पय उस्रियायाः ।
७,७३।६च् - वि नाकम् अख्यत् सविता वरेण्यो 'नुप्रयाणम् उषसो वि राजति ॥६॥

७,७३।७अ - उप ह्वये सुदुघां धेनुम् एतां सुहस्तो गोधुग् उत दोहद् एनाम् ।
७,७३।७च् - श्रेष्ठं सवं सविता साविषन् नो 'भीद्धो घर्मस् तद् उ षु प्र वोचत् ॥७॥

७,७३।८अ - हिङ्कृण्वती वसुपत्नी वसूनां वत्सम् इछन्ती मनसा न्यागन् ।
७,७३।८च् - दुहाम् अश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥८॥

७,७३।९अ - जुष्टो दमूना अतिथिर् दुरोण इमं नो यज्ञम् उप याहि विद्वान् ।
७,७३।९च् - विश्वा अग्ने अभियुजो विहत्य शत्रूयताम् आ भरा भोजनानि ॥९॥

७,७३।१०अ - अग्ने शर्ध महते सौभगाय तव द्युम्नान्य् उत्तमानि सन्तु ।
७,७३।१०च् - सं जास्पत्यं सुयमम् आ कृणुष्व शत्रूयताम् अभि तिष्ठा महांसि ॥१०॥

७,७३।११अ - सूयवसाद् भगवती हि भूया अधा वयं भगवन्तः स्याम ।
७,७३।११च् - अद्धि तृणम् अघ्न्ये विश्वदानीं पिब शुद्धम् उदकम् आचरन्ती ॥११॥


७,७४।१अ - अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम ।
७,७४।१च् - मुनेर् देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥१॥

७,७४।२अ - विध्याम्य् आसां प्रथमां विध्यामि उत मध्यमाम् ।
७,७४।२च् - इदं जघन्याम् आसाम् आ छिनद्मि स्तुकाम् इव ॥२॥

७,७४।३अ - त्वाष्ट्रेणाहं वचसा वि त ईर्ष्याम् अमीमदम् ।
७,७४।३च् - अथो यो मन्युष् टे पते तम् उ ते शमयामसि ॥३॥

७,७४।४अ - व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह ।
७,७४।४च् - तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥४॥


७,७५।१अ - प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
७,७५।१च् - मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर् वृणक्तु ॥१॥

७,७५।२अ - पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः ।
७,७५।२च् - उप मा देवीर् देवेभिर् एत ।
७,७५।२ए - इमं गोष्ठम् इदं सदो घृतेनास्मान्त् सम् उक्षत ॥२॥


७,७६।१अ - आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः ।
७,७६।१च् - सेहोर् अरसतरा हवणाद् विक्लेदीयसीः ॥१॥

७,७६।२अ - या ग्रैव्या अपचितो 'थो या उपपक्ष्याः ।
७,७६।२च् - विजाम्नि या अपचितः स्वयंस्रसः ॥२॥

७,७६।३अ - यः कीकसाः प्रशृणाति तलीद्यम् अवतिष्ठति ।
७,७६।३च् - निर् हास् तं सर्वं जायान्यम् यः कश् च ककुदि श्रितः ॥३॥

७,७६।४अ - पक्षी जायान्यः पतति स आ विशति पूरुषम् ।
७,७६।४च् - तद् अक्षितस्य भेषजम् उभयोः सुक्षतस्य च ॥४॥

७,७६।५अ - विद्म वै ते जायान्य जानं यतो जायान्य जायसे ।
७,७६।५च् - कथं ह तत्र त्वम् हनो यस्य कृण्मो हविर् गृहे ॥१॥

७,७६।६अ - धृषत् पिब कलशे सोमम् इन्द्र वृत्रहा शूर समरे वसूनाम् ।
७,७६।६च् - माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिम् अस्मासु धेहि ॥२॥


७,७७।१अ - सांतपना इदं हविर् मरुतस् तज् जुजुष्टन ।
७,७७।१च् - अस्माकोती रिशादसः ॥१॥

७,७७।२अ - यो नो मर्तो मरुतो दुर्हृणायुस् तिरश् चित्तानि वसवो जिघांसति ।
७,७७।२च् - द्रुहः पाशान् प्रति मुञ्चतां सस् तपिष्ठेन तपसा हन्तना तम् ॥२॥

७,७७।३अ - सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः ।
७,७७।३च् - ते अस्मत् पाशान् प्र मुञ्चन्त्व् एनसस् सांतपना मत्सरा मादयिष्णवः ॥३॥


७,७८।१अ - वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् ।
७,७८।१च् - इहैव त्वम् अजस्र एध्य् अग्ने ॥१॥

७,७८।२अ - अस्मै क्षत्राणि धारयन्तम् अग्ने युनज्मि त्वा ब्रह्मणा दैव्येन ।
७,७८।२च् - दीदिह्य् अस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दाम् देवतासु ॥२॥


७,७९।१अ - यत् ते देवा अकृण्वन् भागधेयम् अमावास्ये संवसन्तो महित्वा ।
७,७९।१च् - तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥१॥

७,७९।२अ - अहम् एवास्म्य् अमावास्या माम् आ वसन्ति सुकृतो मयीमे ।
७,७९।२च् - मयि देवा उभये साद्याश् चेन्द्रज्येष्ठाः सम् अगछन्त सर्वे ॥२॥

७,७९।३अ - आगन् रात्री सङ्गमनी वसूनाम् ऊर्जं पुष्टं वस्व् आवेशयन्ती ।
७,७९।३च् - अमावास्यायै हविष विधेमोर्जं दुहाना पयसा न आगन् ॥३॥

७,७९।४अ - अमावास्ये न त्वद् एतान्य् अन्यो विश्वा रूपाणि परिभूर् जजान ।
७,७९।४च् - यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयिणाम् ॥४॥


७,८०।१अ - पौर्णमासी जिगाय ।
७,८०।१च् - तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे सम् इषा मदेम ॥१॥

७,८०।२अ - वृषभं वाजिनं वयं पौर्णमासं यजामहे ।
७,८०।२च् - स नो ददात्व् अक्षितां रयिम् अनुपदस्वतीम् ॥२॥

७,८०।३अ - प्रजापते न त्वद् एतान्य् अन्यो विश्वा रूपाणि परिभूर् जजान ।
७,८०।३च् - यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥३॥

७,८०।४अ - पौर्णमासी प्रथमा यज्ञियासीद् अह्नां रात्रीणाम् अतिशर्वरेषु ।
७,८०।४च् - ये त्वाम् यज्ञैर् यज्ञिये अर्धयन्त्य् अमी ते नाके सुकृतः प्रविष्टाः ॥४॥


७,८१।१अ - पूर्वापरं चरतो मययैतौ शिशू क्रीढन्तौ परि यातो 'र्णवम् ।
७,८१।१च् - विश्वान्यो भुवना विचष्ट ऋतूंर् अन्यो विदधज् जायसे नवः ॥१॥

७,८१।२अ - नवोनवो भवसि जायमानो 'ह्नां केतुर् उषसाम् एष्य् अग्रम् ।
७,८१।२च् - भागं देवेभ्यो वि दधास्य् आयन् प्र चन्द्रमस् तिरसे धीर्घम् आयुः ॥२॥

७,८१।३अ - सोमस्याम्शो युधां पते 'नूनो नाम वा असि ।
७,८१।३च् - अनूनम् दर्श मा कृधि प्रजया च धनेन च ॥३॥

७,८१।४अ - दर्शो 'सि दर्शतो 'सि समग्रो 'सि समन्तः ।
७,८१।४च् - समग्रः समन्तो भूयासं गोभिर् अश्वैः प्रजया पशुभिर् गृहैर् धनेन ॥४॥

७,८१।५अ - यो 'स्मान् द्वेष्टि यं वयं द्विष्मस् तस्य त्वं प्राणेना प्यायस्व ।
७,८१।५च् - आ वयं प्यासिषीमहि गोभिर् अश्वैः प्रजया पशुभिर् गृहैर् धनेन ॥५॥

७,८१।६अ - यं देवा अंशुम् आप्याययन्ति यम् अक्षितम् अक्षिता भक्षयन्ति ।
७,८१।६च् - तेनास्मान् इन्द्रो वरुणो बृहस्पतिर् आ प्याययन्तु भुवनस्य गोपाः ॥६॥


७,८२।१अ - अभ्य् अर्चत सुष्टुतिं गव्यम् आजिम् अस्मासु भद्रा द्रविणानि धत्त ।
७,८२।१च् - इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ताम् ॥१॥

७,८२।२अ - मय्य् अग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन ।
७,८२।२च् - मयि प्रजां मय्य् आयुर् दधामि स्वाहा मय्य् अग्निम् ॥२॥

७,८२।३अ - इहैवाग्ने अध्य् धारया रयिम् मा त्वा नि क्रन् पूर्वचित्ता निकारिणः ।
७,८२।३च् - क्षत्रेणाग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते अनिष्टृतः ॥३॥

७,८२।४अ - अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः ।
७,८२।४च् - अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥४॥

७,८२।५अ - प्रत्य् अग्निर् उषसाम् अग्रम् अख्यत् प्रति अहानि प्रथमो जातवेदाः ।
७,८२।५च् - प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥५॥

७,८२।६अ - घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुर् अद्या सम् इन्धे ।
७,८२।६च् - घृतं ते देवीर् नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥६॥


७,८३।१अ - अप्सु ते राजन् वरुण गृहो हिरण्ययो मितः ।
७,८३।१च् - ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु ॥१॥

७,८३।२अ - दाम्नोदाम्नो राजन्न् इतो वरुण मुञ्च नः ।
७,८३।२च् - यद् आपो अघ्न्या इति वरुणेति यद् ऊचिम ततो वरुण मुञ्च नः ॥२॥

७,८३।३अ - उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमं श्रथाय ।
७,८३।३च् - अधा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥३॥

७,८३।४अ - प्रास्मत् पाशान् वरुण मुञ्च सर्वान् य उत्तमा अधमा वारुणा ये ।
७,८३।४च् - दुष्वप्न्यं दुरितं नि ष्वास्मद् अथ गछेम सुकृतस्य लोकम् ॥४॥


७,८४।१अ - अनाधृष्यो जातवेदा अमर्त्यो विराढ् अग्ने क्षत्रभृद् दीदिहीह ।
७,८४।१च् - विश्वा अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिर् अद्य परि पाहि नो गयम् ॥१॥

७,८४।२अ - इन्द्र क्षत्रम् अभि वामम् ओजो 'जायथा वृषभ चर्षणीनाम् ।
७,८४।२च् - अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ॥२॥

७,८४।३अ - मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात् परस्याः ।
७,८४।३च् - सृकं संशाय पविम् इन्द्र तिग्मं वि शत्रून् ताडि वि मृधो नुदस्व ॥३॥


७,८५।१अ - त्यम् ऊ षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् ।
७,८५।१च् - अरिष्टनेमिं पृतनाजिम् आशुं स्वस्तये तार्क्ष्यम् इहा हुवेम ॥१॥


७,८६।१अ - त्रातारम् इन्द्रम् अवितारम् इन्द्रं हवेहवे सुहवं शूरम् इन्द्रम् ।
७,८६।१च् - हुवे नु शक्रं पुरुहूतम् इन्द्रं स्वस्ति न इन्द्रो मघवान् कृणोतु ॥१॥


७,८७।१अ - यो अग्नौ रुद्रो यो अप्स्व् अन्तर् य ओषधीर् वीरुध आविवेश ।
७,८७।१च् - य इमाविश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमो अस्त्व् अग्नये ॥१॥


७,८८।१अ - अपेह्य् अरिर् अस्य् अरिर् वा असि विषे विषम् अपृक्था विषम् इद् वा अपृक्थाः ।
७,८८।१च् - अहिम् एवाभ्यपेहि तं जहि ॥१॥


७,८९।१अ - अपो दिव्या अचायिषम् रसेन सम् अपृक्ष्महि ।
७,८९।१च् - पयस्वान् अग्न आगमं तम् मा सं सृज वर्चसा ॥१॥

७,८९।२अ - सं माग्ने वर्चसा सृज सं प्रजया सम् आयुषा ।
७,८९।२च् - विद्युर् मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥२॥

७,८९।३अ - इदम् आपः प्र वहतावद्यं च मलं च यत् ।
७,८९।३च् - यच् चाभिदुद्रोहानृतं यच् च शेपे अभीरुणम् ॥३॥

७,८९।४अ - एधो 'स्य् एधिषीय समिद् असि सम् एधिषीय ।
७,८९।४च् - तेजो 'सि तेजो मयि धेहि ॥४॥


७,९०।१अ - अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् ।
७,९०।१च् - ओजो दासस्य दम्भय ॥१॥

७,९०।२अ - वयं तद् अस्य सम्भृतं वस्व् इन्द्रेन वि भजामहै ।
७,९०।२च् - म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते ॥२॥

७,९०।३अ - यथा शेपो अपायातै स्त्रीषु चासद् अनावयाः ।
७,९०।३च् - अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः ।
७,९०।३ए - यद् आततम् अव तत् तनु यद् उत्ततं नि तत् तनु ॥३॥


७,९१।१अ - इन्द्रः सुत्रामा स्ववां अवोभिः सुमृढीको भवतु विश्ववेदाः ।
७,९१।१च् - बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥१॥


७,९२।१अ - स सुत्रामा स्ववां इन्द्रो अस्मद् आराच् चिद् द्वेषः सनुतर् युयोतु ।
७,९२।१च् - तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥१॥


७,९३।१अ - इन्द्रेण मन्युना वयम् अभि ष्याम पृतन्यतः ।
७,९३।१च् - घ्नन्तो वृत्राण्य् अप्रति ॥१॥


७,९४।१अ - ध्रुवं ध्रुवेण हविषाव सोमं नयामसि ।
७,९४।१च् - यथा न इन्द्रः केवलीर् विशः संमनसस् करत् ॥१॥


७,९५।१अ - उद् अस्य श्यावौ विथुरौ गृध्रौ द्याम् इव पेततुः ।
७,९५।१च् - उच्छोचनप्रशोचनव् अस्योच्छोचनौ हृदः ॥१॥

७,९५।२अ - अहम् एनाव् उद् अतिष्ठिपं गावौ श्रान्तसदाव् इव ।
७,९५।२च् - कुर्कुराव् इव कूजन्ताव् उदवन्तौ वृकाव् इव ॥२॥

७,९५।३अ - आतोदिनौ नितोदिनाव् अथो संतोदिनाव् उत ।
७,९५।३च् - अपि नह्याम्य् अस्य मेढ्ह्रं य इतः स्त्री पुमान् जभार ॥३॥


७,९६।१अ - असदन् गावः सदने 'पप्तद् वसतिं वयः ।
७,९६।१च् - आस्थाने पर्वता अस्थुः स्थाम्नि वृक्काव् अतिष्ठिपम् ॥१॥


७,९७।१अ - यद् अद्य त्वा प्रयति यज्ञे अस्मिन् होतश् चिकित्वन्न् अवृणीमहीह ।
७,९७।१च् - ध्रुवम् अयो ध्रुवम् उता शविष्ठैप्रविद्वान् यज्ञम् उप याहि सोमम् ॥१॥

७,९७।२अ - सम् इन्द्र नो मनसा नेष गोभिः सं सूरिभिर् हरिवन्त् सं स्वस्त्या ।
७,९७।२च् - सं ब्रह्मणा देवहितं यद् अस्ति सं देवानां सुमतौ यज्ञियानाम् ॥२॥

७,९७।३अ - यान् आवह उशतो देव देवांस् तान् प्रेरय स्वे अग्ने सधस्थे ।
७,९७।३च् - जक्षिवांसः पपिवांसो मधून्य् अस्मै धत्त वसवो वसूनि ॥३॥

७,९७।४अ - सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः ।
७,९७।४च् - वहमाना भरमाणाः स्वा वसूनि वसुं घर्मं दिवम् आ रोहतानु ॥४॥

७,९७।५अ - यज्ञ यज्ञं गछ यज्ञपतिं गछ ।
७,९७।५च् - स्वां योनिं गछ स्वाहा ॥५॥

७,९७।६अ - एष ते यज्ञो यज्ञपते सहसूक्तवाकः ।
७,९७।६च् - सुवीर्यः स्वाहा ॥६॥

७,९७।७अ - वषढ् धुतेभ्यो वषढ् अहुतेभ्यः ।
७,९७।७च् - देवा गातुविदो गातुं वित्त्वा गातुम् इत ॥७॥


७,९७।८अ - मनसस् पत इमं नो दिवि देवेषु यज्ञम् ।
७,९७।८च् - स्वाहा दिवि स्वाहा पृथिव्यां स्वाहान्तरिक्षे स्वाहा वाते धां स्वाहा ॥८॥


७,९८।१अ - सं बर्हिर् अक्तं हविषा घृतेन सम् इन्द्रेण वसुना सं मरुद्भिः ।
७,९८।१च् - सं देवैर् विश्वदेवेभिर् अक्तम् इन्द्रं गछतु हविः स्वाहा ॥१॥


७,९९।१अ - परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीर् अमुया शयानाम् ।
७,९९।१च् - होतृषदनम् हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥१॥


७,१००।१अ - पर्यावर्ते दुष्वप्न्यात् पापात् स्वप्न्याद् अभूत्याः ।
७,१००।१च् - ब्रह्माहम् अन्तरं कृण्वे परा स्वप्नमुखाः शुचः ॥१॥


७,१०१।१अ - यत् स्वप्ने अन्नम् अश्नामि न प्रातर् अधिगम्यते ।
७,१०१।१च् - सर्वं तद् अस्तु मे शिवं नहि तद् दृष्यते दिवा ॥१॥


७,१०२।१अ - नमस्कृत्य द्यावापृथिवीभ्याम् अन्तरिक्षाय मृत्यवे ।
७,१०२।१च् - मेक्षाम्य् ऊर्ध्वस् तिष्ठन् मा मा हिंसिषुर् ईश्वराः ॥१॥


७,१०३।१अ - को अस्या नो द्रुहो 'वद्यवत्या उन् नेष्यति क्षत्रियो वस्य इछन् ।
७,१०३।१च् - को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घम् आयुः ॥१॥


७,१०४।१अ - कः पृश्निं धेनुं वरुणेन दत्ताम् अथर्वने सुदुघां नित्यवत्साम् ।
७,१०४।१च् - बृहस्पतिना सख्यं जुषणो यथावशं तन्वः कल्पयाति ॥१॥


७,१०५।१अ - अपक्रामन् पौरुषेयाद् वृणानो दैव्यं वचः ।
७,१०५।१च् - प्रणीतीर् अभ्यावर्तस्व विश्वेभिः सखिभिः सह ॥१॥


७,१०६।१अ - यद् अस्मृति चकृम किं चिद् अग्न उपारिम चरणे जातवेदः ।
७,१०६।१च् - ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वम् अस्तु नः ॥१॥


७,१०७।१अ - अव दिवस् तारयन्ति सप्त सूर्यस्य रश्मयः ।
७,१०७।१च् - आपः समुद्रिया धारास् तास् शल्यम् असिस्रसन् ॥१॥


७,१०८।१अ - यो न स्तायद् दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने ।
७,१०८।१च् - प्रतीच्य् एत्व् अरणी दत्वती तान् मैषाम् अग्ने वास्तु भून् मो अपत्यम् ॥१॥

७,१०८।२अ - यो नः सुप्तान् जाग्रतो वाभिदासात् तिष्ठतो वा चरतो जातवेदः ।
७,१०८।२च् - वैश्वानरेण सयुजा सजोषास् तान् प्रतीचो निर् दह जातवेदः ॥२॥


७,१०९।१अ - इदम् उग्राय बभ्रवे नमो यो अक्षेषु तनूवशी ।
७,१०९।१च् - घृतेन कलिं शिक्षामि स नो मृढातीदृशे ॥१॥

७,१०९।२अ - घृतम् अप्सराभ्यो वह त्वम् अग्ने पांसून् अक्षेभ्यः सिकता अपश् च ।
७,१०९।२च् - यथाभगं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥२॥

७,१०९।३अ - अप्सरसः सधमादं मदन्ति हविर्धानम् अन्तरा सूर्यं च ।
७,१०९।३च् - ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवम् रन्धयन्तु ॥३॥

७,१०९।४अ - आदिनवं प्रतिदीव्ने घृतेनास्मां अभि क्षर ।
७,१०९।४च् - वृक्षम् इवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥४॥

७,१०९।५अ - यो नो द्युवे धनम् इदं चकार यो अक्षाणां ग्लहनं शेषणं च ।
७,१०९।५च् - स नो देवो हविर् इदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥५॥

७,१०९।६अ - संवसव इति वो नामधेयम् उग्रंपश्या राष्ट्रभृतो ह्य् अक्षाः ।
७,१०९।६च् - तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥६॥

७,१०९।७अ - देवान् यन् नाथितो हुवे ब्रह्मचर्यं यद् ऊषिम ।
७,१०९।७च् - अक्षान् यद् बभ्रून् आलभे ते नो मृढन्त्व् ईदृशे ॥७॥


७,११०।१अ - अग्न इन्द्रश् च दाशुषे हतो वृत्राण्य् अप्रति ।
७,११०।१च् - उभा हि वृत्रहन्तमा ॥१॥

७,११०।२अ - याभ्याम् अजयन्त् स्वर् अग्र एव याव् आतस्थतुर् भुवनानि विश्वा ।
७,११०।२च् - प्र चर्षणीवृषणा वज्रबाहू अग्निम् इन्द्रम् वृत्रहणा हुवे 'हम् ॥२॥

७,११०।३अ - उप त्वा देवो अग्रमीच् चमसेन बृहस्पतिः ।
७,११०।३च् - इन्द्र गीर्भिर् न आ विश यजमानाय सुन्वते ॥३॥


७,१११।१अ - इन्द्रस्य कुक्षिर् असि सोमधान आत्मा देवानाम् उत मानुषाणाम् ।
७,१११।१च् - इह प्रजा जनय यास् त आसु या अन्यत्रेह तास् ते रमन्ताम् ॥१॥


७,११२।१अ - शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।
७,११२।१च् - आपः सप्त सुस्रुवुर् देवीस् ता नो मुञ्चन्त्व् अंहसः ॥१॥

७,११२।२अ - मुञ्चन्तु मा शपथ्याद् अथो वरुण्याद् उत ।
७,११२।२च् - अथो यमस्य पढ्वीशाद् विश्वस्माद् देवकिल्बिषात् ॥२॥


७,११३।१अ - तृष्टिके तृष्टवन्दन उद् अमूं छिन्धि तृष्टिके ।
७,११३।१च् - यथा कृतद्विष्टासो 'मुष्मै शेप्यावते ॥१॥

७,११३।२अ - तृष्टासि तृष्टिका विषा विषातक्य् असि ।
७,११३।२च् - परिवृक्ता यथासस्य् ऋषभस्य वशेव ॥२॥


७,११४।१अ - आ ते ददे वक्षणाभ्य आ ते 'हं हृदयाद् ददे ।
७,११४।१च् - आ ते मुखस्य सङ्काशात् सर्वं ते वर्च आ ददे ॥१॥

७,११४।२अ - प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः ।
७,११४।२च् - अग्नी रक्षस्विनीर् हन्तु सोमो हन्तु दुरस्यतीः ॥२॥


७,११५।१अ - प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत ।
७,११५।१च् - अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥१॥

७,११५।२अ - या मा लक्ष्मीः पतयालूर् अजुष्टाभिचस्कन्द वन्दनेव वृक्षम् ।
७,११५।२च् - अन्यत्रास्मत् सवितस् ताम् इतो धा हिरण्यहस्तो वसु नो रराणः ॥२॥

७,११५।३अ - एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषो 'धि जाताः ।
७,११५।३च् - तासां पापिष्ठा निर् इतः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियछ ॥३॥

७,११५।४अ - एता एना व्याकरं खिले गा विष्ठिता इव ।
७,११५।४च् - रमन्तां पुण्या लक्ष्मीर् याः पापीस् ता अनीनशम् ॥४॥


७,११६।१अ - नमो रूराय च्यवनाय नोदनाय धृष्णवे ।
७,११६।१च् - नमः शीताय पूर्वकामकृत्वने ॥१॥

७,११६।२अ - यो अन्येद्युर् उभयद्युर् अभ्येतीमं मण्ढूकम् ।
७,११६।२च् - अभ्य् एत्व् अव्रतः ॥२॥


७,११७।१अ - आ मन्द्रैर् इन्द्र हरिभिर् याहि मयूररोमभिः ।
७,११७।१च् - मा त्वा के चिद् वि यमन् विं न पाशिनो 'ति धन्वेव तां इहि ॥१॥

७,११८।१अ - मर्माणि ते वर्मणा छादयामि सोमस् त्वा राजामृतेनानु वस्ताम् ।
७,११८।१च् - उरोर् वरीयो वरुणस् ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP