पाद १ - खण्ड ६३

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ३२ - किमर्थम् इदम् उच्यते ।

२ - ३२ - अन्तादिवद्वचनम् आमिश्रस्य आदेशवचनात् ।

३ - ३२ - अन्तादिवत् इति उच्यते आमिश्रस्य आदेशवचनात् ।

४ - ३२ - आमिश्रस्य अयम् आदेशः उच्यते ।

५ - ३२ - सः न एव पूर्वग्रहणेन गृह्यते न अपि परग्रहणेन ।

६ - ३२ - तत् यथा क्षीरोदके सम्पृक्ते आमिश्रत्वात् न एव क्षीरग्रहणेन गृह्यते न अपि उदकग्रहणेन ।

७ - ३२ - इष्यते च ग्रहणम् स्यात् इति ।

८ - ३२ - तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तादिवच्वचनम् ।

९ - ३२ - एवमर्थम् इदम् उच्यते ।

१० - ३२ - अस्ति प्रयोजनम् एतत् ।

११ - ३२ - किम् तर्हि इति ।

१२ - ३२ - तत्र यस्य अन्तादिवत् तन्निर्देशः ।

१३ - ३२ - तत्र यस्य अन्तादिवद्भावः इष्यते तन्निर्देशः कर्तव्यः ।

१४ - ३२ - अस्य अन्तवत् भवति अस्य आदिवत् भवति इति वक्तव्यम् ।

१५ - ३२ - सिद्धम् तु पूर्वपराधिकारात् ।

१६ - ३२ - सिद्धम् एतत् ।

१७ - ३२ - कथम् ।

१८ - ३२ - पूर्वपराधिकारात् ।

१९ - ३२ - पूर्वपरयोः इति वर्तते ।

२० - ३२ - पूर्वस्य कार्यम् प्रति अन्तवत् भवति ।

२१ - ३२ - परस्य कार्यम् प्रति आदिवत् भवति ।

२२ - ३२ - अथ यत्र उभयम् आश्रीयते किम् तत्र पूर्वस्य अन्तवत् भवति आहोस्वित् परस्य आदिवत् भवति ।

२३ - ३२ - उभयतः आश्रये न अन्तादिवत् ।

२४ - ३२ - किम् वक्तव्यम् एतत् ।

२५ - ३२ - न हि ।

२६ - ३२ - कथम् अनुच्यमानम् गंस्यते ।

२७ - ३२ - लौकिकः अयम् दृष्टान्तः ।

२८ - ३२ - तत् यथा लोके यः द्वयोः तुल्यबलयोः प्रेष्यः भवति सः तयोः पर्यायेण कार्यम् करोति ।

२९ - ३२ - यदा तु तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तत्र यदि असौ अविरोधाऋथी भवति ततः उभयोः न करोति ।

३० - ३२ - किम् पुनः कारणम् उभयोः न करोति ।

३१ - ३२ - यौगपद्यासम्भवात् ।

३२ - ३२ - न अस्ति यौगपद्येन सम्भवः ।

१ - ११८ - अथ अन्तवत्त्वे कानि प्रयोजनानि ।

२ - ११८ - अन्तवत्त्वे प्रयोजनम् बह्वच्पूर्वपदात् ठज्विधाने ।

३ - ११८ - अन्तवत्त्वे बह्वच्पूर्वपदात् ठज्विधाने प्रयोजनम् ।

४ - ११८ - द्वादशान्यिकः ।

५ - ११८ - पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदसय अन्तवत् भवति यथा शक्येत कर्तुम् बहुच्पूर्वपदात् ठच् भवति इति ।

६ - ११८ - क्व तर्हि स्यात् ।

७ - ११८ - यत्र कृते अपि एकादेशे बह्वच्पूर्वपदम् भवति ।

८ - ११८ - तरयोदशान्यिकः ।

९ - ११८ - प्रत्ययैकादेशः पूर्वविधौ ।

१० - ११८ - प्रत्ययैकादेशः पूर्वविधौ प्रयोजनम् ।

११ - ११८ - मधु पिबन्ति ।

१२ - ११८ - शिदशितोः एकादेशः शितः अन्तवत् भवति यथा शक्येत कर्तुम् शिति इति पिबादेशः ।

१३ - ११८ - क्व तर्हि स्यात् ।

१४ - ११८ - यत्र एकादेशः न भवति ।

१५ - ११८ - पिबति ।

१६ - ११८ - वैभक्तस्य णत्वे ।

१७ - ११८ - वैभक्तस्य णत्वे प्रयोजनम् ।

१८ - ११८ - क्षीरपेण , सुरापेण ।

१९ - ११८ - उत्तरपदविभक्त्योः एकादेशः उत्तरपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् एकाजुत्तरपदे णः भवति इति ।

२० - ११८ - क्व तर्हि स्यात् ।

२१ - ११८ - यत्र एकादेशः न भवति ।

२२ - ११८ - क्षीरपाणाम् , सुरापाणम् ।

२३ - ११८ - अदसः ईत्त्वोत्त्वे ।

२४ - ११८ - अदसः ईत्त्वोत्त्वे प्रयोजनम् ।

२५ - ११८ - अमी अत्र , अमी आसते , अमू अत्र , अमू आसाते ।

२६ - ११८ - अदस्विभक्त्योः एकादेशः अदसः अन्तवत् भवति यथा शक्येत कर्तुम् अदसः असेः दात् उ दः मः एतः ईत् बहुवचने इति ।

२७ - ११८ - क्व तर्हि स्यात् ।

२८ - ११८ - यत्र एकादेशः न भवति ।

२९ - ११८ - अमीभिः , अमूभ्याम् ।

३० - ११८ - स्वरितत्वे प्रयोजनम् ।

३१ - ११८ - कार्या , हार्या ।

३२ - ११८ - तिदतिरोः एकादेशः तितः अन्तवत् भवति यथा शक्येत कर्तुम् तित् स्वरितम् इति ।

३३ - ११८ - क्व तर्हि स्यात् ।

३४ - ११८ - यत्र एकादेशः न भवति ।

३५ - ११८ - कार्यः , हार्यः ।

३६ - ११८ - स्वरितत्वम् विप्रतिषेधात् ।

३७ - ११८ - स्वरितत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।

३८ - ११८ - परत्वात् स्वरितत्वम् भविष्यति विप्रतिषेधेन ।

३९ - ११८ - न एषः युक्तः विप्रतिषेधः ।

४० - ११८ - नित्यः एकादेशः ।

४१ - ११८ - कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि ।

४२ - ११८ - अनित्यः एकादेशः ।

४३ - ११८ - अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरितत्वे प्राप्नोति ।

४४ - ११८ - स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४५ - ११८ - अन्तरङ्गः तर्हि एकादेशः ।

४६ - ११८ - का अन्तरङ्गता ।

४७ - ११८ - वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् ।

४८ - ११८ - स्वरितत्वम् अपि अन्तरङ्गम् ।

४९ - ११८ - कथम् ।

५० - ११८ - उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति ।

५१ - ११८ - उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् ।

५२ - ११८ - स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोः एकादेशः स्वरितः भविष्यति ।

५३ - ११८ - लिङ्गविशिष्तग्रहणात् वा ।

५४ - ११८ - अथ वा प्रातिपदिकग्रहणे लिङ्गविशिष्तस्य अपि ग्रहण्म् भवति इति एवम् अत्र स्वरितत्वम् भविष्यति ।

५५ - ११८ - पूर्वपदान्तोदात्तत्वम् च प्रयोजनम् ।

५६ - ११८ - गुडोदकम् , मथितोदकम् ।

५७ - ११८ - पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् उदके अकेवले पूर्वपदस्य अन्तः उदात्तः भवति इति ।

५८ - ११८ - क्व तर्हि स्यात् ।

५९ - ११८ - यत्र अकादेशः न भवति ।

६० - ११८ - उदश्विदुदकम् ।

६१ - ११८ - पूर्वपदान्तोदात्तत्वम् च ।

६२ - ११८ - पूर्वपदान्तोदात्तत्वम् च विप्रतिषेधात् ।

६३ - ११८ - पूर्वपदान्तोदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।

६४ - ११८ - परत्वात् पूर्वपदान्तोदात्तत्वम् ।

६५ - ११८ - पूर्वपदान्तोदात्तत्वस्य अवकाशः उदश्विदुदकम् ।

६६ - ११८ - एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् ।

६७ - ११८ - इह उभयम् प्राप्नोति ।

६८ - ११८ - मथितोदकम् , गुडोदकम् ।

६९ - ११८ - पूर्वपदान्तोदात्तत्वम् भवति विप्रतिषेधेन ।

७० - ११८ - सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः ।

७१ - ११८ - एकादेशे हि स्वरिताप्रसिद्धिः ।

७२ - ११८ - एकादेशे हि स्वरितस्य अप्रसिद्धिः स्यात् ।

७३ - ११८ - यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते पूर्वपदान्तोदात्तत्वम् भविष्यति इति स्वरितत्वम् तस्य न सिध्यति स्वरितः वा अनुदात्ते पदादौ इति ।

७४ - ११८ - मथितोदकम् , गुडोदकम् ।

७५ - ११८ - कृदन्तप्रकृतिस्वरत्वम् च प्रयोजनम् ।

७६ - ११८ - प्राटिता , प्राशिता ।

७७ - ११८ - कृद्गत्योः एकादेशः गतेः अन्तवत् भवति यथा शक्येत कर्तुम् गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति ।

७८ - ११८ - क्व तर्हि स्यात् ।

७९ - ११८ - यत्र न अकादेशः ।

८० - ११८ - प्रकारकः , प्रकरणम् । कृदन्तप्रकृतिस्वरत्वम् च ।

८१ - ११८ - कृदन्तप्रकृतिस्वरत्वम् च विप्रतिषेधात् ।

८२ - ११८ - कृदन्तप्रकृतिस्वरत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।

८३ - ११८ - परत्वात् कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन ।

८४ - ११८ - कृदन्तप्रकृतिस्वरत्वस्य अवकाशः प्रकारकः , प्रकरणम् । एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् ।

८५ - ११८ - इह उभयम् प्राप्नोति ।

८६ - ११८ - प्राटिता , प्राशिता ।

८७ - ११८ - कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन ।

८८ - ११८ - सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः ।

८९ - ११८ - एकादेशे हि अ प्रसिद्धिः उत्तरपदस्य अपरत्वात् ।

९० - ११८ - यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते कृदन्तप्रकृतिस्वरत्वम् भविष्यति इति कृदन्तप्रकृतिस्वरत्वम् तस्य न सिध्यति ।

९१ - ११८ - किम् कारणम् ।

९२ - ११८ - उत्तरपदस्य अपरत्वात् ।

९३ - ११८ - न हि इदानीम् एकादेशे कृते उत्तरपदम् परम् भवति ।

९४ - ११८ - ननु च अन्तादिवद्भावेन परम् ।

९५ - ११८ - उभयतः आश्रये न अन्तादिवत् ।

९६ - ११८ - उत्तरपदवृद्धिः च एकादेशात् ।

९७ - ११८ - उत्तरपदवृद्धिः च एकादेशात् भवति विप्रतिषेधेन ।

९८ - ११८ - उत्तरपदवृद्धेः अवकाशः पूर्वत्रैगर्तकः, अपरत्रैगर्तकः ।

९९ - ११८ - एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् ।

१०० - ११८ - इह उभयम् प्राप्नोति ।

१०१ - ११८ - पूर्वैषुकामशमः , अपरैषुकामशः ।

१०२ - ११८ - उत्तरपदवृद्धिः भवति विप्रतिषेधेन ।

१०३ - ११८ - एकादेशप्रसङ्गः तु अन्तरङ्गबलीयस्त्वात् ।

१०४ - ११८ - एकादेशः तु प्राप्नोति ।

१०५ - ११८ - किम् कारणम् ।

१०६ - ११८ - अन्तरङ्गस्य बलीयस्त्वात् ।

१०७ - ११८ - अन्तरङ्गम् बलीयः ।

१०८ - ११८ - तत्र कः दोषः ।

१०९ - ११८ - तत्र वृद्धिविधानम् ।

११० - ११८ - तत्र वृद्धिः विधेया ।

१११ - ११८ - न एषः दोषः ।

११२ - ११८ - आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

११३ - ११८ - कथम् कृत्वा ज्ञापकम् ।

११४ - ११८ - इन्द्रे द्वौ अचौ ।

११५ - ११८ - तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन ।

११६ - ११८ - ततः अनच्कः इन्द्रः सम्पन्नः ।

११७ - ११८ - तत्र कः प्रसङ्गः वृद्धेः ।

११८ - ११८ - पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

१ - ५५ - अथ आदिवत्त्वे कानि प्रयोजनानि ।

२ - ५५ - आदिवत्त्वे प्रयोजनम् प्रगृह्यसञ्ज्ञायाम् ।

३ - ५५ - आदिवत्त्वे प्रगृह्यसञ्ज्ञायाम् प्रयोजनम् ।

४ - ५५ - अग्नी इति , वायू इति ।

५ - ५५ - द्विवचनाद्विवचनयोः एकादेशः द्विवचनस्य आदिवत् भवति यथा शक्येत कर्तुम् ईदूदेत् द्विवचनम् प्रगृह्यम् इति ।

६ - ५५ - क्व तर्हि स्यात् ।

७ - ५५ - यत्र एकादेशः न भवति ।

८ - ५५ - त्रपुणी इति , जतुनी इति ।

९ - ५५ - सुप्तिङाब्विधिषु ।

१० - ५५ - सुप्तिङाब्विधिषु प्रयोजनम् ।

११ - ५५ - सुप् ।

१२ - ५५ - वृक्षे तिष्ठति ।

१३ - ५५ - प्लक्षे तिष्ठति ।

१४ - ५५ - सुबसुपोः एकादेशः सुपः आदिवत् भवति यथा शक्येत कर्तुम् सुबन्तम् पदम् इति ।

१५ - ५५ - क्व तर्हि स्यात् ।

१६ - ५५ - यत्र एकादेशः न भवति ।

१७ - ५५ - वृक्षः तिष्ठति ।

१८ - ५५ - प्लक्षः तिष्थति ।

१९ - ५५ - सुप् ।

२० - ५५ - तिङ् ।

२१ - ५५ - पचे, यजे इति ।

२२ - ५५ - तिङतिङोः एकादेशः तिङः आदिवत् भवति यथा शक्येत कर्तुम् तिङन्तम् पदम् इति ।

२३ - ५५ - क्व तर्हि स्यात् ।

२४ - ५५ - यत्र एकादेशः न भवति ।

२५ - ५५ - पचति , यजति ।

२६ - ५५ - तिङ् ।

२७ - ५५ - आप् ।

२८ - ५५ - खट्वा , माला ।

२९ - ५५ - अबनापोः एकादेशः आपः आदिवत् भवति यथा शक्येत कर्तुम् आबन्तात् सोः लोपः भवति इति ।

३० - ५५ - क्व तर्हि स्यात् ।

३१ - ५५ - यत्र एकादेशः न भवति ।

३२ - ५५ - क्रुञ्चा , उष्णिहा , देवदिशा ।

३३ - ५५ - आङ्ग्रहणे पदविधौ ।

३४ - ५५ - आङ्ग्रहणे पदविधौ प्रयोजनम् ।

३५ - ५५ - अद्य आहते ।

३६ - ५५ - कदा आहते ।

३७ - ५५ - आङनाङोः एकादेशः आङः आदिवत् भवति यथा शक्येत कर्तुम् आङः यमहनः इति आत्मनेपदम् भवति इति ।

३८ - ५५ - क्व तर्हि स्यात् ।

३९ - ५५ - यत्र एकादेशः न भवति ।

४० - ५५ - आहते ।

४१ - ५५ - आटः च वृद्धिविधौ ।

४२ - ५५ - आटः च वृद्धिविधौ प्रयोजनम् ।

४३ - ५५ - अद्य ऐहिष्ट ।

४४ - ५५ - कदा ऐहिष्ट ।

४५ - ५५ - आटः अद्यशब्दस्य च एकादेशः आटः आदिवत् भवति यथा शक्येत कर्तुम् आटः च अचि वृद्धिः भवति इति ।

४६ - ५५ - क्व तर्हि स्यात् ।

४७ - ५५ - यत्र एकादेशः न ।

४८ - ५५ - ऐहिष्ट , ऐक्षिष्ट ।

४९ - ५५ - कृदन्तप्रातिपदिकत्वे च ।

५० - ५५ - कृदन्तप्रातिपदिकत्वे च प्रयोजनम् ।

५१ - ५५ - धारयः , पारयः ।

५२ - ५५ - कृदकृतोः एकादेशः कृतः आदिवत् भवति यथा शक्येत कर्तुम् कृदन्तम् प्रातिपदिकम् इति ।

५३ - ५५ - क्व तर्हि स्यात् ।

५४ - ५५ - यत्र एकादेशः न ।

५५ - ५५ - कारकः , हारकः ।

१ - ४१ - न अभ्यासादीनाम् ह्रस्वत्वे ।

२ - ४१ - अभ्यासादीनाम् ह्रस्वत्वे न अन्तादिवत् भवति इति वक्तव्यम् ।

३ - ४१ - के पुनः अभ्यासादयः ।

४ - ४१ - अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि ।

५ - ४१ - अभ्यासह्रस्वत्वम् ।

६ - ४१ - उपेयाज , उपोवाप ।

७ - ४१ - ऊहेः ह्रस्ववम् ।

८ - ४१ - उपोह्यते , प्रोह्यते , परोह्यते ।

९ - ४१ - अम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि ।

१० - ४१ - अम्ब अत्र , अक्क अत्र ।

११ - ४१ - कुमारि इदम् , किशोरि इदम् ।

१२ - ४१ - आराशस्त्रि इदम् , धानाशष्कुलि इदम् ।

१३ - ४१ - निष्कौशाम्बि इदम् , निर्वाराणसि इदम् ।

१४ - ४१ - अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणात् ह्रस्वत्वम् प्राप्नोति ।

१५ - ४१ - न वा बहिरङ्गलक्षणत्वात् ।

१६ - ४१ - न वा एतत् वक्तव्यम् ।

१७ - ४१ - किम् कारणम् ।

१८ - ४१ - बहिरङ्गलक्षणत्वात् ।

१९ - ४१ - अन्तरङ्गम् ह्रस्वत्वम् ।

२० - ४१ - बहिरङ्गाः एते विधयः ।

२१ - ४१ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

२२ - ४१ - वर्णाश्रयविधौ च ।

२३ - ४१ - वर्णाश्रयविधौ च न अन्तादिवत् भवति इति वक्तव्यम् ।

२४ - ४१ - किम् प्रयोजनम् ।

२५ - ४१ - प्रयोजनम् खट्वाभिः जुहाव अस्यै अश्वः इति ।

२६ - ४१ - इह खट्वाभिः , मालाभिः , अतः भिसः ऐस् भवति इति ऐस्भावः प्राप्नोति ।

२७ - ४१ - न एषः दोषः ।

२८ - ४१ - तपरकरणसामर्थ्यात् न भविष्यति ।

२९ - ४१ - अस्ति अन्यत् तपरकरणे प्रयोजनम् ।

३० - ४१ - किम् ।

३१ - ४१ - कीलालपाभिः , शुभंयाभिः ।

३२ - ४१ - जुहाव ।

३३ - ४१ - आतः औ णलः इति औत्वम् प्राप्नोति ।

३४ - ४१ - अस्यै अश्वः इति ।

३५ - ४१ - एङः पदान्तात् अति इति पूर्वत्वम् प्राप्नोति ।

३६ - ४१ - न वा अताद्रूप्यातिदेशात् ।

३७ - ४१ - न वा वक्तव्यम् ।

३८ - ४१ - किम् कारणम् ।

३९ - ४१ - अताद्रूप्यातिदेशात् ।

४० - ४१ - न इह ताद्रूप्यम् अतिदिश्यते ।

४१ - ४१ - रूपाश्रयाः वै एते विधयः अताद्रूप्यात् न भविष्यन्ति ।

१ - ३९ - किमर्थम् इदम् उच्यते ।

२ - ३९ - षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च ।

३ - ३९ - षत्वतुकोः असिद्धत्वम् उच्यते आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च ।

४ - ३९ - आदेशलक्षणप्रतिषेधाऋथम् तावत् ।

५ - ३९ - कोसिञ्चत् ।

६ - ३९ - योसिञ्चत् ।

७ - ३९ - एकादेशे कृते इणः इति षत्वम् प्राप्नोति ।

८ - ३९ - असिद्धत्वात् न भवति ।

९ - ३९ - उत्सर्गलक्षणभावार्थम् च ।

१० - ३९ - अधीत्य , प्रेत्य ।

११ - ३९ - एकादेशे कृते ह्रस्वस्य इति तुक् न प्राप्नोति ।

१२ - ३९ - असिद्धत्वात् भवति ।

१३ - ३९ - अस्ति प्रयोजनम् एतत् ।

१४ - ३९ - किम् तर्हि इति ।

१५ - ३९ - तत्र उत्सर्गलक्षणाप्रसिद्धिः उत्सर्गाभावात् ।

१६ - ३९ - तत्र उत्सर्गलक्षणस्य कार्यस्य अप्रसिद्धिः ।

१७ - ३९ - अधीत्य , प्रेत्य इति ।

१८ - ३९ - किम् कारणम् ।

१९ - ३९ - उत्सर्गाभावात् ।

२० - ३९ - ह्रस्वस्य इति उच्यते न च अत्र ह्रस्वम् पश्यामः ।

२१ - ३९ - ननु च अत्र अपि असिद्धवचनात् सिद्धम् ।

२२ - ३९ - असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः ।

२३ - ३९ - असिद्धवचनात् सिद्धम् इति चेत् तत् न ।

२४ - ३९ - किम् कारणम् ।

२५ - ३९ - अन्यस्य असिद्धवचनात् अन्यस्य भावः ।

२६ - ३९ - न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति ।

२७ - ३९ - न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति ।

२८ - ३९ - तस्मात् स्थानिवद्वचनम् असिद्धत्वम् च ।

२९ - ३९ - तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च ।

३० - ३९ - अधीत्य , प्रेत्य इति स्थानिवद्भावः ।

३१ - ३९ - कोसिञ्चत् , योसिञ्चत् इति अत्र असिद्धत्वम् ।

३२ - ३९ - स्थानिवद्वचनानर्थक्यम् शास्त्रासिद्धत्वात् ।

३३ - ३९ - स्थानिवद्वचनम् अनर्थकम् ।

३४ - ३९ - किम् कारणम् ।

३५ - ३९ - शास्त्रासिद्धत्वात् ।

३६ - ३९ - न अनेन कार्यासिद्धत्वम् क्रियते ।

३७ - ३९ - किम् तर्हि ।

३८ - ३९ - शास्त्रासिद्धत्वम् अनेन क्रियते ।

३९ - ३९ - एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् भवति इति ।

१ - ३२ - सम्प्रसारणङीट्सु सिद्धः ।

२ - ३२ - सम्प्रसारणङीट्सु सिद्धः एकादेशः इति वक्तव्यम् ।

३ - ३२ - शकहूषु , परिवीषु ।

४ - ३२ - सम्प्रसारण ।

५ - ३२ - ङि ।

६ - ३२ - वृक्षे च्छत्रम् , वृक्षे छत्रम् ।

७ - ३२ - ङि ।

८ - ३२ - इट् ।

९ - ३२ - अपचे च्छत्रम् , अपचे छत्रम् ।

१० - ३२ - सम्प्रसारणङीट्सु सिद्धः पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् । सम्प्रसारणङीट्सु सिद्धः एकादेशः ।

११ - ३२ - कुतः ।

१२ - ३२ - पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् ।

१३ - ३२ - पदान्तपदाद्योः एकादेशः असिद्धः भवति इति उच्यते न च एषः पदान्तपदाद्योः एकादेशः ।

१४ - ३२ - यदि पदान्तपदाद्योः एकादेशः असिद्धः सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि , अत्र षत्वम् प्राप्नोति ।

१५ - ३२ - तुग्विधिम् प्रति पदान्तपदाद्योः एकादेशः असिद्धः ।

१६ - ३२ - षत्वम् प्रति एकादेशमात्रम् असिद्धम् भवति ।

१७ - ३२ - यदि षत्वम् प्रति एकादेशमात्रम् असिद्धम् शकहूषु , परिवीषु , अत्र षत्वम् न प्राप्नोति ।

१८ - ३२ - अस्तु तर्हि अविशेषेण ।

१९ - ३२ - कथम् सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि इति ।

२० - ३२ - न एषः दोषः ।

२१ - ३२ - भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य ।

२२ - ३२ - यत् अयम् कस्कादिषु भ्रातुष्पुत्रग्रहणम् करोति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति ।

२३ - ३२ - यदि एतत् ज्ञाप्यते शकहूषु , परिवीषु इति अत्र षत्वम् न प्राप्नोति ।

२४ - ३२ - तुल्यजातीयकस्य ज्ञापकम् ।

२५ - ३२ - किम् च तुल्ज्यजातीयम् ।

२६ - ३२ - यः कुप्वोः ।

२७ - ३२ - यदि एवम् वेञः अप्रत्यये परतः उः इति प्राप्नोति उत् इति च इष्यते ।

२८ - ३२ - यथालक्षणम् अप्रयुक्ते ।

२९ - ३२ - अथ वा न एवम् विज्ञायते ।

३० - ३२ - पूर्वस्य च पदादेः परस्य च पदान्तस्य इति ।

३१ - ३२ - कथम् तर्हि ।

३२ - ३२ - परस्य च पदादेः पूर्वस्य च पदान्तस्य इति ।

१ - ४९ - गुणग्रहणम् किमर्थम् न आत् एकः भवति इति एव उच्येत ।

२ - ४९ - आत् एकः चेत् गुणः केन ।

३ - ४९ - आत् एकः चेत् गुणः केन इदानीम् भविष्यति ।

४ - ४९ - खट्वेन्द्रः , मालेन्द्रः , खट्वोदकम् , मालोदकम् ।

५ - ४९ - स्थाने अन्तरतमः हि सः ।

६ - ४९ - स्थाने प्राप्यमाणानाम् अन्तरतमः आदेशः भवति ।

७ - ४९ - ऐदौतौ अपि तर्हि प्रप्नुतः ।

८ - ४९ - ऐदौतौ न एचि तौ उक्तौ । ऐदौतौ न भविष्यतः ।

९ - ४९ - किम् कारणम् ।

१० - ४९ - एचि हि ऐदौतौ उच्येते ।

११ - ४९ - इह तर्हि खट्वर्श्यः , मालर्श्यः , ऋकारः तर्हि प्राप्नोति ।

१२ - ४९ - ऋकारः न उभयान्तरः ।

१३ - ४९ - उभयोः यः अन्तरतमः तेन भवितव्यम् ।

१४ - ४९ - न च ऋकारः उभयोः अन्तरतमः ।

१५ - ४९ - आकारः तर्हि प्राप्नोति ।

१६ - ४९ - आकारः न ऋति धातौ सः ।

१७ - ४९ - आकारः न भविष्यति ।

१८ - ४९ - किम् कारणम् ।

१९ - ४९ - ऋति धातौ आकारः उच्यते ।

२० - ४९ - तत् नियमार्थम् भविष्यति ।

२१ - ४९ - ऋकारादौ धातौ एव न अन्यत्र इति ।

२२ - ४९ - प्लुतः तर्हि प्राप्नोति ।

२३ - ४९ - प्लुतः च विषये स्मृतः ।

२४ - ४९ - विषये प्लुतः उच्यते ।

२५ - ४९ - यदा च सः विषयः भवितव्यम् तदा प्लुतेन ।

२६ - ४९ - आन्तर्यात् त्रिमात्रचतुर्मात्राः । इदम् तर्हि प्रयोजनम् ।

२७ - ४९ - आन्तर्यतः त्रिमात्रचतुर्मात्राणाम् स्थाने त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति ।

२८ - ४९ - खट्वा इन्द्रः खट्वेन्द्रः ।

२९ - ४९ - खट्वा उदकम् खट्वोदकम् ।

३० - ४९ - खट्वा ईषा खट्वेषा ।

३१ - ४९ - खट्वा ऊढा खट्वोढा ।

३२ - ४९ - खट्वा एलका खट्वैलका ।

३३ - ४९ - खट्वा ओदनः खट्वौदनः खट्वा ऐतिकायनः खट्वैतिकायनः ।

३४ - ४९ - खट्वा औपगवः खट्वौपगवः ।

३५ - ४९ - अथ क्रियमाणे अपि गुणग्रहणे कस्मात् एव अत्र त्रिमात्रचतुर्मात्राणाम् स्थाने त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति ।

३६ - ४९ - तपरत्वात् ने ते स्मृताः ।

३७ - ४९ - तपरे गुणवृद्धी ।

३८ - ४९ - ननु च भोः तः परः यस्मात् सः अयम् तपरः ।

३९ - ४९ - न इति आह ।

४० - ४९ - तात् अपि परः तपरः इति ।

४१ - ४९ - यदि तात् अपि परः तपरः ऋ̄दोः अप् इति इह एव स्यात् ।

४२ - ४९ - यवः स्तवः ।

४३ - ४९ - लवः पवः इति अत्र न स्यात् ।

४४ - ४९ - न एषः तकारः ।

४५ - ४९ - कः तर्हि ।

४६ - ४९ - दकारः ।

४७ - ४९ - किम् दकारे प्रयोजनम् ।

४८ - ४९ - अथ किम् तकारे प्रयोजनम् ।

४९ - ४९ - यदि असन्देहार्थः तकारः दकारः अपि ।

१ - १७ - गुणे ङिशीताम् उपसङ्ख्यानम् दीर्घत्वबाधनार्थम् ।

२ - १७ - गुणे ङिशीताम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - १७ - ङि ।

४ - १७ - वृक्षे इन्द्रः , प्लक्षे इन्द्रः ।

५ - १७ - शी ।

६ - १७ - ये इन्द्रम् , ते इन्द्रम् ।

७ - १७ - इट् ।

८ - १७ - अपचे इन्द्रम् , अयजे इन्द्रम् ।

९ - १७ - किम् प्रयोजनम् ।

१० - १७ - दीर्घत्वबाधनार्थम् ।

११ - १७ - सवर्णदीर्घत्वम् मा भूत् इति ।

१२ - १७ - न वा बहिरङ्गलक्षणत्वात् ।

१३ - १७ - न वा कर्तव्यम् ।

१४ - १७ - किम् कारणम् ।

१५ - १७ - बहिरङ्गलक्षणत्वात् ।

१६ - १७ - बहिरङ्गलक्षणम् सवर्णदीर्घत्वम् ।

१७ - १७ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

१ - ८ - आत् एकः चेत् गुणः केन ।

२ - ८ - स्थाने अन्तरतमः हि सः ।

३ - ८ - ऐदौतौ न एचि तौ उक्तौ ।

४ - ८ - ऋकारः न उभयान्तरः ।

५ - ८ - आकारः न ऋति धातौ सः ।

६ - ८ - प्लुतः च विषये स्मृतः ।

७ - ८ - आन्तर्यात् त्रिमात्रचतुर्मात्राः ।

८ - ८ - तपरत्वात् ने ते स्मृताः ।

१ - २७ - किम् इदम् एत्येधत्योः रूपग्रहणम् आहोस्वित् धातुग्रहणम् ।

२ - २७ - किम् च अतः ।

३ - २७ - यदि रूपग्रहणम् सिद्धम् उपैति , प्रैति ।

४ - २७ - उपैषि , प्रैषि इति न सिध्यति ।

५ - २७ - अथ धातुग्रहणम् सिद्धम् एतत् भवति ।

६ - २७ - किम् तर्हि इति ।

७ - २७ - इणि इकारादौ वृद्धिप्रतिषेधः ।

८ - २७ - इणि इकारादौ वृद्धेः प्रतिषेधः वक्तव्यः ।

९ - २७ - उपेतः प्रेतः इति ।

१० - २७ - योगविभागात् सिद्धम् ।

११ - २७ - योगविभागः करिष्यते ।

१२ - २७ - वृद्धिः एचि ।

१३ - २७ - ततः एत्येधत्योः ।

१४ - २७ - एत्येधत्योः च एचि वृद्धिः भवति ।

१५ - २७ - तत ऊठि ।

१६ - २७ - ऊठि च वृद्धिः भवति ।

१७ - २७ - एवम् अपि आ इतः एतः ।

१८ - २७ - उपेतः , प्रेतः इति अत्र अपि प्राप्नोति ।

१९ - २७ - आङि पररऊपम् अत्र बाधकम् भविष्यति ।

२० - २७ - न अप्राप्ते पररूपम् इयम् वृद्धिः आरभ्यते ।

२१ - २७ - सा यथा एङि पररूपम् बाधते एवम् आङि पररूपम् बाधेत ।

२२ - २७ - न बाधते ।

२३ - २७ - किम् कारणम् ।

२४ - २७ - येन न अप्राप्ते तस्य बाधनम् भवति ।

२५ - २७ - न च अप्राप्ते एङि पररूपम् इयम् वृद्धिः आरभ्यते ।

२६ - २७ - आङि पररूपे पुनः प्राप्ते च अप्राप्ते च ।

२७ - २७ - अथवा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति इयम् वृद्धिः एङि पररूपम् बाधिष्यते न आङि पररूपम् ।

१ - २७ - अक्षात् ऊहिन्याम् ।

२ - २७ - अक्षात् ऊहिन्याम् वृद्धिः वक्तव्या ।

३ - २७ - अक्षौहिणी ।

४ - २७ - प्रात् ऊहोढोढ्येषैष्येषु ।

५ - २७ - प्रात् ऊह, ऊढ, ऊढि, एष, एष्य इति एतेषु वृद्धिः वक्तव्या ।

६ - २७ - प्रौहः , प्रौढः , प्रुढिः , प्रैषः , प्रैष्यः ।

७ - २७ - स्वात् ईरेरिणोः ।

८ - २७ - स्वात् ईर , ईरिन् इति एतयोः वृद्धिः वक्तव्या ।

९ - २७ - स्वैरः , स्वैरी ।

१० - २७ - ईरिन्ग्रहणम् शक्यम् अकर्तुम् ।

११ - २७ - कथम् स्वरी इति ।

१२ - २७ - इनिना एतत् मत्वर्थीयेन सिद्धम् ।

१३ - २७ - स्वैरः अस्य अस्ति इति स्वैरी ।

१४ - २७ - ऋते च तृतीयासमासे ।

१५ - २७ - ऋते च तृतीयासमासे वृद्धिः वक्तव्या ।

१६ - २७ - सुखार्तः , दुःखार्तः ।

१७ - २७ - ऋते इति किम् ।

१८ - २७ - सुखेतः , दुःखेतः ।

१९ - २७ - तृतीयाग्रहणम् किम् ।

२० - २७ - परमर्तः ।

२१ - २७ - समासे इति किम् ।

२२ - २७ - सुखेनर्तः ।

२३ - २७ - प्रवत्सतरकम्बल्वसनानाम् च ऋणे ।

२४ - २७ - प्रवत्सतरकम्बल्वसनानाम् च ऋणे वृद्धिः वक्तव्या ।

२५ - २७ - प्रार्णम् , वत्सतराणम् , वसनार्णम् ।

२६ - २७ - ऋणदशाभ्याम् च ।ऋणदशाभ्याम् च वृद्धिः वक्तव्या ।

२७ - २७ - ऋणार्णम् , दशार्णम् ।

१ - ११ - किमर्थः चकारः ।

२ - ११ - वृद्धेः अनुकर्षणार्थः ।

३ - ११ - न एतत् अस्ति प्रयोजनम् ।

४ - ११ - प्रकृता वृद्धिः अनुवर्तिष्यते ।

५ - ११ - इदम् तर्हि प्रयोजनम् ।

६ - ११ - आतः अचि वृद्धिः एव यथा स्यात् ।

७ - ११ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

८ - ११ - किम् च अन्यत् प्राप्नोति ।

९ - ११ - पररूपम् ।

१० - ११ - उसि ओमाङ्क्षु आटः पररूपप्रतिषेधम् चोदयिष्यति ।

११ - ११ - सः न वक्तव्यः भवति ।

१ - १६ - धातौ इति किमर्थम् ।

२ - १६ - इह मा भूत् ।

३ - १६ - प्रर्षभम् वनम् ।

४ - १६ - उपसर्गात् वृद्धिविधौ धातुग्रहणे उक्तम् ।

५ - १६ - किम् उक्तम् ।

६ - १६ - गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः प्रादयः तम् प्रति इति वचनम् इति ।

७ - १६ - क्रियमाणे अपि धातुग्रहणे प्रर्च्छकः इति प्राप्नोति ।

८ - १६ - यत्क्रियायुक्ताः प्रादयः तम् प्रति इति वचनात् न भवति ।

९ - १६ - इदम् तर्हि प्रयोजनम् ।

१० - १६ - उपसर्गात् ऋति धातौ वृद्धिः एव यथा स्यात् ।

११ - १६ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

१२ - १६ - किम् च अन्यत् प्राप्नोति ।

१३ - १६ - ह्रस्वत्वम् ।

१४ - १६ - ऋति अकः इति ।

१५ - १६ - ऋति ह्रस्वात् उपसर्गात् वृद्धिः पूर्वविप्रतिषेधेन इति चोदयिष्यति ।

१६ - १६ - सः न वक्तव्यः भवति ।

१ - १८८ - छे तुकः सम्बुद्धिगुणः ।

२ - १८८ - छे तुक् भवति इति अस्मात् सम्बुद्धिगुणः भवति विप्रतिषेधेन ।

३ - १८८ - छे तुक् भवति इति अस्य अवकाशः ।

४ - १८८ - इच्छति , गच्छति ।

५ - १८८ - सम्बुद्धिगुणस्य अवकाशः ।

६ - १८८ - अग्ने, वायो ।

७ - १८८ - इह उभयम् प्राप्नोति ।

८ - १८८ - अग्नेच् छत्रम् , अग्ने छत्रम् , वायोच् छत्रम् , वायो छत्रम् ।

९ - १८८ - सम्बुद्धिगुणः भवति विप्रतिषेधेन ।

१० - १८८ - सः तर्हि विप्रतिषेधः वक्तव्यः ।

११ - १८८ - न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यः ।

१२ - १८८ - किम् काऋअणम् ।

१३ - १८८ - बहिरङ्गलक्षणत्वात् ।

१४ - १८८ - बहिरङ्गलक्षणः तुक् अन्तरङ्गलक्षणः सम्बुद्धिगुणः ।

१५ - १८८ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

१६ - १८८ - अन्तरेण विप्रतिषेधम् अन्तरेण अपि च एताम् परिभाषाम् सिद्धम् ।

१७ - १८८ - कथम् ।

१८ - १८८ - इदम् इह सम्प्रधार्यम् ।

१९ - १८८ - सम्बुद्धिलोपः क्रियताम् गुणः इति ।

२० - १८८ - किम् अत्र कर्तव्यम् ।

२१ - १८८ - परत्वात् गुणः ।

२२ - १८८ - नित्यः सम्बुद्धिलोपः ।

२३ - १८८ - कृते अपि गुणे प्राप्नोति अकृते अपि ।

२४ - १८८ - गुणः अपि नित्यः ।

२५ - १८८ - कृते अपि समुबुद्धिलोपे प्राप्नोति अकृते अपि ।

२६ - १८८ - अनित्यः गुणः ।

२७ - १८८ - न हि कृते सम्बुद्धिलोपे प्राप्नोति ।

२८ - १८८ - तावति एव छेन आनन्तर्यम् ।

२९ - १८८ - तत्र तुका भवितव्यम् ।

३० - १८८ - तस्मात् सुष्ठु उच्यते ।

३१ - १८८ - छे तुकः सम्बुद्धिगुणः ।

३२ - १८८ - न वा बहिरङ्गलक्षणत्वात् इति ।

३३ - १८८ - सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च ।

३४ - १८८ - सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन ।

३५ - १८८ - सम्प्रसारणदीर्घत्वस्य अवकाशः ।

३६ - १८८ - हूतः , जीनः , संवीतः , शूनः ।

३७ - १८८ - तुकः अवकाशः ।

३८ - १८८ - अग्निचित् , सोमसुत् ।

३९ - १८८ - इह उभयम् प्राप्नोति ।

४० - १८८ - परिवीषु , शकहूषु ।

४१ - १८८ - णिलोपस्य अवकाशः ।कारणा , हारणा ।

४२ - १८८ - तुकः सः एव ।

४३ - १८८ - इह उभयम् प्राप्नोति ।

४४ - १८८ - प्रकार्य गतः ।

४५ - १८८ - प्रहार्य गतः ।

४६ - १८८ - अल्लोपस्य अवकाशः ।

४७ - १८८ - चिकीर्षिता , जिहीर्षिता ।

४८ - १८८ - तुकः सः एव ।

४९ - १८८ - इह उभयम् प्राप्नोति ।

५० - १८८ - प्रचिकीर्ष्य गतः , प्रजिहीर्ष्य गतः ।

५१ - १८८ - अभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन ।

५२ - १८८ - के पुनः अभ्यासगुणादयः ।

५३ - १८८ - ह्रस्वत्वात्त्वेत्त्वगुणाः ।

५४ - १८८ - ह्रस्वत्वस्य अवकाशः ।

५५ - १८८ - पपतुः , पपुः , तस्थतुः , तस्थुः ।

५६ - १८८ - तुकः सः एव ।

५७ - १८८ - इह उभयम् प्राप्नोति ।

५८ - १८८ - अपचच्छतुः , अपचच्छुः ।

५९ - १८८ - अत्त्वस्य अवकाशः ।

६० - १८८ - चक्रतुः , चक्रुः ।

६१ - १८८ - तुकः सः एव ।

६२ - १८८ - इह उभयम् प्राप्नोति ।

६३ - १८८ - अपचच्छृदतुः , अपचच्छृदुः ।

६४ - १८८ - इत्त्वस्य अवकाशः ।

६५ - १८८ - पिपक्षति , यियक्षति ।

६६ - १८८ - तुकः सः एव ।

६७ - १८८ - इह उभयम् प्राप्नोति ।

६८ - १८८ - चिच्छादयिषति , चिच्छर्दयिषति ।

६९ - १८८ - गुणस्य अवकाशः ।

७० - १८८ - लोलूयते , बेभिद्यते ।

७१ - १८८ - तुकः सः एव ।

७२ - १८८ - इह उभयम् प्राप्नोति ।

७३ - १८८ - चेच्छिद्यते , चोच्छुप्यते ।

७४ - १८८ - यणदेशात् आत् गुणः ।

७५ - १८८ - यणदेशात् आत् गुणः भवति विप्रतिषेधेन ।

७६ - १८८ - यणदेशस्य अवकाशः ।

७७ - १८८ - दधि अत्र , मधु अत्र ।

७८ - १८८ - आत् गुणस्य अवकाशः ।

७९ - १८८ - खट्वेन्द्रः , खट्वोदकम् ।

८० - १८८ - इह उभयम् प्राप्नोति ।

८१ - १८८ - वृक्षः अत्र, प्लक्शः अत्र ।

८२ - १८८ - इरुर्गुणवृद्धिविधयः च ।

८३ - १८८ - इरुर्गुणवृद्धिविधयः च यणदेशात् भवन्ति विप्रतिषेधेन ।

८४ - १८८ - इरुरोः अवकाशः ।

८५ - १८८ - आस्तीर्णम् , निपूर्ताः पिण्डाः ।

८६ - १८८ - यणदेशस्य अवकाशः ।

८७ - १८८ - चक्रतुः , चक्रुः ।

८८ - १८८ - इह उभयम् प्राप्नोति ।

८९ - १८८ - दूरे हि अध्वा जगुरिः ।

९० - १८८ - मित्रावरुणौ ततुरिः ।

९१ - १८८ - किरति , गिरति ।

९२ - १८८ - गुणवृद्ध्योः अवकाशः ।

९३ - १८८ - चेता , गौः ।

९४ - १८८ - यणदेशस्य सः एव ।

९५ - १८८ - इह उभयम् प्राप्नोति ।

९६ - १८८ - चयनम् , चायकः , लवनम् , लावकः ।

९७ - १८८ - भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात् च ।

९८ - १८८ - भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात् च यणदेशात् च भवन्ति विप्रतिषेधेन ।

९९ - १८८ - भलोपस्य अवकाशः ।

१०० - १८८ - गार्ग्यः , वात्स्यः ।

१०१ - १८८ - एकादेशयणादेशयोः अवकाशः ।

१०२ - १८८ - दधीन्द्रः , मधूदकम् ।

१०३ - १८८ - दधि अत्र , मधु अत्र. इह उभयम् प्राप्नोति ।

१०४ - १८८ - दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः ।

१०५ - १८८ - अचि भलोपः एकादेशात् भवति विप्र्तिषेधेन ।

१०६ - १८८ - अचि भलोपस्य अवकाशः ।

१०७ - १८८ - दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः ।

१०८ - १८८ - एकादेशस्य अवकाशः ।

१०९ - १८८ - दण्डाग्रम् , क्षुपाग्रम् ।

११० - १८८ - इह उभयम् प्राप्नोति ।

१११ - १८८ - गाङ्गेयः गाङ्गः ।

११२ - १८८ - धातुस्वरस्य अवकाशः ।

११३ - १८८ - पचति , पठति ।

११४ - १८८ - एकादेशयणादेशयोः सः एव ।

११५ - १८८ - इह उभयम् प्राप्नोति ।

११६ - १८८ - श्र्यर्थम् , श्रीषा ।

११७ - १८८ - प्रातिपदिकस्वरस्य अवकाशः ।

११८ - १८८ - आम्रः ।

११९ - १८८ - एकादेशयणादेशयोः सः एव ।

१२० - १८८ - इह उभयम् प्राप्नोति ।

१२१ - १८८ - अग्न्युदकम् , वृक्षार्थम् ।

१२२ - १८८ - प्रत्ययस्वरस्य अवकाशः ।

१२३ - १८८ - चिकीर्षुः , औपगवः ।

१२४ - १८८ - एकादेशयणादेशयोः सः एव ।

१२५ - १८८ - इह उभयम् प्राप्नोति ।

१२६ - १८८ - चिकीर्षुअर्थम् , औपगवार्थम् ।

१२७ - १८८ - समासान्तोदात्तस्य अवकाशः ।

१२८ - १८८ - राजपुरुषः , ब्राह्मणकम्बलः ।

१२९ - १८८ - एकादेशयणादेशयोः सः एव ।

१३० - १८८ - इह उभयम् प्राप्नोति ।

१३१ - १८८ - राजवैद्यर्थम् , राजवैदी ईहते ।

१३२ - १८८ - उदात्तनिवृत्तिस्वरस्य अवकाशः ।

१३३ - १८८ - नदी , कुमारी ।

१३४ - १८८ - एकादेशयणादेशयोः सः एव ।

१३५ - १८८ - इह उभयम् प्राप्नोति ।

१३६ - १८८ - कुमार्यर्थम् , कुमारी ईहते ।

१३७ - १८८ - अल्लोपाल्लोपौ च आर्धधातुके ।

१३८ - १८८ - अल्लोपाल्लोपौ च आर्धधातुके एकादेशात् भवतः विप्रतिषेधेन ।

१३९ - १८८ - अल्लोपस्य अवकाशः ।

१४० - १८८ - चिकीर्षिता , जिहीर्षिता ।

१४१ - १८८ - एकादेशस्य अवकाशः ।

१४२ - १८८ - पचन्ति , पठन्ति ।

१४३ - १८८ - इह उभयम् प्राप्नोति ।

१४४ - १८८ - चिकीर्षकः , जिहीर्षकः ।

१४५ - १८८ - आल्लोपस्य अवकाशः ।

१४६ - १८८ - पपिः सोमम् , ददिः गः ।

१४७ - १८८ - एकादेशस्य अवकाशः ।

१४८ - १८८ - यान्ति , वान्ति ।

१४९ - १८८ - इह उभयम् प्राप्नोति ।

१५० - १८८ - ययतुः , ययुः ।

१५१ - १८८ - इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराः च ।

१५२ - १८८ - इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराः च एकादेशयणादेशाभ्याम् भवन्ति विप्रतिषेधेन ।

१५३ - १८८ - इयङुवङोः अवकाशः ।

१५४ - १८८ - श्रियौ , श्रियः , भ्रुवौ , भ्रुवः ।

१५५ - १८८ - एकादेशयणादेशयोः सः एव ।

१५६ - १८८ - इह उभयम् प्राप्नोति ।

१५७ - १८८ - चिक्षियिव , चिक्षियिम , लुलुवतुः , लुलुवुः , पुपुवतुः , पुपुवुः ।

१५८ - १८८ - गुणवृद्ध्योः अवकाशः ।

१५९ - १८८ - चेता , गौः ।

१६० - १८८ - एकादेशयणादेशयोः सः एव ।

१६१ - १८८ - इह उभयम् प्राप्नोति ।

१६२ - १८८ - साधुचायी , सुचायी , नग्नम्भावुकः अध्वर्युः , शयिता , शयितुम् ।

१६३ - १८८ - टितः अवकाशः ।

१६४ - १८८ - अग्नीनाम् , इन्दूनाम् ।

१६५ - १८८ - एकादेशयणादेशयोः सः एव ।

१६६ - १८८ - इह उभयम् प्राप्नोति ।

१६७ - १८८ - वृक्षाणाम् , प्लक्षाणाम् ।

१६८ - १८८ - कितः अवकाशः ।

१६९ - १८८ - साधुदायी , सुष्ठुदायी ।

१७० - १८८ - एकादेशयणादेशयोः सः एव ।

१७१ - १८८ - इह उभयम् प्राप्नोति ।

१७२ - १८८ - दायकः , धायकः ।

१७३ - १८८ - मितः अवकाशः ।

१७४ - १८८ - त्रपुणी , जतुनी ।

१७५ - १८८ - एकादेशयणादेशयोः सः एव ।

१७६ - १८८ - इह उभयम् प्राप्नोति ।

१७७ - १८८ - अस्थीनि , दधीनि , अतिसखीनि ब्राह्मणकुलानि ।

१७८ - १८८ - पूर्वपदविकाराणाम् अवकाशः ।

१७९ - १८८ - होतापोतारौ ।

१८० - १८८ - एकादेशयणादेशयोः सः एव ।

१८१ - १८८ - इह उभयम् प्राप्नोति ।

१८२ - १८८ - नेष्टोद्गातारौ आग्नेन्द्रम् ।

१८३ - १८८ - उत्तरपदविकाराः च इति वक्तव्यम् ।

१८४ - १८८ - उत्तरपदविकाराणाम् अवकाशः ।

१८५ - १८८ - समीपम् , दुरीपम् ।

१८६ - १८८ - एकादेशयणादेशयोः सः एव ।

१८७ - १८८ - इह उभयम् प्राप्नोति ।

१८८ - १८८ - प्रेपम् , परेपम् ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP