पाद १ - खण्ड ५९

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १३० - एकाचः इति किम् अयम् बहुव्रीहिः ।

२ - १३० - एकः अच् अस्मिन् सः एकाच् ।

३ - १३० - एकाचः इति ।

४ - १३० - आहोस्वित् तत्पुरुषः अयम् समानाधिकरणः ।

५ - १३० - एकः अच् एकाच् ।

६ - १३० - एकाचः ।

७ - १३० - किम् च अतः ।

८ - १३० - यदि बहुव्रीहिः सिद्धम् पपाच पपाठ ।

९ - १३० - इयाय ।

१० - १३० - आर इति न सिध्यति ।

११ - १३० - अथ तत्पुरुषः समानाधिकरणः सिद्धम् इयाय ।

१२ - १३० - आर इति ।

१३ - १३० - पपाच पपाठ इति न सिध्यति ।

१४ - १३० - अतः उत्तरम् पठति ।

१५ - १३० - एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः ।

१६ - १३० - एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः अयम् ।

१७ - १३० - एकवर्णेषु कथम् ।

१८ - १३० - एकवर्णेषु व्यपदेशिवद्वचनात् ।

१९ - १३० - व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् ।

२० - १३० - एवम् एकवर्णेषु द्विर्वचनम् भविष्यति ।

२१ - १३० - एकाचः द्वे भवतः इति उच्यते ।

२२ - १३० - तत्र न ज्ञायते कस्य एकाचः द्वे भवतः इति ।

२३ - १३० - वक्ष्यति लिटि धातोः अनभ्यासस्य इति ।

२४ - १३० - तेन धातोः एकाचः इति विज्ञायते ।

२५ - १३० - यदि धातोः एकाचः सिद्धम् पपाच पपाठ ।

२६ - १३० - जजागार पुपुत्रीयिषति इति न सिध्यति ।

२७ - १३० - धातोः इति न एषा एकाच्समानाधिकरणा षष्ठी ।

२८ - १३० - धातोः एकाचः इति ।

२९ - १३० - किम् तर्हि अवयवयोगा एषा षष्ठी ।

३० - १३० - धातोः यः एकाच् अवयवः इति ।

३१ - १३० - अवयवयोगा एषा षष्ठी इति चेत् सिद्धम् जजागार पुपुत्रीयिषति इति ।

३२ - १३० - पपाच पपाठ इति न सिध्यति ।

३३ - १३० - एषः अपि व्यपदेशिवद्भावेन धातोः एकाच् अवयवः भवति ।

३४ - १३० - एकाचः द्वे प्रथमस्य इति उच्यते ।

३५ - १३० - तेन यत्र एव प्रथमः च अप्रथमः च तत्र द्विर्वचनम् स्यात् ।

३६ - १३० - जजागार पुपुत्रीयिषति इति ।

३७ - १३० - पपाच पपाठ इति अत्र न स्यात् ।

३८ - १३० - प्रथमत्वे च ।

३९ - १३० - प्रथमत्वे च किम् ।

४० - १३० - व्यपदेशिवद्वचनात् सिद्धम् इति एव ।

४१ - १३० - सः तर्हि व्यपदेशिवद्भावः वक्तव्यः ।

४२ - १३० - न वक्तव्यः ।

४३ - १३० - उक्तम् वा ।

४४ - १३० - किम् उक्तम् ।

४५ - १३० - तत्र व्यपदेशिवद्वचनम् ।

४६ - १३० - एकाचः द्वे प्रथमार्थम् ।

४७ - १३० - षत्वे च आदेशसम्प्रत्ययार्थम् ।

४८ - १३० - अवचनात् लोकविज्ञानात् सिद्धम् इति एव ।

४९ - १३० - योगविभागः वा ।

५० - १३० - अथ वा योगविभागः करिष्यते ।

५१ - १३० - एकाचः द्वे भवतः ।

५२ - १३० - किमर्थः योगविभागः ।

५३ - १३० - एकाज्मात्रस्य द्विर्वचनार्थः ।

५४ - १३० - एकाज्मात्रय्त द्विर्वचनम् यथा स्यात् ।

५५ - १३० - इयाय पपाच ।

५६ - १३० - ततः प्रथमस्य ।

५७ - १३० - प्रथमस्य एकाचः द्वे भवतः ।

५८ - १३० - इदम् इदानीम् किमर्थम् ।

५९ - १३० - नियमाऋथम् ।

६० - १३० - यत्र प्रथमः च अप्रथमः च अस्ति तत्र प्रथमस्य एकाचः द्विर्वचनम् यथा स्यात् ।

६१ - १३० - अप्रथमस्य मा भूत् ।

६२ - १३० - जजागार पुपुत्रीयिषति इति ।

६३ - १३० - एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनप्रसङ्गः ।

६४ - १३० - एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनम् प्राप्नोति ।

६५ - १३० - नेनिजति इति अत्र निज्शब्दः अपि एकाच् इज्शब्दः अपि एकाच् इकारः अपि एकाच् निशब्दः अपि ।

६६ - १३० - तत्र निज्शब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः च न सन्ति ।

६७ - १३० - इज्शब्दस्य द्विर्वचने रूपम् न सिध्यति दोषाः च न सन्ति ।

६८ - १३० - इकारस्य द्विर्वचने रूपम् न सिधति दोषाः च न सन्ति ।

६९ - १३० - निशब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः तु सन्ति ।

७० - १३० - तत्र कः दोषः ।

७१ - १३० - तत्र जुस्भाववचनम् ।

७२ - १३० - तत्र जुस्भावः वक्तव्यः ।

७३ - १३० - अनेनिजुः ।

७४ - १३० - पर्यवेविषुः ।

७५ - १३० - अभ्यस्तात् झेः जुस्भावः भवति इति जुस्भावः न प्राप्नोति जकारेणव्यवधानात् ।

७६ - १३० - स्वरः च ।

७७ - १३० - स्वरः च न सिध्यति ।

७८ - १३० - नेनिजति ।

७९ - १३० - यत् परिवेविषति इति ।

८० - १३० - अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति ।

८१ - १३० - अद्भावः च ।

८२ - १३० - अद्भावः च न सिध्यति ।

८३ - १३० - नेनिजति ।

८४ - १३० - परिवेविषति इति ।

८५ - १३० - अभ्यस्तात् इति अद्भावः न प्राप्नोति ।

८६ - १३० - नुम्प्रतिषेधः च ।

८७ - १३० - नुम्प्रतिषेधः च न सिध्यति ।

८८ - १३० - नेनिजत् ।

८९ - १३० - परिवेविषत् ।

९० - १३० - न अभ्यास्तात् शतुः इत् नुम्प्रतिषेधः न प्राप्नोति जकारेणव्यवधानात् ।

९१ - १३० - शास्त्रहानिः च ।

९२ - १३० - शास्त्रहानिः च भवति ।

९३ - १३० - समुदायैकाचः शास्त्रम् हीयते ।

९४ - १३० - सिद्धम् तु तत्समुदायैकाच्त्वात् शास्त्राहानेः ।

९५ - १३० - सिद्धम् एतत् ।

९६ - १३० - कथम् ।

९७ - १३० - तत्समुदायैकाच्त्वात् ।

९८ - १३० - किम् इदम् तत्समुदायैकाच्त्वात् इति ।

९९ - १३० - तस्य समुदायः तत्समुदायः ।

१०० - १३० - एकाज्भावः एकाच्त्वम् ।

१०१ - १३० - तत्समुदायस्य एकाच्त्वम् तत्समुदायैकाच्त्वम् ।

१०२ - १३० - तत्समुदायैकाच्त्वात् ।

१०३ - १३० - तत्समुदायैकाचः द्विर्वचनम् भविष्यति ।

१०४ - १३० - कुतः ।

१०५ - १३० - शास्त्राहानेः ।

१०६ - १३० - एवम् हि शास्त्रम् अहीनम् भवति ।

१०७ - १३० - ननु च समुदायैकाचः द्विर्वचने क्रियमाणे अपि अवयवैकाचः शास्त्रम् हीयते ।

१०८ - १३० - न हीयते ।

१०९ - १३० - किम् कारणम् ।

११० - १३० - अवयवात्मकत्वात् समुदायस्य ।

१११ - १३० - अवयवात्मकः समुदायः ।

११२ - १३० - अभ्यन्तरः हि समुदाये अवयवः ।

११३ - १३० - तत् यथा वृक्षः प्रचलन् सहावयवैः प्रचलति ।

११४ - १३० - तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनम् अन्यपदार्थत्वात् ।

११५ - १३० - तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनम् प्राप्नोति ।

११६ - १३० - आटतुः ।

११७ - १३० - आटुः ।

११८ - १३० - किम् कारणम् ।

११९ - १३० - अन्यपदार्थत्वात् बहुव्रीहेः ।

१२० - १३० - अन्यपदार्थे बहुव्रीहिः वर्तते ।

१२१ - १३० - तेन यत् अन्यत् अचः तस्य द्विर्वचनम् स्यात् ।

१२२ - १३० - तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः सन्ति सः आनीयते न गावः ।

१२३ - १३० - सिद्धम् तु तद्गुणसंविज्ञानात् पाणिनेः यथा लोके ।

१२४ - १३० - सिद्धम् एतत् ।

१२५ - १३० - कथम् ।

१२६ - १३० - तद्गुणसंविज्ञानात् भगवतः पाणिनेः आचार्यस्य यथा लोके ।

१२७ - १३० - लोके शुक्लवाससम् आनय ।

१२८ - १३० - लोहितोष्णीषाः प्रचरन्ति इति ।

१२९ - १३० - तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

१३० - १३० - एवम् इह अपि ।

१ - ८७ - अथ यस्य द्विर्वचनम् आरभ्यते किम् तस्य स्थाने भवति आहोस्वित् द्विःप्रयोगः इति ।

२ - ८७ - कः च अत्र विशेषः ।

३ - ८७ - स्थाने द्विर्वचने णिलोपवचनम् समुदायादेशत्वात् ।

४ - ८७ - स्थाने द्विर्वचने णिलोपः वक्तव्यः ।

५ - ८७ - आटिटत् ।

६ - ८७ - आशिशत् ।

७ - ८७ - किम् कारणम् ।

८ - ८७ - समुदायादेशत्वात् ।

९ - ८७ - समुदायस्य समुदायः आदेशः ।

१० - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययसमुदायस्य नष्टः णिः भवति इति णेः अनिटि इति णिलोपः न प्राप्नोति ।

११ - ८७ - इदम् इह सम्प्रधार्यम् ।

१२ - ८७ - द्विर्वचनम् क्रियताम् णिलोपः इति किम् अत्र कर्तव्यम् ।

१३ - ८७ - परत्वात् णिलोपः ।

१४ - ८७ - नित्यम् द्विर्वचनम् ।

१५ - ८७ - कृते अपि णिलोपे प्राप्नोति अकृते अपि ।

१६ - ८७ - द्विर्वचनम् अपि नित्यम् ।

१७ - ८७ - अन्यस्य कृते णिलोपे प्राप्नोति अन्यस्य अकृते ।

१८ - ८७ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

१९ - ८७ - नित्यम् एव द्विर्वचनम् ।

२० - ८७ - कथम् ।

२१ - ८७ - रूपस्य स्थानिवत्वात् ।

२२ - ८७ - यत् च सन्यङन्तस्य द्विर्वचने ।

२३ - ८७ - यत् च सन्यङन्तस्य द्विर्वचने चोद्यम् तत् इह अपि चोद्यम् ।

२४ - ८७ - किम् पुनः तत् ।

२५ - ८७ - सन्यङन्तस्य चेत् अशेः सनि अनिटः ।

२६ - ८७ - दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् ।

२७ - ८७ - आबृध्योः च अभ्यस्तविप्रतिषेधः ।

२८ - ८७ - सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् इति ।

२९ - ८७ - अस्तु तर्हि द्विःप्रयोगः द्विर्वचनम् ।

३० - ८७ - द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्ववचनम् लिटि ।

३१ - ८७ - द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् ।

३२ - ८७ - नेमतुः ।

३३ - ८७ - नेमुः ।

३४ - ८७ - सेहे ।

३५ - ८७ - सेहाते ।

३६ - ८७ - सहिरे ।

३७ - ८७ - अनादेशादेः इति प्रतिषेधः प्राप्नोति ।

३८ - ८७ - स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।

३९ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः आदेशादिः भवति ।

४० - ८७ - द्विःप्रयोगे अपि द्विर्वचने सति न दोषः ।

४१ - ८७ - वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनम् ।

४२ - ८७ - लिटि यः आदेशादिः तदादेः न इति ।

४३ - ८७ - इड्वचनम् च यङ्लोपे ।

४४ - ८७ - इट् च यङ्लोपे वक्तव्यः ।

४५ - ८७ - बेभिदिता ।

४६ - ८७ - बेभिदितुम् ।

४७ - ८७ - एकाचः उपदेशे अनुदात्तात् इति इट्प्रतिषेधः प्राप्नोति ।

४८ - ८७ - स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।

४९ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः एकाच् उपदेशे अनुदात्तः ।

५० - ८७ - द्विःप्रयोगे अपि द्विर्वचने सति न दोषः ।

५१ - ८७ - एकाज्ग्रहणेन अङ्गम् विशेषयिष्यामः ।

५२ - ८७ - एकाचः अङ्गात् इति ।

५३ - ८७ - ननु च एकैकम् अत्र अङ्गम् ।

५४ - ८७ - समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति ।

५५ - ८७ - कुतः एतत् ।

५६ - ८७ - शास्त्राहानेः ।

५७ - ८७ - एवम् हि शास्त्रम् अहीनम् भवति । इड्दीर्घप्रतिषेधः च ।

५८ - ८७ - इटः दीर्घत्वस्य च प्रतिषेधः वक्तव्यः ।

५९ - ८७ - जरीगृहिता ।

६० - ८७ - जरीगृहितुम् ।

६१ - ८७ - ग्रहः अलिटि दीर्घः इति दीर्घत्वम् प्राप्नोति ।

६२ - ८७ - स्थाने पुनः द्विर्वचने समुदायस्य समुदायः आदेशः ।

६३ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः ग्रहिः ।

६४ - ८७ - द्विःप्रयोगे अपि द्विर्वचने न दोषः ।

६५ - ८७ - ग्रहिणा अङ्गम् विशेषयिष्यामः ।

६६ - ८७ - ग्रहेः अङ्गात् इति ।

६७ - ८७ - ननु च एकैकम् अत्र अङ्गम् ।

६८ - ८७ - समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति ।

६९ - ८७ - कुतः एतत् ।

७० - ८७ - शास्त्राहानेः ।

७१ - ८७ - एवम् हि शास्त्रम् अहीनम् भवति । पदादिविधिप्रतिषेधः च ।

७२ - ८७ - पदादिलक्षण विधेः प्रतिषेधः वक्तव्यः ।

७३ - ८७ - सिषेच ।

७४ - ८७ - सुष्वाप ।

७५ - ८७ - सात्पदाद्योः इति षत्वप्रतिषेधः प्राप्नोति ।

७६ - ८७ - स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।

७७ - ८७ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः पदादिः भवति ।

७८ - ८७ - द्विःप्रयोगे च अपि द्विर्वचने न दोषः ।

७९ - ८७ - सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः ।

८० - ८७ - यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् तिङन्तम् च ।

८१ - ८७ - ननु च एकैकस्मात् [अपि अत्र (ऋ)] सुप्तिङ्विधिः ।

८२ - ८७ - समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा भविष्यति ।

८३ - ८७ - कुतः एतत् ।

८४ - ८७ - शास्त्राहानेः ।

८५ - ८७ - एवम् हि शास्त्रम् अहीनम् भवति । तौ एव सुप्तिङौ ततः परौ सा एव च प्रकृतिः आद्या ।

८६ - ८७ - आदिग्रहणम् प्रकृतम् ।

८७ - ८७ - समुदायपदत्वम् एतेन.

१ - १० - द्वितीयस्य इति अवचनम् अजादेः इति कर्मधारयात् पञ्चमी ।

२ - १० - द्वितीयस्य इति शक्यम् अवक्तुम् ।

३ - १० - कथम् ।

४ - १० - अजादेः इति न एषा बहुव्रीहेः षष्ठी ।

५ - १० - अच् आदिः यस्य सः अयम् अजादिः ।

६ - १० - अजादेः ।

७ - १० - किम् तर्हि कर्मधारयात् पञ्चमी ।

८ - १० - अच् आदिः अजादिः ।

९ - १० - अजादेः परस्य इति ।

१० - १० - तत्र अन्तरेण द्वितीयग्रहणम् द्वितीयस्य एव भविष्यति ।

१ - ९९ - द्वितीयद्विर्वचने प्रथमनिवृत्तिः प्राप्तत्वात् ।

२ - ९९ - द्वितीयद्विर्वचने प्रथमस्य निवृत्तिः वक्तव्या ।

३ - ९९ - अटिटिषति ।

४ - ९९ - अशिशिषति इति ।

५ - ९९ - किम् कारणम् ।

६ - ९९ - प्राप्तत्वात् ।

७ - ९९ - प्राप्नोति एकाचः द्वे प्रथमस्य इति ।

८ - ९९ - ननु च द्वितीयद्विर्वचनम् प्रथमद्विर्वचनम् बाधिष्यते ।

९ - ९९ - कथम् अन्यस्य उच्यमानस्य बाधकम् स्यात् ।

१० - ९९ - असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।

११ - ९९ - न वा प्रथमविज्ञाने हि द्वितीयाप्राप्तिः अद्वितीयत्वात् ।

१२ - ९९ - न वा वक्तव्यम् ।

१३ - ९९ - किम् कारणम् ।

१४ - ९९ - प्रथमविज्ञाने हि सति द्वितीयस्य अप्राप्तिः स्यात् ।

१५ - ९९ - किम् कारणम् ।

१६ - ९९ - अद्वितीयत्वात् ।

१७ - ९९ - न हि इदानीम् प्रथमद्विर्वचने कृते द्वितीयः द्वितीयः भवति ।

१८ - ९९ - कः तर्हि ।

१९ - ९९ - तृतीयः ।

२० - ९९ - तत् यथा द्वयोः आसीनयोः तृतीये उपजाते न द्वितीयः द्वितीयः भवति ।

२१ - ९९ - कः तर्हि ।

२२ - ९९ - तृतीयः ।

२३ - ९९ - न हि किम् चित् उच्यते अकृते द्विर्वचने यः द्वितीयः तस्य भवितव्यम् इति ।

२४ - ९९ - किम् तर्हि कृते द्विर्वचने यः द्वितीयः तस्य भविष्यति ।

२५ - ९९ - अनारम्भसमम् एवम् स्यात् ।

२६ - ९९ - अटेः प्रथमस्य द्विर्वचनम् स्यात् ।

२७ - ९९ - हलादिशेषः ।

२८ - ९९ - द्वितीयस्य द्विर्वचनम् ।

२९ - ९९ - हलादिशेषः ।

३० - ९९ - त्रयाणाम् अकाराणाम् पररूपत्वे अटिषति इति एवम् रूपम् स्यात् ।

३१ - ९९ - न अनारम्भसमम् ।

३२ - ९९ - अटेः प्रथमस्य द्विर्वचनम् ।

३३ - ९९ - हलादिशेषः ।

३४ - ९९ - इत्त्वम् ।

३५ - ९९ - द्वितीयस्य द्विर्वचनम् ।

३६ - ९९ - हलादिशेषः ।

३७ - ९९ - इत्त्वम् ड्वयोः इकारयोः सवर्णदीर्घत्वम् ।

३८ - ९९ - अभ्यासस्य असवर्णे इति इयङादेशः ।

३९ - ९९ - इयटिषति इति एतत् रूपम् यथा स्यात् ।

४० - ९९ - ओणेः च उवणिषति इति ।

४१ - ९९ - न अनिष्टार्था शास्त्रप्रवृत्तिः भवितुम् अर्हति ।

४२ - ९९ - यथा वा आदिविकारे अलः अन्त्यविकाराभावः ।

४३ - ९९ - यथा वा आदिविविधौ अलः अन्त्यविधिः न भवति एवम् द्वितीयद्विर्वचने प्रथमद्विर्वचनम् न भविष्यति ।

४४ - ९९ - विषमः उपन्यासः ।

४५ - ९९ - न अप्राप्ते अलः अन्त्यविधौ आदिविधिः आरभ्यते ।

४६ - ९९ - सः तस्य बाधकः भविष्यति ।

४७ - ९९ - इदम् अपि एवञ्जातीयकम् ।

४८ - ९९ - न अप्राप्ते प्रथमद्विर्वचने द्वितीयद्विर्वचनमारभ्यते ।

४९ - ९९ - तत् बाधकम् भविष्यति ।

५० - ९९ - यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति ।

५१ - ९९ - न एतत् अस्ति ।

५२ - ९९ - सति अपि सम्भवे बाधनम् भवति ।

५३ - ९९ - तत् यथा दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति ।

५४ - ९९ - सति अपि दधिदानस्य सम्भवे तक्रदानम् निवर्तकम् भवति ।

५५ - ९९ - एवम् इह अपि सति अपि सम्भवे प्रथमद्विर्वचनस्य द्वितीयद्विर्वचनम् बाधिष्यते ।

५६ - ९९ - तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः वक्तव्या ।

५७ - ९९ - अटिटिषति इति ।

५८ - ९९ - यथा एव अचः निवृत्तिः भवति एवम् व्यञ्जनस्य अपि प्राप्नोति ।

५९ - ९९ - तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनानिवृत्तिः अशासनात् पूर्वस्य ।

६० - ९९ - तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः सिद्धा ।

६१ - ९९ - कुतः ।

६२ - ९९ - अशासनात् पूर्वस्य ।

६३ - ९९ - न इह वयम् पूर्वस्य प्रतिषेधम् शिष्मः ।

६४ - ९९ - किम् तर्हि द्वितीयस्य द्विर्वचनम् आरभामहे ।

६५ - ९९ - व्यञ्जनानि पुनः नटभार्यवत् भवन्ति ।

६६ - ९९ - तत् यथा ।

६७ - ९९ - नटानाम् स्त्रियः रङ्गम् गताः यः यः पृच्छति कस्य यूयम् कस्य यूयम् इति तम् तम् तव तव इति आहुः ।

६८ - ९९ - एवम् व्यञ्जनानि यस्य यस्य अचः कार्यम् उच्यते तम् तम् भजन्ते ।

६९ - ९९ - न्द्रादिप्रतिषेधात् च ।

७० - ९९ - यत् अयम् न न्द्राः संयोगादयः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः पूर्वनिवृत्तौ व्यञ्जनस्य अनिवृत्तिः इति ।

७१ - ९९ - तत्र द्वितीयाभावे प्रथमाद्विर्वचनम् प्रतिषिद्धत्वात् ।

७२ - ९९ - तत्र द्वितीयस्य एकाचः अभावे प्रथमस्य द्विर्वचनम् न प्राप्नोति ।

७३ - ९९ - आटतुः ।

७४ - ९९ - आटुः ।

७५ - ९९ - किम् कारणम् ।

७६ - ९९ - प्रतिषिद्धत्वात् ।

७७ - ९९ - अजादेः द्वितीयस्य इति प्रतिषेधात् ।

७८ - ९९ - न एष दोषः ।

७९ - ९९ - सति तस्मिन् प्रतिषेधः ।

८० - ९९ - सति द्वितीयद्विर्वचने प्रथमस्य प्रतिषेधः ।

८१ - ९९ - सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः ।

८२ - ९९ - सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः भवति ।

८३ - ९९ - हलादिशेषे सति आद्ये हलि अनाद्यस्य लोपः स्यात् ।

८४ - ९९ - इह एव स्यात् ।

८५ - ९९ - पपाच ।

८६ - ९९ - पपाठ इति ।

८७ - ९९ - इह न स्यात् ।

८८ - ९९ - आटतुः ।

८९ - ९९ - आटुः इति ।

९० - ९९ - लोकवत् हलादिशेषे ।

९१ - ९९ - लोकवत् हलादिशेषे सिद्धम् ।

९२ - ९९ - तत् यथा लोके ईश्वरः आज्ञापयति ग्रामात् ग्रामात् मनुष्याः आनीयन्ताम् प्रागाङ्गम् ग्रामेभ्यः ब्राह्मणाः आनीयन्ताम् इति ।

९३ - ९९ - येषु तत्र ग्रामेषु ब्राह्मणाः न सन्ति न तर्हि इदानीम् ततः अन्यस्य आनयनम् भवति ।

९४ - ९९ - यथा तत्र क्व चित् अपि ब्राह्मणस्य सत्ता (ऋसर्वत्र - अब्राह्मणस्य निवर्त्तिका भवति एवम् इह अपि क्व चित् अपि हल् आद्यः सन् सर्वस्य अनाद्यस्य हलः निवर्तकः भवति ।

९५ - ९९ - क्व चित् अन्यत्र लोपः इति चेत् द्विर्वचनम् ।

९६ - ९९ - क्व चित् अन्यत्र लोपः इति चेत् द्विर्वचनम् अपि एवम् प्राप्नोति ।

९७ - ९९ - क्व चित् अपि द्वितीयः सन् सर्वस्य प्रथमस्य निवर्तकः स्यात् ।

९८ - ९९ - तस्मात् अस्तु सति तस्मिन् प्रतिषेधः इति एव. ननु च उक्तम् सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः इति ।

९९ - ९९ - प्रतिविधास्यते हलादिशेषे ।

१ - २२ - किमर्थम् इदम् उच्यते ।

२ - २२ - न्द्रादेः द्विर्वचनप्रसङ्गः तत्र न्द्राणाम् प्रतिषेधः ।

३ - २२ - न्द्रादेः एकाचः द्विर्वचनम् प्राप्नोति ।

४ - २२ - तत्र न्द्राणाम् संयोगादीनाम् प्रतिषेधः उच्यते ।

५ - २२ - ईर्ष्यतेः तृतीयस्य ।

६ - २२ - ईर्ष्यतेः तृतीयस्य द्वे भवतः इति वक्तव्यम् ।

७ - २२ - के चित् तावत् आहुः एकाचः इति ।

८ - २२ - ईर्ष्यिषिषति ।

९ - २२ - अपरः आह ॒व्यञ्जनस्य इति ईर्ष्यियिषति ।

१० - २२ - कण्ड्वादीनाम् च ।

११ - २२ - कण्ड्वादीनाम् च तृतीयस्य द्वे भवतः इति वक्तव्यम् ।

१२ - २२ - कण्डूयियिषति ।

१३ - २२ - असूयियिषति ।

१४ - २२ - वा नामधातूनाम् ।

१५ - २२ - वा नामधातूनाम् तृतीयस्य द्वे भवतः इति वक्तव्यम् ।

१६ - २२ - अश्वीयियिषति ।

१७ - २२ - अशिश्वीयिषति ।

१८ - २२ - अपरः आह यथेष्टम् वा ।

१९ - २२ - यथेष्टम् वा नामधातूनाम् इति ।

२० - २२ - पुपुत्रीयिषति ।

२१ - २२ - पुतित्रीयिषति ।

२२ - २२ - पुत्रीयियिषति ।

१ - १६ - पूर्वः अभ्यासः इति उच्यते ।

२ - १६ - कस्य पूर्वः अभ्याससञ्ज्ञः भवति ।

३ - १६ - द्वे इति वर्तते ।

४ - १६ - द्वयोः इति वक्तव्यम् ।

५ - १६ - सः तर्हि तथा निर्देशः कर्तव्यः ।

६ - १६ - न कर्तव्यः ।

७ - १६ - अर्थात् विभक्तिविपरिणामः भविष्यति ।

८ - १६ - तत् यथा ।

९ - १६ - उच्चानि देवदत्तस्य गृहाणि ।

१० - १६ - आमन्त्रयस्व एनम् ।

११ - १६ - देवदत्तम् इति गम्यते ।

१२ - १६ - देवदत्तस्य गावः अश्वाः हिरण्यम् इति ।

१३ - १६ - आढ्यः वैधवेयः ।

१४ - १६ - देवदत्तः इति गम्यते ।

१५ - १६ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।

१६ - १६ - एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।

१ - ९७ - अभ्यस्तसञ्ज्ञायाम् सहवचनम् ।

२ - ९७ - अभ्यस्तसञ्ज्ञायाम् सहग्रहणम् कर्तव्यम् ।

३ - ९७ - किम् प्रयोजनम् ।

४ - ९७ - आद्युदात्तत्वे पृथगप्रसङ्गार्थम् ।

५ - ९७ - आद्युदात्तत्वम् सह भूतयोः यथा स्यात् ।

६ - ९७ - एकैकस्य मा भूत् इति ।

७ - ९७ - यस्मिन् एव अभ्यस्तकार्ये अदोषः तत् एव पठितम् अनुदात्तम् पदम् एकवर्जम् इति ।

८ - ९७ - न अस्ति यौगपद्येन सम्भवः ।

९ - ९७ - पर्यायः तर्हि प्रसज्येत ।

१० - ९७ - पर्यायः च ।

११ - ९७ - पूर्वस्य तावत् परेण रूपेण व्यवहितत्वात् न भविष्यति ।

१२ - ९७ - परस्य तर्हि स्यात् ।

१३ - ९७ - तत्र आचार्यप्रवृत्तिः ज्ञापयति न परस्य भवति इति यत् अयम् बिभेत्यादीनाम् पिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति आह ।

१४ - ९७ - एवम् व्यवधानात् न पूर्वस्य ज्ञापकात् न परस्य उच्यते च इदम् अभ्यस्तानाम् आदिः उदात्तः भवति इति ।

१५ - ९७ - तत्र सः एव दोषः पर्यायः प्रसज्येत ।

१६ - ९७ - तस्मात् सहग्रहणम् कर्तव्यम् ।

१७ - ९७ - न कर्तव्यम् ।

१८ - ९७ - उभेग्रहणम् क्रियते ।

१९ - ९७ - तत् सहार्थम् विज्ञास्यते ।

२० - ९७ - अस्ति अन्यत् उभेग्रहणस्य प्रयोजनम् ।

२१ - ९७ - किम् ।

२२ - ९७ - उभेग्रहणम् सञ्ज्ञिनिर्देशार्थम् ।

२३ - ९७ - अन्तरेण अपि उभेग्रहणम् प्रक्ल्̥प्तः सञ्ज्ञिनिर्देशः ।

२४ - ९७ - कथम् ।

२५ - ९७ - द्वे इति वर्तते ।

२६ - ९७ - इदम् तर्हि प्रयोजनम् ।

२७ - ९७ - यत्र उभे शब्दरूपे श्रूयेते तत्र अभ्यस्तसञ्ज्ञा यथा स्यात् ।

२८ - ९७ - इह मा भूत् ईर्त्सन्ति , ईप्सन्ति , ईर्त्सन् , ईप्सन् , ऐर्त्सन् , ऐप्सन् ।

२९ - ९७ - किम् च स्यात् ।

३० - ९७ - अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् ।

३१ - ९७ - अद्भावे तावत् न दोषः ।

३२ - ९७ - सप्तमे योगविभागः करिष्यते ।

३३ - ९७ - इदम् अस्ति अत् अभ्यस्तात् ।

३४ - ९७ - ततः आत्मनेपदेषु ।

३५ - ९७ - आत्मनेपदेषु च अत् भवति ।

३६ - ९७ - अनतः इति उभयोः शेषः ।

३७ - ९७ - यत् अपि उच्यते नुम्प्रतिषेधः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।

३८ - ९७ - इदम् इह सम्प्रधार्यम् ।

३९ - ९७ - नुम्प्रतिषेधः क्रियताम् एकादेशः इति ।

४० - ९७ - किम् अत्र कर्तव्यम् ।

४१ - ९७ - परत्वात् नुम्प्रतिषेधः ।

४२ - ९७ - नित्यः एकादेशः ।

४३ - ९७ - कृते अपि नुम्प्रतिषेधे प्राप्नोति अकृते अपि ।

४४ - ९७ - एकादेशः अपि नित्यः ।

४५ - ९७ - अन्यस्य कृते नुम्प्रतिषेधे प्राप्नोति अन्यस्य अकृते ।

४६ - ९७ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४७ - ९७ - अन्तरङ्गः तर्हि एकादेशः ।

४८ - ९७ - का अन्तरङ्गता ।

४९ - ९७ - वर्णौ आश्रित्य एकादेशः ।

५० - ९७ - विधिविषये नुम्प्रतिषेधः विधिः च नुमः सर्वनामस्थाने प्राक् तु सर्वनामस्थानोत्पत्तेः एकादेशः ।

५१ - ९७ - तत्र नित्यत्वात् च अन्तरङ्गत्वात् च एकादेशः ।

५२ - ९७ - एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।

५३ - ९७ - यत् अपि उच्यते जुस्भावः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।

५४ - ९७ - एकादेशे इति उच्यते केन च अत्र एकादेशः ।

५५ - ९७ - अन्तिना ।

५६ - ९७ - न अत्र अन्तिभावः प्राप्नोति ।

५७ - ९७ - किम् कारणम् ।

५८ - ९७ - जुस्भावेन बाध्यते ।

५९ - ९७ - न अत्र जुस्भावः प्राप्नोति ।

६० - ९७ - किम् कारणम् ।

६१ - ९७ - शपा व्यवहितत्वात् ।

६२ - ९७ - एकादेशे कृते न अस्ति व्यवधानम् ।

६३ - ९७ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति व्यवधानम् एव ।

६४ - ९७ - किम् पुणः कारणम् निमित्तवान् अन्तिः एकादेशम् तावत् प्रतीक्षते न पुनः तावति एव निमित्तम् अस्ति इति अन्तिभावेन भाव्यम् ।

६५ - ९७ - इह अपि तर्हि तावति एव निमित्तम् अस्ति इति अन्तिभावः स्यात् ।

६६ - ९७ - अनेनिजुः ।

६७ - ९७ - पर्यवेविषुः इति ।

६८ - ९७ - अस्तु ।

६९ - ९७ - अन्तिभावे कृते स्थानिवद्भावात् झिग्रहणेन ग्रहणात् जुस्भावः भविष्यति ।

७० - ९७ - अथ वा यदि अपि निमित्तवान् अन्तिः अयम् तस्य जुस्भावः अपवादः ।

७१ - ९७ - न च अपवादविषये उत्सर्गाः अभिनिविशन्ते ।

७२ - ९७ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

७३ - ९७ - प्रकल्प्य वा अपवादविषयम् ततः उतस्र्गः प्रवर्तते ।

७४ - ९७ - न तावत् अत्र कदा चित् अपि अन्तिभावः भवति ।

७५ - ९७ - अपवादम् जुस्भावम् प्रतीक्षते ।

७६ - ९७ - न खलु अपि क्व चित् अभ्यस्तानाम् झेः च आनन्तर्यम् ।

७७ - ९७ - सर्वत्र विकरणैः व्यवधानम् ।

७८ - ९७ - तेन अनेन अवश्यम् विकरणनाशः प्रतीक्ष्यः क्व चित् लुका क्व चित् श्लुना क्व चित् एकादेशेन ।

७९ - ९७ - सः यथा श्लुलुकौ प्रतीक्षते एवम् एकादेशम् अपि प्रतीक्षते ।

८० - ९७ - एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।

८१ - ९७ - किम् ।

८२ - ९७ - स्थानिवद्भावम् ।

८३ - ९७ - स्थानिवद्भावात् व्यवधानम् ।

८४ - ९७ - व्यवधानात् न भविष्यति ।

८५ - ९७ - पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वस्य विधिः ।

८६ - ९७ - पूर्वस्मात् अपि विधिः पूर्वविधिः ।

८७ - ९७ - तत् एतत् असति प्रयोजने उभेग्रहणम् सहार्थम् विज्ञास्यते ।

८८ - ९७ - कथम् कृत्वा एकैकस्य अभ्यस्तसञ्ज्ञा प्राप्नोति ।

८९ - ९७ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा ।

९० - ९७ - तत् यथा ।

९१ - ९७ - वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।

९२ - ९७ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।

९३ - ९७ - तत् यथा ।

९४ - ९७ - गर्गाः शतम् दण्ड्यन्ताम् इति ।

९५ - ९७ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

९६ - ९७ - सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् ।

९७ - ९७ - अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुण्वृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।

१ - ३० - जक्षित्यादिषु सप्तग्रहणम् वेवीत्यर्थम् ।

२ - ३० - जक्षित्यादिषु सप्तग्रहणम् कर्तव्यम् ।

३ - ३० - सप्त जक्षित्यादयः अभ्यस्तसञ्ज्ञकाः भवन्ति इति वक्तव्यम् ।

४ - ३० - किम् प्रयोजनम् ।

५ - ३० - वेवीत्यर्थम् ।

६ - ३० - वेवीतेः अभ्यस्तसञ्ज्ञा यथा स्यात् ।

७ - ३० - वेव्यते ।

८ - ३० - अपरिगणनम् वा आगणान्तत्वात् ।

९ - ३० - न वा अर्थः परिगणनेन ।

१० - ३० - अस्तु आगणान्तम् अभ्यस्तसञ्ज्ञा ।

११ - ३० - इह अपि तर्हि प्राप्नोति ।

१२ - ३० - आङः शासु ।

१३ - ३० - अस्तु ।

१४ - ३० - अभ्यस्तकार्याणि कस्मात् न भवन्ति ।

१५ - ३० - भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् ।

१६ - ३० - स्वरः तर्हि प्राप्नोति ।

१७ - ३० - यत्र अपि अस्य आत्मनेपदेषु अभ्यस्तकार्यम् स्वरः तत्र अपि अनुदात्तेतः परम् लसार्वधातुकम् अनुदात्तम् भवति इति अनुदात्तत्वे कृते न अस्ति विशेषः धातुस्वरेण उदात्तत्वे सति अभ्यस्तस्वरेण वा ।

१८ - ३० - षसिवशी छान्दसौ ।

१९ - ३० - दृष्टानुविधिः छन्दसि भवति ।

२० - ३० - चर्करीतम् अभ्यस्तम् एव ।

२१ - ३० - ह्नुङः तर्हि प्राप्नोति ।

२२ - ३० - अस्तु ।

२३ - ३० - अभ्यस्तकार्याणि कस्मात् न भवन्ति ।

२४ - ३० - भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् ।

२५ - ३० - स्वरः तर्हि प्राप्नोति ।

२६ - ३० - अह्न्विङोः इति प्रतिषेधविधानसामर्थ्यात् स्वरः न भविष्यति ।

२७ - ३० - अथ वा सप्त एव इमे धातवः पठ्यन्ते ।

२८ - ३० - जक्ष् अभ्यस्तसञ्ज्ञः भवति ।

२९ - ३० - इत्यादयः च षट् ।

३० - ३० - जक्ष् इत्यादयः षट् इति ।

१ - २१ - तुजादिषु छन्दःप्रत्ययग्रहणम् ।

२ - २१ - तुजादिषु छन्दःप्रत्ययग्रहणम् कर्तव्यम् ।

३ - २१ - छन्दसि तुजादीनाम् दीर्घः भवति इति वक्तव्यम् ।

४ - २१ - अस्मिन् च अस्मिन् च प्रत्यये इति वक्तव्यम् ।

५ - २१ - इह मा भूत् ।

६ - २१ - तुतोज शबलान् हरान् ।

७ - २१ - अनारम्भः वा अपरिगणितत्वात् ।

८ - २१ - अनारम्भः वा छन्दसि दीर्घत्वस्य न्याय्यः ।

९ - २१ - कुतः ।

१० - २१ - अपरिगणितत्वात् ।

११ - २१ - न हि छन्दसि दीर्घत्वस्य परिगणनम् कर्तुम् शक्यम् ।

१२ - २१ - किम् कारणम् ।

१३ - २१ - अन्येषाम् च दर्शनात् ।

१४ - २१ - येषाम् अपि दीर्घत्वम् न आरभ्यते तेषाम् अपि छन्दसि दीर्घत्वम् दृश्यते ।

१५ - २१ - तत् यथा पूरुषः ।

१६ - २१ - नारकः इति ।

१७ - २१ - अनेकान्तत्वात् च ।

१८ - २१ - येषाम् च अपि आरभ्यते तेषाम् अपि अनेकान्तः ।

१९ - २१ - यस्मिन् एव च प्रत्यये दीर्घत्वम् दृश्यते तस्मिन् एव च न दृश्यते ।

२० - २१ - मामहानः उक्थपात्रम् ।

२१ - २१ - ममहानः इति च ।

१ - ३३ - धातोः इति किमर्थम् ।

२ - ३३ - ईहाम् चक्रे ।

३ - ३३ - न एतत् अस्ति ।

४ - ३३ - लिटि इति उच्यते न च अत्र लिटम् पश्यामः ।

५ - ३३ - प्रत्ययलक्षणेन ।

६ - ३३ - न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।

७ - ३३ - इदम् तर्हि ।

८ - ३३ - ससृवांसः विशृण्विरे ।

९ - ३३ - लिटि द्विर्वचने जागर्तेः वावचनम् ।

१० - ३३ - लिटि द्विर्वचने जागर्तेः वा इति वक्तव्यम् ।

११ - ३३ - यः जागर तम् ऋचः कामयन्ते ।

१२ - ३३ - यः जजागार तम् ऋचः कामयन्ते ।

१३ - ३३ - अनभ्यासस्य इति किम् ।

१४ - ३३ - कृष्णः नोनाव वृषभः यदि इदम् ।

१५ - ३३ - नोनूयतेः नोनाव ।

१६ - ३३ - अभ्यासप्रतिषेधानर्थक्यम् च छन्दसि वावचनात् ।

१७ - ३३ - अभ्यासप्रतिषेधः च अनर्थकः ।

१८ - ३३ - किम् कारणम् ।

१९ - ३३ - छन्दसि वावचनात् ।

२० - ३३ - अवश्यम् छन्दसि वा द्वे भवतः इति वक्तव्यम् ।

२१ - ३३ - किम् प्रयोजनम् ।

२२ - ३३ - प्रयोजनम् आदित्यान् याचिषामहे ।

२३ - ३३ - यियाचिषामहे इति प्राप्ते ।

२४ - ३३ - देवता नो दाति प्रियाणि ।

२५ - ३३ - ददाति प्रियाणि ।

२६ - ३३ - मघवा दातु ।

२७ - ३३ - मघवा ददातु ।

२८ - ३३ - सः नः स्तुतः वीरवत् धातु ।

२९ - ३३ - वीरवत् दधातु ।

३० - ३३ - यावता इदानीम् छन्दसि वा द्वे भवतः इति उच्यते धातुग्रहणेन अपि न अर्थः ।

३१ - ३३ - कस्मात् न भवति ससृवांसः विशृण्विरे इति ।

३२ - ३३ - छन्दसि वावचनात् ।

३३ - ३३ - तत् एतत् धातुग्रहणम् सान्न्यासिकम् तिष्ठतु तावत् ।

१ - १५९ - किम् इयम् षष्ठी आहोस्वित् सप्तमी ।

२ - १५९ - कुतः सन्देहः ।

३ - १५९ - समानः निर्देशः ।

४ - १५९ - किम् च अतः ।

५ - १५९ - यदि षष्ठी सन्यङन्तस्य द्विर्वचनेन भवितव्यम् ।

६ - १५९ - अथ सप्तमी सन्यङोः परतः पूर्वस्य द्विर्वचनम् ।

७ - १५९ - कः च अत्र विशेषः ।

८ - १५९ - सन्यङोः परतः इति चेत् इटः द्विर्वचनम् परादित्वात् ।

९ - १५९ - सन्यङोः परतः इति चेत् इटः द्विर्वचनम् कर्तव्यम् ।

१० - १५९ - अटिटिषति ।

११ - १५९ - अशिशिषति ।

१२ - १५९ - किम् पुनः कारणम् न सिध्यति ।

१३ - १५९ - परादित्वात् ।

१४ - १५९ - इट् परादिः ।

१५ - १५९ - हन्तेः च ईटः ।

१६ - १५९ - हन्तेः च ईटः द्विर्वचनम् कर्तव्यम् ।

१७ - १५९ - जेघ्नीयते ।

१८ - १५९ - ननु च यस्य अपि सन्यङन्तस्य द्विर्वचनम् तस्य अपि स्थानिवद्भावप्रसङ्गः ।

१९ - १५९ - ईटि स्थानिवद्भावात् ईटः द्विर्वचनम् न प्राप्नोति ।

२० - १५९ - न एषः दोषः ।

२१ - १५९ - द्विर्वचननिमित्ते अचि स्थानिवत् इति उच्यते न च असौ द्विर्वचननिमित्तम् ।

२२ - १५९ - यस्मिन् अपि द्विर्वचनम् यस्य अपि द्विर्वचनम् सर्वः असौ द्विर्वचननिमित्तम् ।

२३ - १५९ - तस्मात् ईटः द्विर्वचनम् ।

२४ - १५९ - तस्मात् उभाभ्याम् ईटः द्विर्वचनम् कर्तव्यम् ।

२५ - १५९ - यः च उभयोः दोषः न तम् एकः चोद्यः भवति ।

२६ - १५९ - एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः ।

२७ - १५९ - एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः वक्तव्यः ।

२८ - १५९ - बिभित्सति ।

२९ - १५९ - चिच्छित्सति ।

३० - १५९ - द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति ।

३१ - १५९ - अस्तु तर्हि सन्यङन्तस्य ।

३२ - १५९ - सन्यङन्तस्य इति चेत् अशेः सनि अनिटः ।

३३ - १५९ - सन्यङन्तस्य इति चेत् अशेः सनि अनिटः द्विर्वचनम् वक्तव्यम् ।

३४ - १५९ - इयक्षमाणाः भृगुभिः सजोषाः ।

३५ - १५९ - यस्य अपि सन्यङोः परतः द्विर्वचनम् तेन अपि अत्र अवश्यम् इडभावे यत्नः कर्तव्यः ।

३६ - १५९ - किम् कारणम् ।

३७ - १५९ - अशेः हि प्रतिपदम् इट् विधीयते स्मिपूङ्रञ्ज्वशाम् सनि इति ।

३८ - १५९ - तेन एव द्वितीयद्विर्वचनम् अपि न भविष्यति ।

३९ - १५९ - अथ वा न एतत् अशेः रूपम् ।

४० - १५९ - यजेः एषः छान्दसः वर्णलोपः ।

४१ - १५९ - तत् यथा तुभ्य इदम् अग्ने ।

४२ - १५९ - तुभ्यम् इदम् अग्ने इति प्राप्ते ।

४३ - १५९ - अम्बानाम् चरुम् ।

४४ - १५९ - नाम्बानाम् चरुम् इति प्राप्ते ।

४५ - १५९ - आव्याधिनीः उगणाः ।

४६ - १५९ - सुगणाः इति प्राप्ते ।

४७ - १५९ - इष्कर्तरम् अध्वरस्य ।

४८ - १५९ - निष्कर्तारम् इति प्राप्ते ।

४९ - १५९ - शिवा उद्रस्य भेषजी ।

५० - १५९ - शिवा रुद्रस्य भेषजी इति प्राप्ते ।

५१ - १५९ - अश्यर्थः वै गम्यते ।

५२ - १५९ - कः पुनः अशेः अर्थः ।

५३ - १५९ - अश्नोतिः व्यप्तिकर्मा ।

५४ - १५९ - यजिः अपि अश्यर्थे वर्तते ।

५५ - १५९ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

५६ - १५९ - बह्वर्थाः अपि धातवः भवन्ति इति ।

५७ - १५९ - तत् यथा ।

५८ - १५९ - वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते ।

५९ - १५९ - केशान् वपति इति ।

६० - १५९ - ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते ।

६१ - १५९ - अग्निः वै इतः वृष्टिम् ईट्टे ।

६२ - १५९ - मरुतः अमुतः च्यावयन्ति ।

६३ - १५९ - करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते ।

६४ - १५९ - पृष्ठम् कुरु ।

६५ - १५९ - पादौ कुरु ।

६६ - १५९ - उन्मृदान इति गम्यते ।

६७ - १५९ - निक्षेपणे च अपि दृश्यते ।

६८ - १५९ - कटे कुरु ।

६९ - १५९ - घटे कुरु ।

७० - १५९ - अश्मानम् इतः कुरु ।

७१ - १५९ - स्थापय इति गम्यते ।

७२ - १५९ - एवम् तर्हि दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् । दीर्घत्वम् द्विर्वचनाधिकस्य न सिध्यति ।

७३ - १५९ - चिचीषति ।

७४ - १५९ - तुष्टूषति ।

७५ - १५९ - समुदायस्य समुदायः आदेशः ।

७६ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति ।

७७ - १५९ - तत्र अजन्तानाम् सनि इति दीर्घत्वम् न प्राप्नोति ।

७८ - १५९ - इदम् इह सम्प्रधार्यम् दीर्घत्वम् क्रियताम् द्विर्वचनम् इति किम् अत्र कर्तव्यम् ।

७९ - १५९ - परत्वात् दीर्घत्वम् ।

८० - १५९ - नित्यम् द्विर्वचनम् ।

८१ - १५९ - कृते अपि दीर्घत्वे प्राप्नोति अकृते अपि प्राप्नोति ।

८२ - १५९ - दीर्घत्वम् अपि नित्यम् ।

८३ - १५९ - कृते अपि द्विर्वचने प्राप्नोति अकृते अपि प्राप्नोति ।

८४ - १५९ - अनित्यम् दीर्घत्वम् ।

८५ - १५९ - न हि कृते द्विर्वचने प्राप्नोति ।

८६ - १५९ - किम् कारणम् ।

८७ - १५९ - समुदायस्य समुदायः आदेशः ।

८८ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य अजन्तता न अस्ति इति दीर्घत्वम् न प्राप्नोति ।

८९ - १५९ - द्विर्वचनम् अपि अनित्यम् ।

९० - १५९ - अन्यस्य कृते दीर्घत्वे प्राप्नोति अन्यस्य अकृते ।

९१ - १५९ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

९२ - १५९ - उभयोः अनित्ययोः परत्वात् दीर्घत्वम् ।

९३ - १५९ - यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति ।

९४ - १५९ - जुहूषति इति ।

९५ - १५९ - कुत्वम् द्विर्वचनाधिकस्य न सिध्यति ।

९६ - १५९ - जिघांसति ।

९७ - १५९ - जङ्घन्यते ।

९८ - १५९ - किम् कारणम् ।

९९ - १५९ - समुदायस्य समुदायः आदेशः ।

१०० - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हन्तिः भवति ।

१०१ - १५९ - तत्र अभ्यासात् हन्तिहकारस्य इति कुत्वम् न सिध्यति ।

१०२ - १५९ - सम्प्रसारणम् च द्विर्वचनाधिकस्य न सिध्यति ।

१०३ - १५९ - जुहूषति. जोहूयते ।

१०४ - १५९ - समुदायस्य समुदायः आदेशः ।

१०५ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हवयतिः भवति ।

१०६ - १५९ - तत्र ह्वः सम्प्रसारणम् अभ्यस्तस्य इति सम्प्रसारणम् न प्राप्नोति ।

१०७ - १५९ - न एषः दोषः ।

१०८ - १५९ - वक्ष्यति हि एतत् ह्वः अभ्यस्तनिमित्तस्य इति ।

१०९ - १५९ - यावता च इदानीम् ह्वः अभ्यस्तनिमित्तस्य इति उच्यते सः अपि अदोषः भवति यत् उक्तम् यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति इति ।

११० - १५९ - षत्वम् च द्विर्वचनाधिकस्य न सिध्यति ।

१११ - १५९ - पिपक्षति ।

११२ - १५९ - यियक्षति ।

११३ - १५९ - समुदायस्य समुदायः आदेशः ।

११४ - १५९ - तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति ।

११५ - १५९ - तत्र इण्कुभ्याम् उत्तरस्य प्रत्ययसकारस्य इति षत्वम् न प्रापोति ।

११६ - १५९ - इदम् इह सम्प्रधार्यम् द्विर्वचनम् क्रियताम् षत्वम् इति किम् अत्र कर्तव्यम् ।

११७ - १५९ - परत्वात् षत्वम् ।

११८ - १५९ - पूर्वत्रासिद्धे षत्वम् सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा ।

११९ - १५९ - आबृध्योः च अभ्यस्तविधिप्रतिषेधः ।

१२० - १५९ - आबृध्योः च अभ्यस्ताश्रयः विधिः प्राप्नोति ।

१२१ - १५९ - सः प्रतिषेध्यः ।

१२२ - १५९ - ईप्सति ।

१२३ - १५९ - ईर्त्सति ।

१२४ - १५९ - ईप्सन् ।

१२५ - १५९ - ईर्त्सन् ।

१२६ - १५९ - ऐप्सन् ।

१२७ - १५९ - ऐर्त्सन् ।

१२८ - १५९ - किम् च स्यात् ।

१२९ - १५९ - अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् ।

१३० - १५९ - न एषः दोषः ।

१३१ - १५९ - उक्ताः अत्र परिहाराः ।

१३२ - १५९ - सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् ।

१३३ - १५९ - सङाश्रये च कार्ये समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः ।

१३४ - १५९ - किम् कारणम् ।

१३५ - १५९ - आमिश्रत्वात् ।

१३६ - १५९ - आमिश्रीभूतम् इदम् भवति ।

१३७ - १५९ - तत् यथा ।

१३८ - १५९ - क्षीरोदके सम्पृक्ते ।

१३९ - १५९ - आमिश्रत्वात् न ज्ञायते कियत् क्षीरम् कियत् उदकम् इति ।

१४० - १५९ - कस्मिन् अवकाशे क्षीरम् कस्मिन् अवकाशे उदकम् इति ।

१४१ - १५९ - एवम् इह अपि आमिश्रत्वात् न ज्ञायते का प्रकृतिः कः प्रत्ययः कस्मिन् अवकाशे प्रकृतिः कस्मिन् अवकाशे प्रत्ययः इति ।

१४२ - १५९ - तत्र कः दोषः ।

१४३ - १५९ - सङि झलि इति कुत्वादीनि न सिध्यन्ति ।

१४४ - १५९ - इदम् इह सम्प्रधार्यम् द्विर्वचनम् क्रियताम् कुत्वादीनि इति किम् अत्र कर्तव्यम् ।

१४५ - १५९ - परत्वात् कुत्वादीनि ।

१४६ - १५९ - पूर्वत्रासिद्धे कुत्वादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा ।

१४७ - १५९ - एवम् तर्हि पूर्वत्रासिद्धीयम् अद्विर्वचने इति वक्तव्यम्. तत् च अवश्यम् वक्तव्यम् ।

१४८ - १५९ - विभाषिताः प्रयोजयन्ति ।

१४९ - १५९ - द्रोग्धा द्रोग्धा ।

१५० - १५९ - द्रोढा द्रोढा ।

१५१ - १५९ - यावता च इदानीम् पूर्वत्रासिद्धीयम् अद्विर्वचने इति उच्यते सः अपि अदोषः भवति यत् उक्तम् षत्वम् न सिध्यति ।

१५२ - १५९ - इह स्थाने द्विर्वचने णिलोपः अपरिहृतः ।

१५३ - १५९ - सन्यङोः परतः द्विर्वचने इटः द्विर्वचनम् वक्तव्यम् ।

१५४ - १५९ - सन्यङन्तस्य द्विर्वचने हन्तेः कुत्वम् अपरिहृतम् ।

१५५ - १५९ - तत्र सन्यङन्तस्य द्विर्वचनम् द्विःप्रयोगः च इति एषः पक्षः निर्दोषः ।

१५६ - १५९ - तत्र इदम् अपरिहृतम् सनः इटः प्रतिषेधः इति ।

१५७ - १५९ - एतस्य अपि परिहारम् वक्ष्यति उभयविशेषणत्वात् सिद्धम् इति ।

१५८ - १५९ - कथम् जेघ्नीयते ।

१५९ - १५९ - वक्ष्यति एतत् यङ्प्रकरणे हन्तेः हिंसायाम् घ्नी इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP