पाद १ - खण्ड ६०

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ३३ - दाश्वान् इति किम् निपात्यते ।

२ - ३३ - दाशेः वसौ द्वित्वेट्प्रतिषेधौ ।

३ - ३३ - दाशेः वसौ द्वित्वेट्प्रतिषेधौ निपात्येते ।

४ - ३३ - दाश्वंसः दाशुषः सुतम् ।

५ - ३३ - दाश्वान् ।

६ - ३३ - साह्वान् इति किम् निपात्यते ।

७ - ३३ - सहेः दीर्घत्वम् च ।

८ - ३३ - किम् च ।

९ - ३३ - द्वित्वेट्प्रतिषेधौ च ।

१० - ३३ - साह्वान् बलाहकः ।

११ - ३३ - साह्वान् ।

१२ - ३३ - मीढ्वान् इति किम् निपात्यते ।

१३ - ३३ - मिहेः ढत्वम् च ।

१४ - ३३ - किम् च ।

१५ - ३३ - यत् च पूर्वयोः ।

१६ - ३३ - किम् च पूर्वयोः ।

१७ - ३३ - द्वित्वेट्प्रतिषेधौ दीर्घत्वम् च ।

१८ - ३३ - मीढ्वः तोकय तनयाय मृडय ।

१९ - ३३ - यथा इयम् इन्द्र मीढ्वः ।

२० - ३३ - मह्यर्थः वै गम्यते ।

२१ - ३३ - कः पुनः मह्यर्थः ।

२२ - ३३ - महतिः दानकर्मा ।

२३ - ३३ - अतः किम् ।

२४ - ३३ - इत्वम् अपि निपात्यम् ।

२५ - ३३ - मह्यर्थः इति चेत् मिहेः तदर्थत्वात् सिद्धम् ।

२६ - ३३ - मह्यर्थः इति चेत् मिहिः अपि मह्यर्थे वर्तते ।

२७ - ३३ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

२८ - ३३ - बह्वर्थाः अपि धातवः भवन्ति इति ।

२९ - ३३ - अस्ति पुनः अन्यत्र अपि क्व चित् मिहिः मह्यर्थे वर्तते ।

३० - ३३ - अस्ति इति आह ।

३१ - ३३ - मिहेः मेघः ।

३२ - ३३ - मेघः च कस्मात् भवति ।

३३ - ३३ - अपः ददाति इति ।

१ - २३ - द्विर्वचनप्रकरणे कृञादीनाम् के ।

२ - २३ - द्विर्वचनप्रकरणे कृञादीनाम् के उपसङ्ख्यानम् कर्तव्यम् ।

३ - २३ - चक्रम् ।

४ - २३ - चिक्लिदम् ।

५ - २३ - चक्नम् इति ।

६ - २३ - कादिषु इति वक्तव्यम् इह अपि यथा स्यात् ।

७ - २३ - बभ्रुः ।

८ - २३ - ययुः इति ।

९ - २३ - चरिचलिपतिवदीनाम् अचि आक् च अभ्यासस्य ।

१० - २३ - चरिचलिपतिवदीनाम् अचि द्वे भवतः इति वक्तव्यम् आक् च अभ्यासस्य ।

११ - २३ - चराचरः ।

१२ - २३ - चलाचलः ।

१३ - २३ - पतापतः ।

१४ - २३ - वदावदः ।

१५ - २३ - हन्तेः घः च ।

१६ - २३ - हन्तेः घः च वक्तव्यः ।

१७ - २३ - अचि द्वे भवतः आक् च अभ्यासस्य ।

१८ - २३ - घनाघनः ।

१९ - २३ - पाटेः णिलुक् च दीर्घः च अभ्यासस्य ऊक् च ।

२० - २३ - पाटयतेः णिलुक् च वक्तव्यः ।

२१ - २३ - अचि द्वे भवतः इति वक्तव्यम् ।

२२ - २३ - दीर्घः च अभ्यासस्य ऊक् च आगमः ।

२३ - २३ - पाटुपटः ।

१ - १६१ - द्विर्वचनम् यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः ।

२ - १६१ - यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्त्वेभ्यः द्विर्वचनम् भवति विप्रतिषेधेन ।

३ - १६१ - द्विर्वचनस्य अवकाशः ।

४ - १६१ - बिभिदतुः ।

५ - १६१ - बिभिदुः ।

६ - १६१ - यणादेशस्य अवकाशः ।

७ - १६१ - दधि अत्र ।

८ - १६१ - मधु अत्र ।

९ - १६१ - इह उभयम् प्राप्नोति ।

१० - १६१ - चक्रतुः ।

११ - १६१ - चक्रुः ।

१२ - १६१ - अयवायावादेशानाम् अवकाशः ।

१३ - १६१ - चयनम् ।

१४ - १६१ - चायकः ।

१५ - १६१ - लवनम् ।

१६ - १६१ - लावकः ।

१७ - १६१ - द्विर्वचनस्य सः एव ।

१८ - १६१ - इह उभयम् प्राप्नोति ।

१९ - १६१ - चिचाय ।

२० - १६१ - चिचयिथ ।

२१ - १६१ - लुलाव ।

२२ - १६१ - लुलविथ ।

२३ - १६१ - आल्लोपस्य अवकाशः ।

२४ - १६१ - । गोदः ।

२५ - १६१ - कम्बलदः ।

२६ - १६१ - द्विर्वचनस्य सः एव ।

२७ - १६१ - इह उभयम् प्राप्नोति ।

२८ - १६१ - ययतुः ।

२९ - १६१ - ययुः ।

३० - १६१ - तस्थतुः ।

३१ - १६१ - तस्थुः ।

३२ - १६१ - उपधालोपास्य अवकाशः ।

३३ - १६१ - श्लेष्मघ्नम् मधु ।

३४ - १६१ - पित्तघ्नम् घृतम् ।

३५ - १६१ - द्विर्वचनस्य सः एव ।

३६ - १६१ - इह उभयम् प्राप्नोति ।

३७ - १६१ - आटितत् ।

३८ - १६१ - आशिशत् ।

३९ - १६१ - उत्त्वस्य अवकाशः निपूर्ताः पिण्डाः ।

४० - १६१ - द्विर्वचनस्य सः एव ।

४१ - १६१ - इह उभयम् प्राप्नोति ।

४२ - १६१ - मित्रात्वरुणौ ततुरिः ।

४३ - १६१ - दूरे ह्यध्वा जगुरिः ।

४४ - १६१ - द्विर्वचनम् भवति पूर्वविप्रतिषेधेन ।

४५ - १६१ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

४६ - १६१ - न वक्तव्यः ।

४७ - १६१ - इष्टवाची परशब्दः ।

४८ - १६१ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

४९ - १६१ - द्विर्वचनात् प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः ।

५० - १६१ - द्विर्वचनात् प्रसारणात्त्वधात्वादिविकाररीत्वेत्त्वोत्त्वगुणवृद्धिविधयः भवन्ति विप्रतिषेधेन ।

५१ - १६१ - द्विर्वचनस्य अवकाशः ।

५२ - १६१ - बिभिदतुः ।

५३ - १६१ - बिभिदुः ।

५४ - १६१ - सम्प्रसारणस्य अवकाशः ।

५५ - १६१ - इष्टम् ।

५६ - १६१ - सुप्तम् ।

५७ - १६१ - इह उभयम् प्राप्नोति ।

५८ - १६१ - ईजतुः ।

५९ - १६१ - ईजुः ।

६० - १६१ - न एतत् अस्ति प्रयोजनम् ।

६१ - १६१ - अस्तु अत्र द्विर्वचनम् ।

६२ - १६१ - द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषाम् इति ।

६३ - १६१ - इदम् तर्हि सोषुप्यते ।

६४ - १६१ - इदम् च अपि उदाहरणम् ।

६५ - १६१ - ईजतुः , ईजुः इति ।

६६ - १६१ - ननु च उक्तम् ।

६७ - १६१ - अस्तु अत्र द्विर्वचनम् ।

६८ - १६१ - द्विर्वचने कृते परस्य रूपस्य किति इति भविष्यति पूर्वस्य लिटि अभ्यासस्य उभयेषाम् इति ।

६९ - १६१ - न सिध्यति ।

७० - १६१ - न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः प्राप्नोति ।

७१ - १६१ - अकारेण व्यव्हितत्वात् न भविष्यति ।

७२ - १६१ - एकादेशे कृते न अस्ति व्यवधानम् ।

७३ - १६१ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

७४ - १६१ - एवम् तर्हि समानाङ्गग्रहणम् तत्र चोदयिष्यति ।

७५ - १६१ - आत्त्वस्य अवकाशः ।

७६ - १६१ - ग्लाता ।

७७ - १६१ - म्लाता ।

७८ - १६१ - द्विर्वचनस्य सः एव ।

७९ - १६१ - इह उभयम् प्राप्नोति ।

८० - १६१ - जग्ले ।

८१ - १६१ - मम्ले ।

८२ - १६१ - धात्वादिविकाराणाम् अवकाशः ।

८३ - १६१ - नमति ।

८४ - १६१ - सिञ्चति ।

८५ - १६१ - द्विर्वचनस्य सः एव ।

८६ - १६१ - इह उभयम् प्राप्नोति ।

८७ - १६१ - ननाम ।

८८ - १६१ - सिसेच ।

८९ - १६१ - सस्नौ ।

९० - १६१ - रीत्वस्य अवकाशः ।

९१ - १६१ - मात्रीयति ।

९२ - १६१ - पित्रीयति ।

९३ - १६१ - द्विर्वचनस्य सः एव ।

९४ - १६१ - इह उभयम् प्राप्नोति ।

९५ - १६१ - चेक्रीयते ।

९६ - १६१ - जेह्रीयते ।

९७ - १६१ - ईत्वस्य अवकाशः ।

९८ - १६१ - पीयते ।

९९ - १६१ - गीयते ।

१०० - १६१ - द्विर्वचनस्य सः एव ।

१०१ - १६१ - इह उभयम् प्राप्नोति ।

१०२ - १६१ - पेपीयते ।

१०३ - १६१ - जेगीयते ।

१०४ - १६१ - इत्त्वोत्त्वयोः अवकाशः ।

१०५ - १६१ - आस्तीर्णम् ।

१०६ - १६१ - निपूर्ताः ।

१०७ - १६१ - द्विर्वचनस्य सः एव ।

१०८ - १६१ - इह उभयम् प्राप्नोति ।

१०९ - १६१ - आतेस्तीर्यते ।

११० - १६१ - निपोपूर्यते ।

१११ - १६१ - गुणवृद्ध्योः अवकाशः ।

११२ - १६१ - चेता ।

११३ - १६१ - गौः ।

११४ - १६१ - द्विर्वचनस्य सः एव ।

११५ - १६१ - इह उभयम् प्राप्नोति ।

११६ - १६१ - चिचाय ।

११७ - १६१ - चिचयिथ ।

११८ - १६१ - लुलाव ।

११९ - १६१ - लुलविथ ।

१२० - १६१ - न एतत् अस्ति प्रयोजनम् ।

१२१ - १६१ - अस्तु अत्र द्विर्वचनम् ।

१२२ - १६१ - द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः ।

१२३ - १६१ - इदम् तर्हि प्रयोजनम् ।

१२४ - १६१ - इयाय ।

१२५ - १६१ - इययिथ ।

१२६ - १६१ - ननु च उक्तम् न एतत् अस्ति प्रयोजनम् ।

१२७ - १६१ - अस्तु अत्र द्विर्वचनम् ।

१२८ - १६१ - द्विर्वचने कृते परस्य रूपस्य गुणवृद्धी भविष्यतः ।

१२९ - १६१ - न सिध्यति ।

१३० - १६१ - अन्तरङ्गत्वात् सवर्णदीर्घत्वम् प्राप्नोति ।

१३१ - १६१ - वार्णात् आङ्गम् बलीयः इति गुणवृद्धी भविष्यतः ।

१३२ - १६१ - किम् वक्तव्यम् एतत् ।

१३३ - १६१ - न हि ।

१३४ - १६१ - कथम् अनुच्यमानम् गंस्यते ।

१३५ - १६१ - आचार्यप्रवृत्तिः ज्ञापयति वार्णात् आङ्गम् बलीयः भवति इति यत् अयम् अभ्यासस्य असवर्णे इति असवर्णग्रहणम् करोति ।

१३६ - १६१ - कथम् कृत्वा ज्ञापकम् ।

१३७ - १६१ - न हि अन्तरेण गुणवृद्धी असवर्णपरः अभ्यासः भवति ।

१३८ - १६१ - न एतत् अस्ति ज्ञापकम् ।

१३९ - १६१ - अर्त्यर्थम् एतत् स्यात् ।

१४० - १६१ - इयृतः ।

१४१ - १६१ - इयृथः ।

१४२ - १६१ - [उवोण ।

१४३ - १६१ - उवोणिथः (ऋ)] ।

१४४ - १६१ - यत् तर्हि दीर्घः इणः किति इति दीर्घत्वम् शास्ति ।

१४५ - १६१ - एतस्य अपि अस्ति वचने प्रयोजनम् ।

१४६ - १६१ - किम् ।

१४७ - १६१ - सवर्णदीर्घबाधनार्थम् एतत् स्यात् ।

१४८ - १६१ - सः यथा एव तर्हि सवर्णदीर्घत्वम् बाधते एवम् यणादेशम् अपि बाधेत ।

१४९ - १६१ - एवम् तर्हि यणादेशे योगविभागः करिष्यते ।

१५० - १६१ - इदम् अस्ति इणः यण् भवति ।

१५१ - १६१ - ततः एः अनेकाचः ।

१५२ - १६१ - एः च अनेकाचः इणः यण् भवति ।

१५३ - १६१ - ततः असंयोगपूर्वस्य ।

१५४ - १६१ - एः अनेकाचः इति एव ।

१५५ - १६१ - असवर्णग्रहणम् एव तर्हि ज्ञापकम् ।

१५६ - १६१ - ननु च उक्तम् अर्त्यर्थम् एतत् स्यात् इति ।

१५७ - १६१ - न एकम् उदाहरणम् असवर्णग्रहणम् प्रयोजयति ।

१५८ - १६१ - एवम् अपि स्थानिवद्भावात् इयङ् न प्राप्नोति ।

१५९ - १६१ - अथ सति अपि विप्रतिषेधे यावता स्थानिवद्भावः कथम् एव एतत् सिध्यति ।

१६० - १६१ - यः अनादिष्टात् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः ।

१६१ - १६१ - आदिष्टात् च एषः अचः पूर्वः भवति ।

१ - ३६ - ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः ।

२ - ३६ - ष्यङः सम्प्रसारणे पुत्रपत्योः तदादौ अतिप्रसङ्गः भवति ।

३ - ३६ - पुत्रपत्यादौ सम्प्रसारणम् प्राप्नोति ।

४ - ३६ - कारीषगन्ध्यापुत्रकुलम् , कारीषगन्ध्यापतिकुलम् ।

५ - ३६ - वर्णग्रहणात् सिद्धम् ।

६ - ३६ - वर्णग्रहणे एतत् भवति यस्मिन् विधिः तदादौ इति न च इदम् वर्णग्रहणम् ।

७ - ३६ - वर्णग्रहणे इति चेत् तदन्तप्रतिषेधः ।

८ - ३६ - वर्णग्रहणे इति चेत् तदन्तस्य प्रतिषेधः वक्तव्यः ।

९ - ३६ - पुत्रपत्यन्ते सम्प्रसारणम् प्राप्नोति ।

१० - ३६ - कारीषगन्ध्यापरमपुत्रः , कारीषगन्ध्यापरमपतिः ।

११ - ३६ - कौमुदगन्ध्यापरमपुत्रः , कौमुदगन्ध्यापरमपतिः ।

१२ - ३६ - किम् कारणम् ।

१३ - ३६ - यत्र हि तदादिविधिः न अस्ति तदन्तविधिना तत्र भवितव्यम् ।

१४ - ३६ - सिद्धम् तु उत्तरपदवचनात् ।

१५ - ३६ - सिद्धम् एतत् ।

१६ - ३६ - कथम् ।

१७ - ३६ - उत्तरपदवचनात् ।

१८ - ३६ - पुत्रपत्योः उत्तरपदयोः इति वक्तव्यम् ।

१९ - ३६ - तत् तर्हि वक्तव्यम् ।

२० - ३६ - न वक्तव्यम् ।

२१ - ३६ - पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ ।

२२ - ३६ - सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् इति ।

२३ - ३६ - न च अत्र पुत्रपती उत्तरपदे ।

२४ - ३६ - इह अपि तर्हि न प्राप्नोति ।

२५ - ३६ - कारीषगन्धीपुत्रः , कारीषगन्धीपतिः इति ।

२६ - ३६ - किम् कारणम् ।

२७ - ३६ - पूर्वपदम् इति उच्यते ।

२८ - ३६ - न हि अत्र ष्यङ् पूर्वपदम् अस्ति ।

२९ - ३६ - ष्यङन्तम् एतत् पूर्वपदम् ।

३० - ३६ - कथम् ।

३१ - ३६ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति ।

३२ - ३६ - यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते परमकारीषगन्धीपुत्रः , परमकारीषगन्धीपतिः इति न सिध्यति ।

३३ - ३६ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति अस्त्रीप्रत्ययेन इति ।

३४ - ३६ - यदि अस्त्रीप्रत्ययेन इति उच्यते अतिक्रान्तः कारीषगन्ध्याम् अतिकारीषगन्ध्यः , तस्य पुत्रः अतिकारीषगन्ध्यपुत्रः , अतिकारीषगन्ध्यपतिः इति अत्र अपि प्राप्नोति ।

३५ - ३६ - अस्त्रीप्रत्ययेन अनुपसर्जनेन ।

३६ - ३६ - यः हि उपसर्जनम् स्त्रीप्रत्ययः भवति एषा तत्र परिभाषा प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।

१ - १५६ - ष्यङन्ते यावन्तः यणः तेषाम् सर्वेषाम् सम्प्रसारणम् प्राप्नोति ।

२ - १५६ - वाराहिपुत्रः , तार्णकर्णीपुत्रः ।

३ - १५६ - तत्र अप्रत्ययस्थस्य प्रतिषेधः वक्तव्यः ।

४ - १५६ - यथागृहीतस्य आदेशवचनात् अप्रत्ययस्थे सिद्धम् ।

५ - १५६ - निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अप्रत्ययस्थस्य न भविष्यति ।

६ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य वा ।

७ - १५६ - अथ वा अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति एषा परिभाषा कर्तव्या ।

८ - १५६ - कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत अप्रत्ययस्थस्य वा प्रतिषेधः उच्येत ।

९ - १५६ - अवश्यम् एषा परिभाषा कर्तव्या ।

१० - १५६ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।

११ - १५६ - कानि ।

१२ - १५६ - प्रयोजनम् न सम्प्रसारणे सम्प्रसारणम् ।

१३ - १५६ - न सम्प्रसारणे सम्प्रसारणम् इति एतत् न वक्तव्यम् भवति ।

१४ - १५६ - कथम् व्यधेः विद्धः इति ।

१५ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

१६ - १५६ - न एतत् अस्ति प्रयोजनम् ।

१७ - १५६ - क्रियते न्यासे एव ।

१८ - १५६ - सान्तमहतः दीर्घत्वे ।

१९ - १५६ - सान्तमहतः दीर्घत्वे प्रयोजनम् ।

२० - १५६ - पयांसि, यशांसि ।

२१ - १५६ - प इति अस्य अपि प्राप्नोति ।

२२ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

२३ - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।

२४ - १५६ - नोपधायाः इति तत्र वर्तते ।

२५ - १५६ - एवम् अपि अनांसि, मनांसि इति अत्र अपि प्राप्नोति ।

२६ - १५६ - न एषः दोषः ।

२७ - १५६ - सान्तसंयोगेन नोपधाम् विशेषयिष्यामः ।

२८ - १५६ - सान्तसंयोगस्य नोपाधायाः इति ।

२९ - १५६ - एवम् अपि हंसशिरांसि , ध्वंसशिरांसै इति अत्र अपि प्राप्नोति ।

३० - १५६ - न एषः दोषः ।

३१ - १५६ - हम्मतेः हंसः ।

३२ - १५६ - कः पुनः आह हम्मतेः हंसः इति ।

३३ - १५६ - किम् तर्हि हन्तेः हंसः ।

३४ - १५६ - हन्ति अध्वानम् इति ।

३५ - १५६ - एवम् तर्हि सर्वनामस्थाने इति वर्तते ।

३६ - १५६ - सर्वनामस्थानपरतया सान्तसंयोगम् विशेषयिष्यामः ।

३७ - १५६ - सर्वनामस्थानपरस्य सान्तसंयोगस्य नोपाधायाः इति ।

३८ - १५६ - अन्कारान्तस्य अल्लोपे ।

३९ - १५६ - अन्कारान्तस्य अल्लोपे प्रयोजनम् ।

४० - १५६ - तक्ष्णा , तक्ष्णे इति ।

४१ - १५६ - त इति अत्र अपि प्राप्नोति ।

४२ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

४३ - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।

४४ - १५६ - अना अकारम् विशेषयिष्यामः ।

४५ - १५६ - अनः यः अकारः इति ।

४६ - १५६ - एवम् अपि अनसा , अनसे इति अत्र अपि प्राप्नोति ।

४७ - १५६ - अन्कारेण अङ्गम् विशेषयिष्यामः ।

४८ - १५६ - अन्कारान्तस्य अङ्गस्य अनः यः अकारः इति ।

४९ - १५६ - एवम् अपि अनस्तक्ष्णा , अनस्तक्ष्णे इति अत्र अपि प्राप्नोति ।

५० - १५६ - एवम् तर्हि कार्यकालम् सञ्ज्ञापरिभाषम् ।

५१ - १५६ - यत्र कार्यम् तत्र उपस्थितम् द्रष्टव्यम् ।

५२ - १५६ - भस्य इति उपस्थितम् इदम् भवति यचि भम् इति ।

५३ - १५६ - तत्र यजादिपरत्या अन्कारम् विशेषयिष्यामः अना अकारम् ।

५४ - १५६ - यजादिपरस्य अनः यः अकारः इति ।

५५ - १५६ - मृजेः वृद्धिविधौ ।

५६ - १५६ - मृजेः वृद्धिविधौ प्रयोजनम् ।

५७ - १५६ - न्यमार्ट् ।

५८ - १५६ - अटः अपि वृद्धिः प्राप्नोति ।

५९ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

६० - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।

६१ - १५६ - यथापरिभाषितम् इकः गुणवृद्धी इति इकः एव वृद्धिः भविष्यति ।

६२ - १५६ - एवम् अपि मिमार्जिषति इति अत्र प्राप्नोति ।

६३ - १५६ - अस्तु ।

६४ - १५६ - अभ्यासनिर्ह्रासेन ह्रस्वः भविष्यति ।

६५ - १५६ - वसोः सम्प्रसारणे च ।

६६ - १५६ - वसोः सम्प्रसारणे च प्रयोजनम् ।

६७ - १५६ - विदुषः पश्य ।

६८ - १५६ - विदिवकारस्य अपि प्राप्नोति ।

६९ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

७० - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।

७१ - १५६ - न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः भविष्यति ।

७२ - १५६ - दकारेण (ऋइद्कारेण - व्यवहितत्वात् न प्राप्नोति ।

७३ - १५६ - एवम् तर्हि निर्दिश्यमानस्य आदेशाः भवन्ति इति न भविष्यति ।

७४ - १५६ - युवादीनाम् च ।

७५ - १५६ - युवादीनाम् च सम्प्रसारणे प्रयोजनम् ।

७६ - १५६ - यूनः , यूना , यूने ।

७७ - १५६ - यकारस्य अपि प्राप्नोति ।

७८ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

७९ - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।

८० - १५६ - न सम्प्रसारणे सम्प्रसारणम् इति न भविष्यति ।

८१ - १५६ - उकारेण व्यवहितत्वात् न प्राप्नोति ।

८२ - १५६ - एकादेशे कृते न अस्ति व्यवधानम् ।

८३ - १५६ - एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

८४ - १५६ - एवम् तर्हि समानाङ्गग्रहणम् अत्र चोदयिष्यति ।

८५ - १५६ - र्वोः उपधाग्रहणम् च ।

८६ - १५६ - र्वोः उपधाग्रहणम् च न कर्तव्यम् भवति ।

८७ - १५६ - इह कस्मात् न भवति ।

८८ - १५६ - अबिभः भवान् ।

८९ - १५६ - अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति इति न दोषः भवति ।

९० - १५६ - एतत् अपि न अस्ति प्रयोजनम् ।

९१ - १५६ - क्रियते न्यासे एव ।

९२ - १५६ - आदित्यदादिविधिसंयोगादिलोपकुत्वढत्वभष्भावषत्वणत्वेषु अतिप्रसङ्गः ।

९३ - १५६ - आदिविधौ अतिप्रसङ्गः भवति ।

९४ - १५६ - धात्वादेः षः सः ।

९५ - १५६ - णः नः ।

९६ - १५६ - इह एव स्यात् ।

९७ - १५६ - नेता , सोता ।

९८ - १५६ - इह न स्यात् ।

९९ - १५६ - नमति , सिञ्चति ।

१०० - १५६ - आदि ।

१०१ - १५६ - त्यदादिविधि ।

१०२ - १५६ - इह एव स्यात् ।

१०३ - १५६ - तत् , सः ।

१०४ - १५६ - त्यत् , स्यः इति अत्र न स्यात् ।

१०५ - १५६ - त्यदादिविधि ।

१०६ - १५६ - संयोगादिलोप ।

१०७ - १५६ - इह एव स्यात् ।

१०८ - १५६ - मङ्क्ता ।

१०९ - १५६ - मङ्क्तव्यम् इति अत्र न स्यात् ।

११० - १५६ - संयोगादिलोप ।

१११ - १५६ - कुत्व ।

११२ - १५६ - इह एव स्यात् ।

११३ - १५६ - पक्ता ।

११४ - १५६ - पक्तव्यम्भष्भाव ।

११५ - १५६ - इति अत्र न स्यात् ।

११६ - १५६ - कुत्व ।

११७ - १५६ - ढत्व ।

११८ - १५६ - इह एव स्यात् ।

११९ - १५६ - लेढा ।

१२० - १५६ - लेढव्यम् इति अत्र न स्यात् ।

१२१ - १५६ - ढत्व ।

१२२ - १५६ - भष्भाव ।

१२३ - १५६ - इह एव स्यात् ।

१२४ - १५६ - अभुत्सि ।

१२५ - १५६ - अभुत्साताम् इति अत्र न स्यात् ।

१२६ - १५६ - भष्भाव ।

१२७ - १५६ - षत्व ।

१२८ - १५६ - इह एव स्यात् ।

१२९ - १५६ - द्रष्टा ।

१३० - १५६ - द्रष्टव्यम् इति अत्र न स्यात् ।

१३१ - १५६ - षत्व ।

१३२ - १५६ - णत्व ।

१३३ - १५६ - इह एव स्यात् ।

१३४ - १५६ - माषावापेण ।

१३५ - १५६ - माषावापाणाम् इति अत्र न स्यात् ।

१३६ - १५६ - णत्व ।

१३७ - १५६ - एते दोषाः समाः भूयांसः वा ।

१३८ - १५६ - तस्मात् न अर्थः अनया परिभाषया ।

१३९ - १५६ - न हि दोषा सन्ति इति परिभाषा न कर्तव्या लक्षणम् वा न प्रणेयम् ।

१४० - १५६ - न हि भिक्षुकाः सन्ति इति स्थाल्यः न अधिश्रीयन्ते न च मृगाः सन्ति इति यवाः न उप्यन्ते ।

१४१ - १५६ - दोषाः खलु अपि साकल्येन परिगणिताः प्रयोजनानाम् उदाहरणमात्रम् ।

१४२ - १५६ - कुत एतत् ।

१४३ - १५६ - न हि दोषाणाम् लक्षणम् अस्ति ।

१४४ - १५६ - तस्मात् यानि एतस्याः परिभाषायाः प्रयोजनानि तदर्थम् एषा परिभाषा कर्तव्या प्रतिविधेयम् च दोषेषु ।

१४५ - १५६ - इदम् प्रतिविधीयते ।

१४६ - १५६ - उदात्तनिर्देशात् सिद्धम् ।

१४७ - १५६ - यत्र एषा परिभाषा इष्यते तत्र उदात्तनिर्देशः कर्तव्यः ।

१४८ - १५६ - ततः वक्तव्यम् अनन्त्यविकारे अन्त्यसदेशस्य कार्यम् भवति उदात्तनिर्देशे इति ।

१४९ - १५६ - सः तर्हि उदात्तनिर्देश्ः कर्तव्यः ।

१५० - १५६ - न कर्तव्यः ।

१५१ - १५६ - यत्र एव अन्त्यसदेशः च अनन्त्यसदेशः च युगपत् समवस्थितौ तत्र एषा परिभाषा भवति ।

१५२ - १५६ - दोषेषु च अन्यत्र अन्त्यसदेशः अन्यत्र अनन्त्यसदेशः ।

१५३ - १५६ - प्रयोजनेषु पुनः तत्र एव अन्त्यसदेशः च अनन्त्यसदेशः च ।

१५४ - १५६ - तथाजातीयकानि खलु अपि आचार्येण प्रयोजनानि पठितानि यानि उभयवन्ति ।

१५५ - १५६ - इदम् एकम् यथा दोषः तथा र्वोः उपधाग्रहणम् इति ।

१५६ - १५६ - तत् च अपि क्रियते न्यासे एव ।

१ - ९ - मातच् ।

२ - ९ - कारीषगन्ध्या माता अस्य कारीषगन्धीमातः , कारीषगन्ध्यामातः ।

३ - ९ - मातच् ।

४ - ९ - मातृक ।

५ - ९ - कारीषगन्धीमातृकः , कारीषगन्ध्यामातृकः ।

६ - ९ - मातृक ।

७ - ९ - मातृ ।

८ - ९ - कारीषगन्धीमाता , कारीषगन्ध्यामाता ।

९ - ९ - मातृ ।

१ - ३९ - वयिग्रहणम् किमर्थम् न वेञ् यजादिषु पठ्यते वेञः च वयिः आदेशः क्रियते तत्र यजादीनाम् किति इति एव सिद्धम् ।

२ - ३९ - तत्र एतत् स्यात् ।

३ - ३९ - ङिदर्थः अयम् आरम्भः इति ।

४ - ३९ - तत् च न ।

५ - ३९ - लिटि अयम् आदेशः लिट् च कित् एव ।

६ - ३९ - अतः उत्तरम् पठति ।

७ - ३९ - वयिग्रहणम् वेञः प्रतिषेधात् ।

८ - ३९ - वयिग्रहणम् क्रियते वेञः प्रतिषेधात् ।

९ - ३९ - वेञः लिटि प्रतिषेधम् वक्ष्यति ।

१० - ३९ - सः वयेः मा भूत् इति ।

११ - ३९ - यथा एव हि वेञ्ग्रहणात् विधिः प्रार्थ्यते एवम् प्रतिषेधः अपि प्राप्नोति ।

१२ - ३९ - न वा यकारप्रतिषेधः ज्ञापकः अप्रतिषेधस्य ।

१३ - ३९ - न वा एषः दोषः ।

१४ - ३९ - किम् कारणम् ।

१५ - ३९ - यत् अयम् लिटि वयः यः इति वयेः यकारस्य सम्प्रसारणप्रतिषेधम् शास्ति तत् ज्ञापति आचार्यः न वेञ्ग्रहणात् सम्प्रसारणप्रतिषेधः भवति इति ।

१६ - ३९ - न एतत् अस्ति ज्ञापकम् ।

१७ - ३९ - पिति अभ्यासार्थम् एतत् स्यात् ।

१८ - ३९ - वयेः पित्सु वचनेषु अभ्यासस्य यकारस्य सम्प्रसारणम् मा भूत् इति ।

१९ - ३९ - ननु च वेञ्ग्रहणात् वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणप्रतिषेधः सिद्धः ।

२० - ३९ - न सिध्यति ।

२१ - ३९ - किम् कारणम् ।

२२ - ३९ - किति इति तत्र अनुवर्तते ।

२३ - ३९ - एवम् अपि वयेः पित्सु अपि वचनेषु अभ्यासयकारस्य सम्प्रसारणम् न प्राप्नोति ।

२४ - ३९ - किम् कारणम् ।

२५ - ३९ - हलादिशेषेण बाध्यते ।

२६ - ३९ - न अत्र हलादिशेषः प्राप्नोति ।

२७ - ३९ - किम् कारणम् ।

२८ - ३९ - वक्ष्यति हि एतत् अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति ।

२९ - ३९ - सः एषः वयेः यकारस्य सम्प्रसारणप्रतिषेधः पिति अभ्यासार्थः न ज्ञापकार्थः भवति ।

३० - ३९ - पिति अभ्यासार्थम् इति चेत् न अविशिष्टत्वात् ।

३१ - ३९ - पिति अभ्यासार्थम् इति चेत् तत् न ।

३२ - ३९ - किम् कारणम् ।

३३ - ३९ - अविशिष्टत्वात् ।

३४ - ३९ - अविशेषेण प्रतिषेधः ।

३५ - ३९ - निवृत्तम् तत्र किति इति ।

३६ - ३९ - आतः च अविशेषेण ।

३७ - ३९ - वेञः अपि हि पित्सु वचनेषु अभ्यासस्य सम्प्रसारणम् न इष्यते ।

३८ - ३९ - ववौ वविथ इति ।

३९ - ३९ - विकृतिग्रहणम् खलु अपि प्रतिषेधे क्रियते न च विकृतिः प्रकृतिम् गृह्णाति ।

१ - ५ - ग्रहिवृश्चतिपृच्छतिभृज्जतीनाम् अविशेषः ।

२ - ५ - यत् उच्यते वृश्चेः अविशेषः इति तत् न ।

३ - ५ - यदि अत्र रेफस्य सम्प्रसारणम् न स्यात् वकारस्य प्रसज्येत ।

४ - ५ - रेफस्य पुनः सम्प्रसारणे सति उः अदत्त्वस्य स्थानिवद्भावात् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः सिद्धः भवति ।

५ - ५ - तस्मात् वक्तव्यम् ग्रहेः अविषेषः पृच्छतिभृज्जत्योः अविशेषः इति ।

१ - २६ - अथ उभयग्रहणम् किमर्थम् ।

२ - २६ - उभयेषाम् अभ्यासस्य सम्प्रसारणम् यथा स्यात् वचिस्वपियजादीनाम् ग्रहादीनाम् च ।

३ - २६ - न एतत् अस्ति प्रयोजनम् ।

४ - २६ - प्रकृतम् उभयेषाम् ग्रहणम् अनुवर्तते ।

५ - २६ - यदि अनुवर्तते ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ङिति च इति यजादीनाम् ङिति अपि प्राप्नोति ।

६ - २६ - न एषः दोषः ।

७ - २६ - सम्बन्धम् अनुवर्तिष्यते ।

८ - २६ - वचिस्वपियजादीनाम् किति ।

९ - २६ - ग्रहादीनाम् ङिति च वचिस्वपियजादीनाम् किति ।

१० - २६ - ततः लिटि अभ्यासस्य उभयेषाम् ।

११ - २६ - किति ङिति इति निवृत्तम् ।

१२ - २६ - अथ वा मण्डूकगतयः अधिकाराः ।

१३ - २६ - यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

१४ - २६ - अथ वा एकयोगः करिष्यते ।

१५ - २६ - वचिस्वपियजादीनाम् किति ग्रहादीनाम् ङिति च इति ।

१६ - २६ - ततः लिटि अभ्यासस्य इति ।

१७ - २६ - न च एकयोगे अनुवृत्तिः भवति ।

१८ - २६ - अथ वा उभयम् निवृत्तम् ।

१९ - २६ - तत् अपेक्षिष्यामहे ।

२० - २६ - इदम् तर्हि उभयेषाङ्ग्रहणस्य प्रयोजनम् ।

२१ - २६ - उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् ।

२२ - २६ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

२३ - २६ - किम् च अन्यत् प्राप्नोति ।

२४ - २६ - हलादिशेषः ।

२५ - २६ - अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति वक्ष्यति ।

२६ - २६ - सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।

१ - ६१ - अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन ।

२ - ६१ - अभ्याससम्प्रसारणम् हलादिशेषात् भवति [भवति हलादिशेषात् ऋ] विप्रतिषेधेन ।

३ - ६१ - अभ्याससम्प्रसारणस्य अवकाशः इयाज, उवाप ।

४ - ६१ - हलादिशेषस्य अवकाशः बिभिदतुः , बिभिदुः ।

५ - ६१ - इह उभयम् प्राप्नोति विव्याध , विव्यधिथ ।

६ - ६१ - अभ्याससम्प्रसारणम् भवति पूर्वविप्रतिषेधेन ।

७ - ६१ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

८ - ६१ - न वा सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि ।

९ - ६१ - न वा वक्तव्यः ।

१० - ६१ - किम् कारणम् ।

११ - ६१ - सम्प्रसारणाश्रयबलीयस्त्वात् अन्यत्र अपि ।

१२ - ६१ - सम्प्रसारणम् सम्प्रसारणाश्रयम् च बलीयः भवति इति वक्तव्यम् ।

१३ - ६१ - अन्यत्र अपि न अवश्यम् इह एव वक्तव्यम् ।

१४ - ६१ - किम् प्रयोजनम् ।

१५ - ६१ - प्रयोजनम् रमाल्लोपेयिअङ्यणः ।

१६ - ६१ - रम् ।

१७ - ६१ - भृष्टः, भृष्टवान् ।

१८ - ६१ - सम्प्रसारणम् च प्राप्नोति रम्भावः च ।

१९ - ६१ - परत्वात् रम्भावः स्यात् ।

२० - ६१ - सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् ।

२१ - ६१ - रम् ।

२२ - ६१ - आल्लोपः ।

२३ - ६१ - जुहुवतुः , जुहुवुः ।

२४ - ६१ - सम्प्रसारणम् च प्राप्नोति आल्लोपः च ।

२५ - ६१ - परत्वात् आल्लोपः स्यात् ।

२६ - ६१ - सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् ।

२७ - ६१ - सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति आल्लोपः च ।

२८ - ६१ - परत्वात् आल्लोपः स्यात् ।

२९ - ६१ - सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् ।

३० - ६१ - इयङ् ।

३१ - ६१ - शुशुवतुः , शुशुवुः ।

३२ - ६१ - सम्प्रसारणम् च प्राप्नोति इयङादेशः च ।

३३ - ६१ - परत्वात् इयङादेशः स्यात् ।

३४ - ६१ - सम्प्रसारणम् बलीयः भवति इति वक्तव्यम् सम्प्रसारणम् यथा स्यात् ।

३५ - ६१ - यण् ।

३६ - ६१ - सम्प्रसारणे कृते पूर्वत्वम् च प्राप्नोति यणादेशः च ।

३७ - ६१ - परत्वात् यणादेशः स्यात् ।

३८ - ६१ - सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वत्वम् यथा स्यात् ।

३९ - ६१ - इयङ् ।

४० - ६१ - न एतानि सन्ति प्रयोजनानि ।

४१ - ६१ - यत् तावत् उच्यते रम् इति इदम् इह सम्प्रधार्यम् रम्भावः क्रियताम् सम्प्रसारणम् इति ।

४२ - ६१ - किम् अत्र कर्तव्यम् ।

४३ - ६१ - परत्वात् रम्भावः ।

४४ - ६१ - नित्यम् सम्प्रसारणम् ।

४५ - ६१ - कृते अपि रम्भाबे प्राप्नोति अकृते अपि ।

४६ - ६१ - रम्भावः अपि नित्यः ।

४७ - ६१ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि ।

४८ - ६१ - कथम् ।

४९ - ६१ - यः असौ ऋकारे रेफः तस्य च उपधायाः च प्राप्नोति ।

५० - ६१ - अनित्यः रम्भावः ।

५१ - ६१ - न हि कृते सम्प्रसारणे प्राप्नोति ।

५२ - ६१ - किम् कारणम् ।

५३ - ६१ - उपदेशे इति वर्तते ।

५४ - ६१ - तत् च अवश्यम् उपदेशग्रहणम् अनुवर्त्यम् बरीभृज्यते इति एवमर्थम् ।

५५ - ६१ - आल्लोपेयङ्यणः इति ।

५६ - ६१ - नित्यम् सम्प्रसारणम् ।

५७ - ६१ - अन्तरङ्गम् पूर्वत्वम् ।

५८ - ६१ - तत् एतत् अनन्यार्थम् सम्प्रसारणाश्रयम् बलीयः भवति इति वक्तव्यम् पूर्वविप्रतिषेधः वा वक्तव्यः ।

५९ - ६१ - उभयम् न वक्तव्यम् ।

६० - ६१ - उक्तम् अत्र उभयेषाङ्ग्रहणस्य प्रयोजनम् उभयेषाम् अभ्यासस्य सम्प्रसारणम् एव यथा स्यात् ।

६१ - ६१ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

१ - ८ - व्यचेः कुटादित्वम् अनसि अञ्णिति सम्प्रसारणार्थम् ।

२ - ८ - व्यचेः कुटादित्वम् अनसि इति वक्तव्यम् ।

३ - ८ - किम् प्रयोजनम् ।

४ - ८ - अञ्णिति सम्प्रसारणार्थम् ।

५ - ८ - अञ्णिति सम्प्रसारणम् यथा स्यात् ।

६ - ८ - उद्विचिता , उद्विचितुम् , उद्विचितव्यम् ।

७ - ८ - अनसि इति किमर्थम् ।

८ - ८ - उरुव्यचाः कण्टकः ।

१ - ३ - चङ्ग्रहणम् शक्यम् अकर्तुम् ।

२ - ३ - कथम् ।

३ - ३ - ङिति इति वर्तते न च अन्यः स्वापेः ङित् अस्ति अन्यत् अतः चङः ।

१ - ११ - वशेः यङि प्रतिषेधः ।

२ - ११ - वशेः यङि प्रतिषेधः वक्तव्यः सम्प्रसारणस्य ।

३ - ११ - वावश्यते ।

४ - ११ - क्व मा भूत् ।

५ - ११ - उष्टः , उशन्ति इति ।

६ - ११ - सः तर्हि तथा प्रतिषेधः वक्तव्यः ।

७ - ११ - न वक्तव्यः ।

८ - ११ - यङि इति वर्तते ।

९ - ११ - एवम् तर्हि अन्वाचष्टे यङि इति वर्तते इति ।

१० - ११ - न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति ।

११ - ११ - एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति ।

१ - ११ - किम् निपात्यते ।

२ - ११ - श्रास्रप्योः शृभावः ।

३ - ११ - श्रास्रप्योः शृभावः निपात्यते ।

४ - ११ - क्षीरहविषोः इति वक्तव्यम् ।

५ - ११ - शृतम् क्षीरम् ।

६ - ११ - शृतम् हविः ।

७ - ११ - क्व मा भूत् ।

८ - ११ - श्राणा यवागूः , श्रपिता यवागूः इति ।

९ - ११ - श्रपेः शृतम् अन्यत्र हेतोः ।

१० - ११ - श्रपेः शृतम् अन्यत्र हेतोः इति वक्तव्यम् इह मा भूत् ।

११ - ११ - श्रपितम् क्षीरम् देवदत्तेन यज्ञदत्तेन इति ।

१ - १४ - आङ्पूर्वात् अन्धूधसोः ।

२ - १४ - आङ्पूर्वात् अन्धूधसोः इति वक्तव्यम् ।

३ - १४ - आपीनः अन्धुः , आपीनम् ऊधः ।

४ - १४ - किम् प्रयोजनम् ।

५ - १४ - नियमार्थम् ।

६ - १४ - आङ्पूर्वात् अन्धूधसोः एव ।

७ - १४ - क्व मा भूत् ।

८ - १४ - आप्यानः चन्द्रमाः इति ।

९ - १४ - उभयतः नियमः च अयम् द्रष्टव्यः ।

१० - १४ - आङ्पूर्वात् एव अन्धूधसोः , अन्धूधसोः एव आङ्पूर्वात् इति ।

११ - १४ - क्व मा भूत् ।

१२ - १४ - प्रप्यानः अन्धुः , प्रप्यानम् ऊधः ।

१३ - १४ - आङ्पूर्वात् च एष नियमः द्रष्टव्यः ।

१४ - १४ - भवति हि पीनम् मुखम् , पीनाः शम्बट्यः , श्लक्ष्णपीनमुखी कन्या इति ।

१ - ३१ - श्वेः लिटि अभ्यासलक्षणप्रतिषेधः ।

२ - ३१ - श्वेः लिटि अभ्यासलक्षणम् सम्प्रसारणम् नित्यम् प्राप्नोति ।

३ - ३१ - तस्य प्रतिषेधः वक्तव्यः ।

४ - ३१ - शिश्वियतुः , शिश्वियुः ।

५ - ३१ - किम् उच्यते लिटि अभ्यासलक्षणस्य इति न पुनः किल्लक्षणस्य अपि ।

६ - ३१ - किल्लक्षणम् अपि हि नित्यम् अत्र प्राप्नोति ।

७ - ३१ - किल्लक्षणम् श्वयतिलक्षणम् बाधिष्यते ।

८ - ३१ - यथा एव तर्हि किल्लक्षणम् श्वयतिलक्षणम् बाधते एवम् अभ्यासलक्षणम् अपि बाधेत ।

९ - ३१ - न ब्रूमः अपवादत्वात् किल्लक्षणम् श्वयतिलक्षणम् बाधिष्यते इति ।

१० - ३१ - किम् तर्हि ।

११ - ३१ - परत्वात् ।

१२ - ३१ - श्वयतिलक्षणस्य अवकाशः पिति वचनानि ।

१३ - ३१ - शुशाव, शुशविथ , शिश्वाय, शिश्वयिथ ।

१४ - ३१ - किल्लक्षणस्य अवकाशः अन्ये कितः ।

१५ - ३१ - शूनः, शूनवान् ।

१६ - ३१ - इह उभयम् प्राप्नोति ।

१७ - ३१ - शिश्वियतुः , शिश्वियुः इति ।

१८ - ३१ - श्वयतिलक्षणम् भवति विप्रतिषेधेन ।

१९ - ३१ - अभ्यासलक्षणात् अपि तर्हि श्वयतिलक्षणम् भविष्यति विप्रतिषेधेन ।

२० - ३१ - अभ्यासलक्षणस्य अवकाशः अन्ये यजादयः ।

२१ - ३१ - इयाज, उवाप ।

२२ - ३१ - श्वयतिलक्षणस्य अवकाशः परम् धातुरूपम् ।

२३ - ३१ - शुशुवतुः , शुशुवुः , शुशुविथ ।

२४ - ३१ - श्वयतेः अभ्यासस्य उभयम् प्राप्नोति ।

२५ - ३१ - शिशिवियतुः , शिश्वियुः ।

२६ - ३१ - श्वयतिलक्षणम् भविष्यति विप्रतिषेधेन ।

२७ - ३१ - न एषः युक्तः विप्रतिषेधः ।

२८ - ३१ - न हि श्वयतेः अभ्यासस्य अन्ये यजादयः अवकाशः ।

२९ - ३१ - श्वयतेः यजादिषु यः पाठः सः अनवकाशः ।

३० - ३१ - तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः ।

३१ - ३१ - तस्मात् सुष्ठु उक्तम् श्वेः लिटि अभ्यासलक्षणप्रतिषेधः इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP